तिङन्तावली युज्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयुनक्ति युङ्क्तः युञ्जन्ति
मध्यमयुनक्षि युङ्क्थः युङ्क्थ
उत्तमयुनज्मि युञ्ज्वः युञ्ज्मः


आत्मनेपदेएकद्विबहु
प्रथमयुङ्क्ते युञ्जाते युञ्जते
मध्यमयुङ्क्षे युञ्जाथे युङ्ग्ध्वे
उत्तमयुञ्जे युञ्ज्वहे युञ्ज्महे


कर्मणिएकद्विबहु
प्रथमयुज्यते युज्येते युज्यन्ते
मध्यमयुज्यसे युज्येथे युज्यध्वे
उत्तमयुज्ये युज्यावहे युज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयुनक् अयुङ्क्ताम् अयुञ्जन्
मध्यमअयुनक् अयुङ्क्तम् अयुङ्क्त
उत्तमअयुनजम् अयुञ्ज्व अयुञ्ज्म


आत्मनेपदेएकद्विबहु
प्रथमअयुङ्क्त अयुञ्जाताम् अयुञ्जत
मध्यमअयुङ्क्थाः अयुञ्जाथाम् अयुङ्ग्ध्वम्
उत्तमअयुञ्जि अयुञ्ज्वहि अयुञ्ज्महि


कर्मणिएकद्विबहु
प्रथमअयुज्यत अयुज्येताम् अयुज्यन्त
मध्यमअयुज्यथाः अयुज्येथाम् अयुज्यध्वम्
उत्तमअयुज्ये अयुज्यावहि अयुज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयुञ्ज्यात् युञ्ज्याताम् युञ्ज्युः
मध्यमयुञ्ज्याः युञ्ज्यातम् युञ्ज्यात
उत्तमयुञ्ज्याम् युञ्ज्याव युञ्ज्याम


आत्मनेपदेएकद्विबहु
प्रथमयुञ्जीत युञ्जीयाताम् युञ्जीरन्
मध्यमयुञ्जीथाः युञ्जीयाथाम् युञ्जीध्वम्
उत्तमयुञ्जीय युञ्जीवहि युञ्जीमहि


कर्मणिएकद्विबहु
प्रथमयुज्येत युज्येयाताम् युज्येरन्
मध्यमयुज्येथाः युज्येयाथाम् युज्येध्वम्
उत्तमयुज्येय युज्येवहि युज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयुनक्तु युङ्क्ताम् युञ्जन्तु
मध्यमयुङ्ग्धि युङ्क्तम् युङ्क्त
उत्तमयुनजानि युनजाव युनजाम


आत्मनेपदेएकद्विबहु
प्रथमयुङ्क्ताम् युञ्जाताम् युञ्जताम्
मध्यमयुङ्क्ष्व युञ्जाथाम् युङ्ग्ध्वम्
उत्तमयुनजै युनजावहै युनजामहै


कर्मणिएकद्विबहु
प्रथमयुज्यताम् युज्येताम् युज्यन्ताम्
मध्यमयुज्यस्व युज्येथाम् युज्यध्वम्
उत्तमयुज्यै युज्यावहै युज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयोक्ष्यति योक्ष्यतः योक्ष्यन्ति
मध्यमयोक्ष्यसि योक्ष्यथः योक्ष्यथ
उत्तमयोक्ष्यामि योक्ष्यावः योक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयोक्ष्यते योक्ष्येते योक्ष्यन्ते
मध्यमयोक्ष्यसे योक्ष्येथे योक्ष्यध्वे
उत्तमयोक्ष्ये योक्ष्यावहे योक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयोक्ता योक्तारौ योक्तारः
मध्यमयोक्तासि योक्तास्थः योक्तास्थ
उत्तमयोक्तास्मि योक्तास्वः योक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमयुयोज युयुजतुः युयुजुः
मध्यमयुयोजिथ युयुजथुः युयुज
उत्तमयुयोज युयुजिव युयुजिम


आत्मनेपदेएकद्विबहु
प्रथमयुयुजे युयुजाते युयुजिरे
मध्यमयुयुजिषे युयुजाथे युयुजिध्वे
उत्तमयुयुजे युयुजिवहे युयुजिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअयौक्षीत् अयोक्षीत् अयुजत् अयौक्ताम् अयोक्ताम् अयुजताम् अयौक्षुः अयोक्षुः अयुजन्
मध्यमअयौक्षीः अयोक्षीः अयुजः अयौक्तम् अयोक्तम् अयुजतम् अयौक्त अयोक्त अयुजत
उत्तमअयौक्षम् अयोक्षम् अयुजम् अयौक्ष्व अयोक्ष्व अयुजाव अयौक्ष्म अयोक्ष्म अयुजाम


आत्मनेपदेएकद्विबहु
प्रथमअयुजत अयुक्त अयुजेताम् अयुक्षाताम् अयुजन्त अयुक्षत
मध्यमअयुजथाः अयुक्थाः अयुजेथाम् अयुक्षाथाम् अयुजध्वम् अयुग्ध्वम्
उत्तमअयुजे अयुक्षि अयुजावहि अयुक्ष्वहि अयुजामहि अयुक्ष्महि


कर्मणिएकद्विबहु
प्रथमअयोजि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमयुज्यात् युज्यास्ताम् युज्यासुः
मध्यमयुज्याः युज्यास्तम् युज्यास्त
उत्तमयुज्यासम् युज्यास्व युज्यास्म

कृदन्त

क्त
युक्त m. n. युक्ता f.

क्तवतु
युक्तवत् m. n. युक्तवती f.

शतृ
युञ्जत् m. n. युञ्जती f.

शानच्
युञ्जान m. n. युञ्जाना f.

शानच् कर्मणि
युज्यमान m. n. युज्यमाना f.

लुडादेश पर
योक्ष्यत् m. n. योक्ष्यन्ती f.

लुडादेश आत्म
योक्ष्यमाण m. n. योक्ष्यमाणा f.

तव्य
योक्तव्य m. n. योक्तव्या f.

यत्
योग्य m. n. योग्या f.

अनीयर्
योजनीय m. n. योजनीया f.

यत्
युग्य m. n. युग्या f.

लिडादेश पर
युयुज्वस् m. n. युयुजुषी f.

लिडादेश आत्म
युयुजान m. n. युयुजाना f.

अव्यय

तुमुन्
योक्तुम्

क्त्वा
युक्त्वा

ल्यप्
॰युज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमयोजयति योजयतः योजयन्ति
मध्यमयोजयसि योजयथः योजयथ
उत्तमयोजयामि योजयावः योजयामः


आत्मनेपदेएकद्विबहु
प्रथमयोजयते योजयेते योजयन्ते
मध्यमयोजयसे योजयेथे योजयध्वे
उत्तमयोजये योजयावहे योजयामहे


कर्मणिएकद्विबहु
प्रथमयोज्यते योज्येते योज्यन्ते
मध्यमयोज्यसे योज्येथे योज्यध्वे
उत्तमयोज्ये योज्यावहे योज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयोजयत् अयोजयताम् अयोजयन्
मध्यमअयोजयः अयोजयतम् अयोजयत
उत्तमअयोजयम् अयोजयाव अयोजयाम


आत्मनेपदेएकद्विबहु
प्रथमअयोजयत अयोजयेताम् अयोजयन्त
मध्यमअयोजयथाः अयोजयेथाम् अयोजयध्वम्
उत्तमअयोजये अयोजयावहि अयोजयामहि


कर्मणिएकद्विबहु
प्रथमअयोज्यत अयोज्येताम् अयोज्यन्त
मध्यमअयोज्यथाः अयोज्येथाम् अयोज्यध्वम्
उत्तमअयोज्ये अयोज्यावहि अयोज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयोजयेत् योजयेताम् योजयेयुः
मध्यमयोजयेः योजयेतम् योजयेत
उत्तमयोजयेयम् योजयेव योजयेम


आत्मनेपदेएकद्विबहु
प्रथमयोजयेत योजयेयाताम् योजयेरन्
मध्यमयोजयेथाः योजयेयाथाम् योजयेध्वम्
उत्तमयोजयेय योजयेवहि योजयेमहि


कर्मणिएकद्विबहु
प्रथमयोज्येत योज्येयाताम् योज्येरन्
मध्यमयोज्येथाः योज्येयाथाम् योज्येध्वम्
उत्तमयोज्येय योज्येवहि योज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयोजयतु योजयताम् योजयन्तु
मध्यमयोजय योजयतम् योजयत
उत्तमयोजयानि योजयाव योजयाम


आत्मनेपदेएकद्विबहु
प्रथमयोजयताम् योजयेताम् योजयन्ताम्
मध्यमयोजयस्व योजयेथाम् योजयध्वम्
उत्तमयोजयै योजयावहै योजयामहै


कर्मणिएकद्विबहु
प्रथमयोज्यताम् योज्येताम् योज्यन्ताम्
मध्यमयोज्यस्व योज्येथाम् योज्यध्वम्
उत्तमयोज्यै योज्यावहै योज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयोजयिष्यति योजयिष्यतः योजयिष्यन्ति
मध्यमयोजयिष्यसि योजयिष्यथः योजयिष्यथ
उत्तमयोजयिष्यामि योजयिष्यावः योजयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयोजयिष्यते योजयिष्येते योजयिष्यन्ते
मध्यमयोजयिष्यसे योजयिष्येथे योजयिष्यध्वे
उत्तमयोजयिष्ये योजयिष्यावहे योजयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयोजयिता योजयितारौ योजयितारः
मध्यमयोजयितासि योजयितास्थः योजयितास्थ
उत्तमयोजयितास्मि योजयितास्वः योजयितास्मः

कृदन्त

क्त
योजित m. n. योजिता f.

क्तवतु
योजितवत् m. n. योजितवती f.

शतृ
योजयत् m. n. योजयन्ती f.

शानच्
योजयमान m. n. योजयमाना f.

शानच् कर्मणि
योज्यमान m. n. योज्यमाना f.

लुडादेश पर
योजयिष्यत् m. n. योजयिष्यन्ती f.

लुडादेश आत्म
योजयिष्यमाण m. n. योजयिष्यमाणा f.

यत्
योज्य m. n. योज्या f.

अनीयर्
योजनीय m. n. योजनीया f.

तव्य
योजयितव्य m. n. योजयितव्या f.

अव्यय

तुमुन्
योजयितुम्

क्त्वा
योजयित्वा

ल्यप्
॰योज्य

लिट्
योजयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमयुयुक्षति युयुक्षतः युयुक्षन्ति
मध्यमयुयुक्षसि युयुक्षथः युयुक्षथ
उत्तमयुयुक्षामि युयुक्षावः युयुक्षामः


कर्मणिएकद्विबहु
प्रथमयुयुक्ष्यते युयुक्ष्येते युयुक्ष्यन्ते
मध्यमयुयुक्ष्यसे युयुक्ष्येथे युयुक्ष्यध्वे
उत्तमयुयुक्ष्ये युयुक्ष्यावहे युयुक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयुयुक्षत् अयुयुक्षताम् अयुयुक्षन्
मध्यमअयुयुक्षः अयुयुक्षतम् अयुयुक्षत
उत्तमअयुयुक्षम् अयुयुक्षाव अयुयुक्षाम


कर्मणिएकद्विबहु
प्रथमअयुयुक्ष्यत अयुयुक्ष्येताम् अयुयुक्ष्यन्त
मध्यमअयुयुक्ष्यथाः अयुयुक्ष्येथाम् अयुयुक्ष्यध्वम्
उत्तमअयुयुक्ष्ये अयुयुक्ष्यावहि अयुयुक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयुयुक्षेत् युयुक्षेताम् युयुक्षेयुः
मध्यमयुयुक्षेः युयुक्षेतम् युयुक्षेत
उत्तमयुयुक्षेयम् युयुक्षेव युयुक्षेम


कर्मणिएकद्विबहु
प्रथमयुयुक्ष्येत युयुक्ष्येयाताम् युयुक्ष्येरन्
मध्यमयुयुक्ष्येथाः युयुक्ष्येयाथाम् युयुक्ष्येध्वम्
उत्तमयुयुक्ष्येय युयुक्ष्येवहि युयुक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयुयुक्षतु युयुक्षताम् युयुक्षन्तु
मध्यमयुयुक्ष युयुक्षतम् युयुक्षत
उत्तमयुयुक्षाणि युयुक्षाव युयुक्षाम


कर्मणिएकद्विबहु
प्रथमयुयुक्ष्यताम् युयुक्ष्येताम् युयुक्ष्यन्ताम्
मध्यमयुयुक्ष्यस्व युयुक्ष्येथाम् युयुक्ष्यध्वम्
उत्तमयुयुक्ष्यै युयुक्ष्यावहै युयुक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयुयुक्ष्यति युयुक्ष्यतः युयुक्ष्यन्ति
मध्यमयुयुक्ष्यसि युयुक्ष्यथः युयुक्ष्यथ
उत्तमयुयुक्ष्यामि युयुक्ष्यावः युयुक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमयुयुक्षिता युयुक्षितारौ युयुक्षितारः
मध्यमयुयुक्षितासि युयुक्षितास्थः युयुक्षितास्थ
उत्तमयुयुक्षितास्मि युयुक्षितास्वः युयुक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमयुयुयुक्ष युयुयुक्षतुः युयुयुक्षुः
मध्यमयुयुयुक्षिथ युयुयुक्षथुः युयुयुक्ष
उत्तमयुयुयुक्ष युयुयुक्षिव युयुयुक्षिम

कृदन्त

क्त
युयुक्षित m. n. युयुक्षिता f.

क्तवतु
युयुक्षितवत् m. n. युयुक्षितवती f.

शतृ
युयुक्षत् m. n. युयुक्षन्ती f.

शानच् कर्मणि
युयुक्ष्यमाण m. n. युयुक्ष्यमाणा f.

लुडादेश पर
युयुक्ष्यत् m. n. युयुक्ष्यन्ती f.

अनीयर्
युयुक्षणीय m. n. युयुक्षणीया f.

यत्
युयुक्ष्य m. n. युयुक्ष्या f.

तव्य
युयुक्षितव्य m. n. युयुक्षितव्या f.

लिडादेश पर
युयुयुक्ष्वस् m. n. युयुयुक्षुषी f.

अव्यय

तुमुन्
युयुक्षितुम्

क्त्वा
युयुक्षित्वा

ल्यप्
॰युयुक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria