तिङन्तावली व्री

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमव्रीणाति व्रीणीतः व्रीणन्ति
मध्यमव्रीणासि व्रीणीथः व्रीणीथ
उत्तमव्रीणामि व्रीणीवः व्रीणीमः


कर्मणिएकद्विबहु
प्रथमव्रीयते व्रीयेते व्रीयन्ते
मध्यमव्रीयसे व्रीयेथे व्रीयध्वे
उत्तमव्रीये व्रीयावहे व्रीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअव्रीणात् अव्रीणीताम् अव्रीणन्
मध्यमअव्रीणाः अव्रीणीतम् अव्रीणीत
उत्तमअव्रीणाम् अव्रीणीव अव्रीणीम


कर्मणिएकद्विबहु
प्रथमअव्रीयत अव्रीयेताम् अव्रीयन्त
मध्यमअव्रीयथाः अव्रीयेथाम् अव्रीयध्वम्
उत्तमअव्रीये अव्रीयावहि अव्रीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रीणीयात् व्रीणीयाताम् व्रीणीयुः
मध्यमव्रीणीयाः व्रीणीयातम् व्रीणीयात
उत्तमव्रीणीयाम् व्रीणीयाव व्रीणीयाम


कर्मणिएकद्विबहु
प्रथमव्रीयेत व्रीयेयाताम् व्रीयेरन्
मध्यमव्रीयेथाः व्रीयेयाथाम् व्रीयेध्वम्
उत्तमव्रीयेय व्रीयेवहि व्रीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमव्रीणातु व्रीणीताम् व्रीणन्तु
मध्यमव्रीणीहि व्रीणीतम् व्रीणीत
उत्तमव्रीणानि व्रीणाव व्रीणाम


कर्मणिएकद्विबहु
प्रथमव्रीयताम् व्रीयेताम् व्रीयन्ताम्
मध्यमव्रीयस्व व्रीयेथाम् व्रीयध्वम्
उत्तमव्रीयै व्रीयावहै व्रीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमव्रेष्यति व्रेष्यतः व्रेष्यन्ति
मध्यमव्रेष्यसि व्रेष्यथः व्रेष्यथ
उत्तमव्रेष्यामि व्रेष्यावः व्रेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमव्रेष्यते व्रेष्येते व्रेष्यन्ते
मध्यमव्रेष्यसे व्रेष्येथे व्रेष्यध्वे
उत्तमव्रेष्ये व्रेष्यावहे व्रेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमव्रेता व्रेतारौ व्रेतारः
मध्यमव्रेतासि व्रेतास्थः व्रेतास्थ
उत्तमव्रेतास्मि व्रेतास्वः व्रेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविव्राय विव्रियतुः विव्रियुः
मध्यमविव्रेथ विव्रयिथ विव्रियथुः विव्रिय
उत्तमविव्राय विव्रय विव्रियिव विव्रयिव विव्रियिम विव्रयिम


आत्मनेपदेएकद्विबहु
प्रथमविव्रिये विव्रियाते विव्रियिरे
मध्यमविव्रियिषे विव्रियाथे विव्रियिध्वे
उत्तमविव्रिये विव्रियिवहे विव्रियिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रीयात् व्रीयास्ताम् व्रीयासुः
मध्यमव्रीयाः व्रीयास्तम् व्रीयास्त
उत्तमव्रीयासम् व्रीयास्व व्रीयास्म

कृदन्त

क्त
व्रीण m. n. व्रीणा f.

क्तवतु
व्रीणवत् m. n. व्रीणवती f.

शतृ
व्रीणत् m. n. व्रीणती f.

शानच् कर्मणि
व्रीयमाण m. n. व्रीयमाणा f.

लुडादेश पर
व्रेष्यत् m. n. व्रेष्यन्ती f.

लुडादेश आत्म
व्रेष्यमाण m. n. व्रेष्यमाणा f.

तव्य
व्रेतव्य m. n. व्रेतव्या f.

यत्
व्रेय m. n. व्रेया f.

अनीयर्
व्रयणीय m. n. व्रयणीया f.

लिडादेश पर
विव्रीवस् m. n. विव्र्युषी f.

लिडादेश आत्म
विव्र्याण m. n. विव्र्याणा f.

अव्यय

तुमुन्
व्रेतुम्

क्त्वा
व्रीत्वा

ल्यप्
॰व्रीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria