Conjugation tables of vrīḍ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstvrīḍe vrīḍāvahe vrīḍāmahe
Secondvrīḍase vrīḍethe vrīḍadhve
Thirdvrīḍate vrīḍete vrīḍante


PassiveSingularDualPlural
Firstvrīḍye vrīḍyāvahe vrīḍyāmahe
Secondvrīḍyase vrīḍyethe vrīḍyadhve
Thirdvrīḍyate vrīḍyete vrīḍyante


Imperfect

MiddleSingularDualPlural
Firstavrīḍe avrīḍāvahi avrīḍāmahi
Secondavrīḍathāḥ avrīḍethām avrīḍadhvam
Thirdavrīḍata avrīḍetām avrīḍanta


PassiveSingularDualPlural
Firstavrīḍye avrīḍyāvahi avrīḍyāmahi
Secondavrīḍyathāḥ avrīḍyethām avrīḍyadhvam
Thirdavrīḍyata avrīḍyetām avrīḍyanta


Optative

MiddleSingularDualPlural
Firstvrīḍeya vrīḍevahi vrīḍemahi
Secondvrīḍethāḥ vrīḍeyāthām vrīḍedhvam
Thirdvrīḍeta vrīḍeyātām vrīḍeran


PassiveSingularDualPlural
Firstvrīḍyeya vrīḍyevahi vrīḍyemahi
Secondvrīḍyethāḥ vrīḍyeyāthām vrīḍyedhvam
Thirdvrīḍyeta vrīḍyeyātām vrīḍyeran


Imperative

MiddleSingularDualPlural
Firstvrīḍai vrīḍāvahai vrīḍāmahai
Secondvrīḍasva vrīḍethām vrīḍadhvam
Thirdvrīḍatām vrīḍetām vrīḍantām


PassiveSingularDualPlural
Firstvrīḍyai vrīḍyāvahai vrīḍyāmahai
Secondvrīḍyasva vrīḍyethām vrīḍyadhvam
Thirdvrīḍyatām vrīḍyetām vrīḍyantām


Future

MiddleSingularDualPlural
Firstvrīḍiṣye vrīḍiṣyāvahe vrīḍiṣyāmahe
Secondvrīḍiṣyase vrīḍiṣyethe vrīḍiṣyadhve
Thirdvrīḍiṣyate vrīḍiṣyete vrīḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvrīḍitāsmi vrīḍitāsvaḥ vrīḍitāsmaḥ
Secondvrīḍitāsi vrīḍitāsthaḥ vrīḍitāstha
Thirdvrīḍitā vrīḍitārau vrīḍitāraḥ


Perfect

MiddleSingularDualPlural
Firstvivrīḍe vivrīḍivahe vivrīḍimahe
Secondvivrīḍiṣe vivrīḍāthe vivrīḍidhve
Thirdvivrīḍe vivrīḍāte vivrīḍire


Benedictive

ActiveSingularDualPlural
Firstvrīḍyāsam vrīḍyāsva vrīḍyāsma
Secondvrīḍyāḥ vrīḍyāstam vrīḍyāsta
Thirdvrīḍyāt vrīḍyāstām vrīḍyāsuḥ

Participles

Past Passive Participle
vrīḍita m. n. vrīḍitā f.

Past Active Participle
vrīḍitavat m. n. vrīḍitavatī f.

Present Middle Participle
vrīḍamāna m. n. vrīḍamānā f.

Present Passive Participle
vrīḍyamāna m. n. vrīḍyamānā f.

Future Middle Participle
vrīḍiṣyamāṇa m. n. vrīḍiṣyamāṇā f.

Future Passive Participle
vrīḍitavya m. n. vrīḍitavyā f.

Future Passive Participle
vrīḍya m. n. vrīḍyā f.

Future Passive Participle
vrīḍanīya m. n. vrīḍanīyā f.

Perfect Middle Participle
vivrīḍāna m. n. vivrīḍānā f.

Indeclinable forms

Infinitive
vrīḍitum

Absolutive
vrīḍitvā

Absolutive
-vrīḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria