तिङन्तावली विशुष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमविशुष्यति विशुष्यतः विशुष्यन्ति
मध्यमविशुष्यसि विशुष्यथः विशुष्यथ
उत्तमविशुष्यामि विशुष्यावः विशुष्यामः


आत्मनेपदेएकद्विबहु
प्रथमविशुष्यते विशुष्येते विशुष्यन्ते
मध्यमविशुष्यसे विशुष्येथे विशुष्यध्वे
उत्तमविशुष्ये विशुष्यावहे विशुष्यामहे


कर्मणिएकद्विबहु
प्रथमविशुष्यते विशुष्येते विशुष्यन्ते
मध्यमविशुष्यसे विशुष्येथे विशुष्यध्वे
उत्तमविशुष्ये विशुष्यावहे विशुष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविशुष्यत् अविशुष्यताम् अविशुष्यन्
मध्यमअविशुष्यः अविशुष्यतम् अविशुष्यत
उत्तमअविशुष्यम् अविशुष्याव अविशुष्याम


आत्मनेपदेएकद्विबहु
प्रथमअविशुष्यत अविशुष्येताम् अविशुष्यन्त
मध्यमअविशुष्यथाः अविशुष्येथाम् अविशुष्यध्वम्
उत्तमअविशुष्ये अविशुष्यावहि अविशुष्यामहि


कर्मणिएकद्विबहु
प्रथमअविशुष्यत अविशुष्येताम् अविशुष्यन्त
मध्यमअविशुष्यथाः अविशुष्येथाम् अविशुष्यध्वम्
उत्तमअविशुष्ये अविशुष्यावहि अविशुष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविशुष्येत् विशुष्येताम् विशुष्येयुः
मध्यमविशुष्येः विशुष्येतम् विशुष्येत
उत्तमविशुष्येयम् विशुष्येव विशुष्येम


आत्मनेपदेएकद्विबहु
प्रथमविशुष्येत विशुष्येयाताम् विशुष्येरन्
मध्यमविशुष्येथाः विशुष्येयाथाम् विशुष्येध्वम्
उत्तमविशुष्येय विशुष्येवहि विशुष्येमहि


कर्मणिएकद्विबहु
प्रथमविशुष्येत विशुष्येयाताम् विशुष्येरन्
मध्यमविशुष्येथाः विशुष्येयाथाम् विशुष्येध्वम्
उत्तमविशुष्येय विशुष्येवहि विशुष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविशुष्यतु विशुष्यताम् विशुष्यन्तु
मध्यमविशुष्य विशुष्यतम् विशुष्यत
उत्तमविशुष्याणि विशुष्याव विशुष्याम


आत्मनेपदेएकद्विबहु
प्रथमविशुष्यताम् विशुष्येताम् विशुष्यन्ताम्
मध्यमविशुष्यस्व विशुष्येथाम् विशुष्यध्वम्
उत्तमविशुष्यै विशुष्यावहै विशुष्यामहै


कर्मणिएकद्विबहु
प्रथमविशुष्यताम् विशुष्येताम् विशुष्यन्ताम्
मध्यमविशुष्यस्व विशुष्येथाम् विशुष्यध्वम्
उत्तमविशुष्यै विशुष्यावहै विशुष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमविशोषिष्यति विशोषिष्यतः विशोषिष्यन्ति
मध्यमविशोषिष्यसि विशोषिष्यथः विशोषिष्यथ
उत्तमविशोषिष्यामि विशोषिष्यावः विशोषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमविशोषिष्यते विशोषिष्येते विशोषिष्यन्ते
मध्यमविशोषिष्यसे विशोषिष्येथे विशोषिष्यध्वे
उत्तमविशोषिष्ये विशोषिष्यावहे विशोषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमविशोषिता विशोषितारौ विशोषितारः
मध्यमविशोषितासि विशोषितास्थः विशोषितास्थ
उत्तमविशोषितास्मि विशोषितास्वः विशोषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविविशुष विविशुषतुः विविशुषुः
मध्यमविविशुषिथ विविशुषथुः विविशुष
उत्तमविविशुष विविशुषिव विविशुषिम


आत्मनेपदेएकद्विबहु
प्रथमविविशुषे विविशुषाते विविशुषिरे
मध्यमविविशुषिषे विविशुषाथे विविशुषिध्वे
उत्तमविविशुषे विविशुषिवहे विविशुषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमविशुष्यात् विशुष्यास्ताम् विशुष्यासुः
मध्यमविशुष्याः विशुष्यास्तम् विशुष्यास्त
उत्तमविशुष्यासम् विशुष्यास्व विशुष्यास्म

कृदन्त

क्त
विशुष्ट m. n. विशुष्टा f.

क्तवतु
विशुष्टवत् m. n. विशुष्टवती f.

शतृ
विशुष्यत् m. n. विशुष्यन्ती f.

शानच्
विशुष्यमाण m. n. विशुष्यमाणा f.

शानच् कर्मणि
विशुष्यमाण m. n. विशुष्यमाणा f.

लुडादेश पर
विशोषिष्यत् m. n. विशोषिष्यन्ती f.

लुडादेश आत्म
विशोषिष्यमाण m. n. विशोषिष्यमाणा f.

तव्य
विशोषितव्य m. n. विशोषितव्या f.

यत्
विशोष्य m. n. विशोष्या f.

अनीयर्
विशोषणीय m. n. विशोषणीया f.

लिडादेश पर
विविशुष्वस् m. n. विविशुषुषी f.

लिडादेश आत्म
विविशुषाण m. n. विविशुषाणा f.

अव्यय

तुमुन्
विशोषितुम्

क्त्वा
विशुष्ट्वा

ल्यप्
॰विशुष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria