तिङन्तावली ?विथ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेथति
वेथतः
वेथन्ति
मध्यम
वेथसि
वेथथः
वेथथ
उत्तम
वेथामि
वेथावः
वेथामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेथते
वेथेते
वेथन्ते
मध्यम
वेथसे
वेथेथे
वेथध्वे
उत्तम
वेथे
वेथावहे
वेथामहे
कर्मणि
एक
द्वि
बहु
प्रथम
विथ्यते
विथ्येते
विथ्यन्ते
मध्यम
विथ्यसे
विथ्येथे
विथ्यध्वे
उत्तम
विथ्ये
विथ्यावहे
विथ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अवेथत्
अवेथताम्
अवेथन्
मध्यम
अवेथः
अवेथतम्
अवेथत
उत्तम
अवेथम्
अवेथाव
अवेथाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अवेथत
अवेथेताम्
अवेथन्त
मध्यम
अवेथथाः
अवेथेथाम्
अवेथध्वम्
उत्तम
अवेथे
अवेथावहि
अवेथामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अविथ्यत
अविथ्येताम्
अविथ्यन्त
मध्यम
अविथ्यथाः
अविथ्येथाम्
अविथ्यध्वम्
उत्तम
अविथ्ये
अविथ्यावहि
अविथ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेथेत्
वेथेताम्
वेथेयुः
मध्यम
वेथेः
वेथेतम्
वेथेत
उत्तम
वेथेयम्
वेथेव
वेथेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेथेत
वेथेयाताम्
वेथेरन्
मध्यम
वेथेथाः
वेथेयाथाम्
वेथेध्वम्
उत्तम
वेथेय
वेथेवहि
वेथेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
विथ्येत
विथ्येयाताम्
विथ्येरन्
मध्यम
विथ्येथाः
विथ्येयाथाम्
विथ्येध्वम्
उत्तम
विथ्येय
विथ्येवहि
विथ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेथतु
वेथताम्
वेथन्तु
मध्यम
वेथ
वेथतम्
वेथत
उत्तम
वेथानि
वेथाव
वेथाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेथताम्
वेथेताम्
वेथन्ताम्
मध्यम
वेथस्व
वेथेथाम्
वेथध्वम्
उत्तम
वेथै
वेथावहै
वेथामहै
कर्मणि
एक
द्वि
बहु
प्रथम
विथ्यताम्
विथ्येताम्
विथ्यन्ताम्
मध्यम
विथ्यस्व
विथ्येथाम्
विथ्यध्वम्
उत्तम
विथ्यै
विथ्यावहै
विथ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेथिष्यति
वेथिष्यतः
वेथिष्यन्ति
मध्यम
वेथिष्यसि
वेथिष्यथः
वेथिष्यथ
उत्तम
वेथिष्यामि
वेथिष्यावः
वेथिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेथिष्यते
वेथिष्येते
वेथिष्यन्ते
मध्यम
वेथिष्यसे
वेथिष्येथे
वेथिष्यध्वे
उत्तम
वेथिष्ये
वेथिष्यावहे
वेथिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेथिता
वेथितारौ
वेथितारः
मध्यम
वेथितासि
वेथितास्थः
वेथितास्थ
उत्तम
वेथितास्मि
वेथितास्वः
वेथितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
विवेथ
विविथतुः
विविथुः
मध्यम
विवेथिथ
विविथथुः
विविथ
उत्तम
विवेथ
विविथिव
विविथिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
विविथे
विविथाते
विविथिरे
मध्यम
विविथिषे
विविथाथे
विविथिध्वे
उत्तम
विविथे
विविथिवहे
विविथिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
विथ्यात्
विथ्यास्ताम्
विथ्यासुः
मध्यम
विथ्याः
विथ्यास्तम्
विथ्यास्त
उत्तम
विथ्यासम्
विथ्यास्व
विथ्यास्म
कृदन्त
क्त
वित्थ
m.
n.
वित्था
f.
क्तवतु
वित्थवत्
m.
n.
वित्थवती
f.
शतृ
वेथत्
m.
n.
वेथन्ती
f.
शानच्
वेथमान
m.
n.
वेथमाना
f.
शानच् कर्मणि
विथ्यमान
m.
n.
विथ्यमाना
f.
लुडादेश पर
वेथिष्यत्
m.
n.
वेथिष्यन्ती
f.
लुडादेश आत्म
वेथिष्यमाण
m.
n.
वेथिष्यमाणा
f.
तव्य
वेथितव्य
m.
n.
वेथितव्या
f.
यत्
वेथ्य
m.
n.
वेथ्या
f.
अनीयर्
वेथनीय
m.
n.
वेथनीया
f.
लिडादेश पर
विविथ्वस्
m.
n.
विविथुषी
f.
लिडादेश आत्म
विविथान
m.
n.
विविथाना
f.
अव्यय
तुमुन्
वेथितुम्
क्त्वा
वित्थ्वा
ल्यप्
॰विथ्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024