Conjugation tables of vij

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvijāmi vijāvaḥ vijāmaḥ
Secondvijasi vijathaḥ vijatha
Thirdvijati vijataḥ vijanti


MiddleSingularDualPlural
Firstvije vijāvahe vijāmahe
Secondvijase vijethe vijadhve
Thirdvijate vijete vijante


PassiveSingularDualPlural
Firstvijye vijyāvahe vijyāmahe
Secondvijyase vijyethe vijyadhve
Thirdvijyate vijyete vijyante


Imperfect

ActiveSingularDualPlural
Firstavijam avijāva avijāma
Secondavijaḥ avijatam avijata
Thirdavijat avijatām avijan


MiddleSingularDualPlural
Firstavije avijāvahi avijāmahi
Secondavijathāḥ avijethām avijadhvam
Thirdavijata avijetām avijanta


PassiveSingularDualPlural
Firstavijye avijyāvahi avijyāmahi
Secondavijyathāḥ avijyethām avijyadhvam
Thirdavijyata avijyetām avijyanta


Optative

ActiveSingularDualPlural
Firstvijeyam vijeva vijema
Secondvijeḥ vijetam vijeta
Thirdvijet vijetām vijeyuḥ


MiddleSingularDualPlural
Firstvijeya vijevahi vijemahi
Secondvijethāḥ vijeyāthām vijedhvam
Thirdvijeta vijeyātām vijeran


PassiveSingularDualPlural
Firstvijyeya vijyevahi vijyemahi
Secondvijyethāḥ vijyeyāthām vijyedhvam
Thirdvijyeta vijyeyātām vijyeran


Imperative

ActiveSingularDualPlural
Firstvijāni vijāva vijāma
Secondvija vijatam vijata
Thirdvijatu vijatām vijantu


MiddleSingularDualPlural
Firstvijai vijāvahai vijāmahai
Secondvijasva vijethām vijadhvam
Thirdvijatām vijetām vijantām


PassiveSingularDualPlural
Firstvijyai vijyāvahai vijyāmahai
Secondvijyasva vijyethām vijyadhvam
Thirdvijyatām vijyetām vijyantām


Future

ActiveSingularDualPlural
Firstvejiṣyāmi vijiṣyāmi vejiṣyāvaḥ vijiṣyāvaḥ vejiṣyāmaḥ vijiṣyāmaḥ
Secondvejiṣyasi vijiṣyasi vejiṣyathaḥ vijiṣyathaḥ vejiṣyatha vijiṣyatha
Thirdvejiṣyati vijiṣyati vejiṣyataḥ vijiṣyataḥ vejiṣyanti vijiṣyanti


MiddleSingularDualPlural
Firstvejiṣye vijiṣye vejiṣyāvahe vijiṣyāvahe vejiṣyāmahe vijiṣyāmahe
Secondvejiṣyase vijiṣyase vejiṣyethe vijiṣyethe vejiṣyadhve vijiṣyadhve
Thirdvejiṣyate vijiṣyate vejiṣyete vijiṣyete vejiṣyante vijiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvejitāsmi vijitāsmi vejitāsvaḥ vijitāsvaḥ vejitāsmaḥ vijitāsmaḥ
Secondvejitāsi vijitāsi vejitāsthaḥ vijitāsthaḥ vejitāstha vijitāstha
Thirdvejitā vijitā vejitārau vijitārau vejitāraḥ vijitāraḥ


Perfect

ActiveSingularDualPlural
Firstviveja vivijiva vivijima
Secondvivejitha vivijathuḥ vivija
Thirdviveja vivijatuḥ vivijuḥ


MiddleSingularDualPlural
Firstvivije vivijivahe vivijimahe
Secondvivijiṣe vivijāthe vivijidhve
Thirdvivije vivijāte vivijire


Benedictive

ActiveSingularDualPlural
Firstvijyāsam vijyāsva vijyāsma
Secondvijyāḥ vijyāstam vijyāsta
Thirdvijyāt vijyāstām vijyāsuḥ

Participles

Past Passive Participle
vigna m. n. vignā f.

Past Active Participle
vignavat m. n. vignavatī f.

Present Active Participle
vijat m. n. vijantī f.

Present Middle Participle
vijamāna m. n. vijamānā f.

Present Passive Participle
vijyamāna m. n. vijyamānā f.

Future Active Participle
vijiṣyat m. n. vijiṣyantī f.

Future Active Participle
vejiṣyat m. n. vejiṣyantī f.

Future Middle Participle
vejiṣyamāṇa m. n. vejiṣyamāṇā f.

Future Middle Participle
vijiṣyamāṇa m. n. vijiṣyamāṇā f.

Future Passive Participle
vijitavya m. n. vijitavyā f.

Future Passive Participle
vejitavya m. n. vejitavyā f.

Future Passive Participle
vegya m. n. vegyā f.

Future Passive Participle
vejanīya m. n. vejanīyā f.

Perfect Active Participle
vivijvas m. n. vivijuṣī f.

Perfect Middle Participle
vivijāna m. n. vivijānā f.

Indeclinable forms

Infinitive
vejitum

Infinitive
vijitum

Absolutive
viktvā

Absolutive
-vigya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvejayāmi vejayāvaḥ vejayāmaḥ
Secondvejayasi vejayathaḥ vejayatha
Thirdvejayati vejayataḥ vejayanti


MiddleSingularDualPlural
Firstvejaye vejayāvahe vejayāmahe
Secondvejayase vejayethe vejayadhve
Thirdvejayate vejayete vejayante


PassiveSingularDualPlural
Firstvejye vejyāvahe vejyāmahe
Secondvejyase vejyethe vejyadhve
Thirdvejyate vejyete vejyante


Imperfect

ActiveSingularDualPlural
Firstavejayam avejayāva avejayāma
Secondavejayaḥ avejayatam avejayata
Thirdavejayat avejayatām avejayan


MiddleSingularDualPlural
Firstavejaye avejayāvahi avejayāmahi
Secondavejayathāḥ avejayethām avejayadhvam
Thirdavejayata avejayetām avejayanta


PassiveSingularDualPlural
Firstavejye avejyāvahi avejyāmahi
Secondavejyathāḥ avejyethām avejyadhvam
Thirdavejyata avejyetām avejyanta


Optative

ActiveSingularDualPlural
Firstvejayeyam vejayeva vejayema
Secondvejayeḥ vejayetam vejayeta
Thirdvejayet vejayetām vejayeyuḥ


MiddleSingularDualPlural
Firstvejayeya vejayevahi vejayemahi
Secondvejayethāḥ vejayeyāthām vejayedhvam
Thirdvejayeta vejayeyātām vejayeran


PassiveSingularDualPlural
Firstvejyeya vejyevahi vejyemahi
Secondvejyethāḥ vejyeyāthām vejyedhvam
Thirdvejyeta vejyeyātām vejyeran


Imperative

ActiveSingularDualPlural
Firstvejayāni vejayāva vejayāma
Secondvejaya vejayatam vejayata
Thirdvejayatu vejayatām vejayantu


MiddleSingularDualPlural
Firstvejayai vejayāvahai vejayāmahai
Secondvejayasva vejayethām vejayadhvam
Thirdvejayatām vejayetām vejayantām


PassiveSingularDualPlural
Firstvejyai vejyāvahai vejyāmahai
Secondvejyasva vejyethām vejyadhvam
Thirdvejyatām vejyetām vejyantām


Future

ActiveSingularDualPlural
Firstvejayiṣyāmi vejayiṣyāvaḥ vejayiṣyāmaḥ
Secondvejayiṣyasi vejayiṣyathaḥ vejayiṣyatha
Thirdvejayiṣyati vejayiṣyataḥ vejayiṣyanti


MiddleSingularDualPlural
Firstvejayiṣye vejayiṣyāvahe vejayiṣyāmahe
Secondvejayiṣyase vejayiṣyethe vejayiṣyadhve
Thirdvejayiṣyate vejayiṣyete vejayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvejayitāsmi vejayitāsvaḥ vejayitāsmaḥ
Secondvejayitāsi vejayitāsthaḥ vejayitāstha
Thirdvejayitā vejayitārau vejayitāraḥ

Participles

Past Passive Participle
vejita m. n. vejitā f.

Past Active Participle
vejitavat m. n. vejitavatī f.

Present Active Participle
vejayat m. n. vejayantī f.

Present Middle Participle
vejayamāna m. n. vejayamānā f.

Present Passive Participle
vejyamāna m. n. vejyamānā f.

Future Active Participle
vejayiṣyat m. n. vejayiṣyantī f.

Future Middle Participle
vejayiṣyamāṇa m. n. vejayiṣyamāṇā f.

Future Passive Participle
vejya m. n. vejyā f.

Future Passive Participle
vejanīya m. n. vejanīyā f.

Future Passive Participle
vejayitavya m. n. vejayitavyā f.

Indeclinable forms

Infinitive
vejayitum

Absolutive
vejayitvā

Absolutive
-vejya

Periphrastic Perfect
vejayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria