Conjugation tables of vidh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvidhāmi vidhāvaḥ vidhāmaḥ
Secondvidhasi vidhathaḥ vidhatha
Thirdvidhati vidhataḥ vidhanti


Imperfect

ActiveSingularDualPlural
Firstavidham avidhāva avidhāma
Secondavidhaḥ avidhatam avidhata
Thirdavidhat avidhatām avidhan


Optative

ActiveSingularDualPlural
Firstvidheyam vidheva vidhema
Secondvidheḥ vidhetam vidheta
Thirdvidhet vidhetām vidheyuḥ


Imperative

ActiveSingularDualPlural
Firstvidhāni vidhāva vidhāma
Secondvidha vidhatam vidhata
Thirdvidhatu vidhatām vidhantu


Benedictive

ActiveSingularDualPlural
Firstvidhyāsam vidhyāsva vidhyāsma
Secondvidhyāḥ vidhyāstam vidhyāsta
Thirdvidhyāt vidhyāstām vidhyāsuḥ

Participles

Past Passive Participle
viddha m. n. viddhā f.

Past Active Participle
viddhavat m. n. viddhavatī f.

Present Active Participle
vidhat m. n. vidhantī f.

Indeclinable forms

Absolutive
viddhvā

Absolutive
-vidhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria