तिङन्तावली विद्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवेत्ति वित्तः विदन्ति
मध्यमवेत्सि वित्थः वित्थ
उत्तमवेद्मि विद्वः विद्मः


कर्मणिएकद्विबहु
प्रथमविद्यते विद्येते विद्यन्ते
मध्यमविद्यसे विद्येथे विद्यध्वे
उत्तमविद्ये विद्यावहे विद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेत् अवित्ताम् अविदन्
मध्यमअवेत् अवित्तम् अवित्त
उत्तमअवेदम् अविद्व अविद्म


कर्मणिएकद्विबहु
प्रथमअविद्यत अविद्येताम् अविद्यन्त
मध्यमअविद्यथाः अविद्येथाम् अविद्यध्वम्
उत्तमअविद्ये अविद्यावहि अविद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविद्यात् विद्याताम् विद्युः
मध्यमविद्याः विद्यातम् विद्यात
उत्तमविद्याम् विद्याव विद्याम


कर्मणिएकद्विबहु
प्रथमविद्येत विद्येयाताम् विद्येरन्
मध्यमविद्येथाः विद्येयाथाम् विद्येध्वम्
उत्तमविद्येय विद्येवहि विद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेत्तु वित्ताम् विदन्तु
मध्यमविद्धि वित्तम् वित्त
उत्तमवेदानि वेदाव वेदाम


कर्मणिएकद्विबहु
प्रथमविद्यताम् विद्येताम् विद्यन्ताम्
मध्यमविद्यस्व विद्येथाम् विद्यध्वम्
उत्तमविद्यै विद्यावहै विद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेदिष्यति वेत्स्यति वेदिष्यतः वेत्स्यतः वेदिष्यन्ति वेत्स्यन्ति
मध्यमवेदिष्यसि वेत्स्यसि वेदिष्यथः वेत्स्यथः वेदिष्यथ वेत्स्यथ
उत्तमवेदिष्यामि वेत्स्यामि वेदिष्यावः वेत्स्यावः वेदिष्यामः वेत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेदिता वेत्ता वेदितारौ वेत्तारौ वेदितारः वेत्तारः
मध्यमवेदितासि वेत्तासि वेदितास्थः वेत्तास्थः वेदितास्थ वेत्तास्थ
उत्तमवेदितास्मि वेत्तास्मि वेदितास्वः वेत्तास्वः वेदितास्मः वेत्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमवेद वित्तुः विदुः
मध्यमवेत्थ वित्थुः विद
उत्तमवेद विद्व विद्म


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवेदीत् अवेदिष्टाम् अवेदिषुः
मध्यमअवेदीः अवेदिष्टम् अवेदिष्ट
उत्तमअवेदिषम् अवेदिष्व अवेदिष्म


आत्मनेपदेएकद्विबहु
प्रथमअवेदिष्ट अवेदिषाताम् अवेदिषत
मध्यमअवेदिष्ठाः अवेदिषाथाम् अवेदिध्वम्
उत्तमअवेदिषि अवेदिष्वहि अवेदिष्महि


कर्मणिएकद्विबहु
प्रथमअवेदि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमवेदीत् वेदिष्टाम् वेदिषुः
मध्यमवेदीः वेदिष्टम् वेदिष्ट
उत्तमवेदिषम् वेदिष्व वेदिष्म


आत्मनेपदेएकद्विबहु
प्रथमवेदिष्ट वेदिषाताम् वेदिषत
मध्यमवेदिष्ठाः वेदिषाथाम् वेदिध्वम्
उत्तमवेदिषि वेदिष्वहि वेदिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमविद्यात् विद्यास्ताम् विद्यासुः
मध्यमविद्याः विद्यास्तम् विद्यास्त
उत्तमविद्यासम् विद्यास्व विद्यास्म

कृदन्त

क्त
विदित m. n. विदिता f.

क्तवतु
विदितवत् m. n. विदितवती f.

शतृ
विदत् m. n. विदती f.

शानच् कर्मणि
विद्यमान m. n. विद्यमाना f.

लुडादेश पर
वेत्स्यत् m. n. वेत्स्यन्ती f.

लुडादेश पर
वेदिष्यत् m. n. वेदिष्यन्ती f.

तव्य
वेत्तव्य m. n. वेत्तव्या f.

तव्य
वेदितव्य m. n. वेदितव्या f.

यत्
वेद्य m. n. वेद्या f.

अनीयर्
वेदनीय m. n. वेदनीया f.

लिडादेश पर
विद्वस् m. n. विदुषी f.

लिडादेश पर
विदिवस् m. n. विदुषी f.

अव्यय

तुमुन्
वेदितुम्

तुमुन्
वेत्तुम्

क्त्वा
वेदित्वा

क्त्वा
विदित्वा

ल्यप्
॰विद्य

लिट्
विदाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवेदयति वेदयतः वेदयन्ति
मध्यमवेदयसि वेदयथः वेदयथ
उत्तमवेदयामि वेदयावः वेदयामः


आत्मनेपदेएकद्विबहु
प्रथमवेदयते वेदयेते वेदयन्ते
मध्यमवेदयसे वेदयेथे वेदयध्वे
उत्तमवेदये वेदयावहे वेदयामहे


कर्मणिएकद्विबहु
प्रथमवेद्यते वेद्येते वेद्यन्ते
मध्यमवेद्यसे वेद्येथे वेद्यध्वे
उत्तमवेद्ये वेद्यावहे वेद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेदयत् अवेदयताम् अवेदयन्
मध्यमअवेदयः अवेदयतम् अवेदयत
उत्तमअवेदयम् अवेदयाव अवेदयाम


आत्मनेपदेएकद्विबहु
प्रथमअवेदयत अवेदयेताम् अवेदयन्त
मध्यमअवेदयथाः अवेदयेथाम् अवेदयध्वम्
उत्तमअवेदये अवेदयावहि अवेदयामहि


कर्मणिएकद्विबहु
प्रथमअवेद्यत अवेद्येताम् अवेद्यन्त
मध्यमअवेद्यथाः अवेद्येथाम् अवेद्यध्वम्
उत्तमअवेद्ये अवेद्यावहि अवेद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवेदयेत् वेदयेताम् वेदयेयुः
मध्यमवेदयेः वेदयेतम् वेदयेत
उत्तमवेदयेयम् वेदयेव वेदयेम


आत्मनेपदेएकद्विबहु
प्रथमवेदयेत वेदयेयाताम् वेदयेरन्
मध्यमवेदयेथाः वेदयेयाथाम् वेदयेध्वम्
उत्तमवेदयेय वेदयेवहि वेदयेमहि


कर्मणिएकद्विबहु
प्रथमवेद्येत वेद्येयाताम् वेद्येरन्
मध्यमवेद्येथाः वेद्येयाथाम् वेद्येध्वम्
उत्तमवेद्येय वेद्येवहि वेद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेदयतु वेदयताम् वेदयन्तु
मध्यमवेदय वेदयतम् वेदयत
उत्तमवेदयानि वेदयाव वेदयाम


आत्मनेपदेएकद्विबहु
प्रथमवेदयताम् वेदयेताम् वेदयन्ताम्
मध्यमवेदयस्व वेदयेथाम् वेदयध्वम्
उत्तमवेदयै वेदयावहै वेदयामहै


कर्मणिएकद्विबहु
प्रथमवेद्यताम् वेद्येताम् वेद्यन्ताम्
मध्यमवेद्यस्व वेद्येथाम् वेद्यध्वम्
उत्तमवेद्यै वेद्यावहै वेद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेदयिष्यति वेदयिष्यतः वेदयिष्यन्ति
मध्यमवेदयिष्यसि वेदयिष्यथः वेदयिष्यथ
उत्तमवेदयिष्यामि वेदयिष्यावः वेदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवेदयिष्यते वेदयिष्येते वेदयिष्यन्ते
मध्यमवेदयिष्यसे वेदयिष्येथे वेदयिष्यध्वे
उत्तमवेदयिष्ये वेदयिष्यावहे वेदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेदयिता वेदयितारौ वेदयितारः
मध्यमवेदयितासि वेदयितास्थः वेदयितास्थ
उत्तमवेदयितास्मि वेदयितास्वः वेदयितास्मः

कृदन्त

क्त
वेदित m. n. वेदिता f.

क्तवतु
वेदितवत् m. n. वेदितवती f.

शतृ
वेदयत् m. n. वेदयन्ती f.

शानच्
वेदयमान m. n. वेदयमाना f.

शानच् कर्मणि
वेद्यमान m. n. वेद्यमाना f.

लुडादेश पर
वेदयिष्यत् m. n. वेदयिष्यन्ती f.

लुडादेश आत्म
वेदयिष्यमाण m. n. वेदयिष्यमाणा f.

यत्
वेद्य m. n. वेद्या f.

अनीयर्
वेदनीय m. n. वेदनीया f.

तव्य
वेदयितव्य m. n. वेदयितव्या f.

अव्यय

तुमुन्
वेदयितुम्

क्त्वा
वेदयित्वा

ल्यप्
॰वेद्य

लिट्
वेदयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमवेवेत्ति वेविदीति वेवित्तः वेविदति
मध्यमवेवेत्सि वेविदीषि वेवित्थः वेवित्थ
उत्तमवेवेद्मि वेविदीमि वेविद्वः वेविद्मः


आत्मनेपदेएकद्विबहु
प्रथमवेविद्यते वेविद्येते वेविद्यन्ते
मध्यमवेविद्यसे वेविद्येथे वेविद्यध्वे
उत्तमवेविद्ये वेविद्यावहे वेविद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेवेत् अवेविदीत् अवेवित्ताम् अवेवेदुः
मध्यमअवेवेत् अवेविदीः अवेवित्तम् अवेवित्त
उत्तमअवेवेदम् अवेविद्व अवेविद्म


आत्मनेपदेएकद्विबहु
प्रथमअवेविद्यत अवेविद्येताम् अवेविद्यन्त
मध्यमअवेविद्यथाः अवेविद्येथाम् अवेविद्यध्वम्
उत्तमअवेविद्ये अवेविद्यावहि अवेविद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवेविद्यात् वेविद्याताम् वेविद्युः
मध्यमवेविद्याः वेविद्यातम् वेविद्यात
उत्तमवेविद्याम् वेविद्याव वेविद्याम


आत्मनेपदेएकद्विबहु
प्रथमवेविद्येत वेविद्येयाताम् वेविद्येरन्
मध्यमवेविद्येथाः वेविद्येयाथाम् वेविद्येध्वम्
उत्तमवेविद्येय वेविद्येवहि वेविद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेवेत्तु वेविदीतु वेवित्ताम् वेविदतु
मध्यमवेविद्धि वेवित्तम् वेवित्त
उत्तमवेवेदानि वेवेदाव वेवेदाम


आत्मनेपदेएकद्विबहु
प्रथमवेविद्यताम् वेविद्येताम् वेविद्यन्ताम्
मध्यमवेविद्यस्व वेविद्येथाम् वेविद्यध्वम्
उत्तमवेविद्यै वेविद्यावहै वेविद्यामहै

कृदन्त

शतृ
वेविदत् m. n. वेविदती f.

शानच्
वेविद्यमान m. n. वेविद्यमाना f.

अव्यय

लिट्
वेविद्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमविविदिषति विवित्सति विविदिषतः विवित्सतः विविदिषन्ति विवित्सन्ति
मध्यमविविदिषसि विवित्ससि विविदिषथः विवित्सथः विविदिषथ विवित्सथ
उत्तमविविदिषामि विवित्सामि विविदिषावः विवित्सावः विविदिषामः विवित्सामः


कर्मणिएकद्विबहु
प्रथमविविदिष्यते विवित्स्यते विविदिष्येते विवित्स्येते विविदिष्यन्ते विवित्स्यन्ते
मध्यमविविदिष्यसे विवित्स्यसे विविदिष्येथे विवित्स्येथे विविदिष्यध्वे विवित्स्यध्वे
उत्तमविविदिष्ये विवित्स्ये विविदिष्यावहे विवित्स्यावहे विविदिष्यामहे विवित्स्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअविविदिषत् अविवित्सत् अविविदिषताम् अविवित्सताम् अविविदिषन् अविवित्सन्
मध्यमअविविदिषः अविवित्सः अविविदिषतम् अविवित्सतम् अविविदिषत अविवित्सत
उत्तमअविविदिषम् अविवित्सम् अविविदिषाव अविवित्साव अविविदिषाम अविवित्साम


कर्मणिएकद्विबहु
प्रथमअविविदिष्यत अविवित्स्यत अविविदिष्येताम् अविवित्स्येताम् अविविदिष्यन्त अविवित्स्यन्त
मध्यमअविविदिष्यथाः अविवित्स्यथाः अविविदिष्येथाम् अविवित्स्येथाम् अविविदिष्यध्वम् अविवित्स्यध्वम्
उत्तमअविविदिष्ये अविवित्स्ये अविविदिष्यावहि अविवित्स्यावहि अविविदिष्यामहि अविवित्स्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमविविदिषेत् विवित्सेत् विविदिषेताम् विवित्सेताम् विविदिषेयुः विवित्सेयुः
मध्यमविविदिषेः विवित्सेः विविदिषेतम् विवित्सेतम् विविदिषेत विवित्सेत
उत्तमविविदिषेयम् विवित्सेयम् विविदिषेव विवित्सेव विविदिषेम विवित्सेम


कर्मणिएकद्विबहु
प्रथमविविदिष्येत विवित्स्येत विविदिष्येयाताम् विवित्स्येयाताम् विविदिष्येरन् विवित्स्येरन्
मध्यमविविदिष्येथाः विवित्स्येथाः विविदिष्येयाथाम् विवित्स्येयाथाम् विविदिष्येध्वम् विवित्स्येध्वम्
उत्तमविविदिष्येय विवित्स्येय विविदिष्येवहि विवित्स्येवहि विविदिष्येमहि विवित्स्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमविविदिषतु विवित्सतु विविदिषताम् विवित्सताम् विविदिषन्तु विवित्सन्तु
मध्यमविविदिष विवित्स विविदिषतम् विवित्सतम् विविदिषत विवित्सत
उत्तमविविदिषाणि विवित्सानि विविदिषाव विवित्साव विविदिषाम विवित्साम


कर्मणिएकद्विबहु
प्रथमविविदिष्यताम् विवित्स्यताम् विविदिष्येताम् विवित्स्येताम् विविदिष्यन्ताम् विवित्स्यन्ताम्
मध्यमविविदिष्यस्व विवित्स्यस्व विविदिष्येथाम् विवित्स्येथाम् विविदिष्यध्वम् विवित्स्यध्वम्
उत्तमविविदिष्यै विवित्स्यै विविदिष्यावहै विवित्स्यावहै विविदिष्यामहै विवित्स्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमविविदिष्यति विवित्स्यति विविदिष्यतः विवित्स्यतः विविदिष्यन्ति विवित्स्यन्ति
मध्यमविविदिष्यसि विवित्स्यसि विविदिष्यथः विवित्स्यथः विविदिष्यथ विवित्स्यथ
उत्तमविविदिष्यामि विवित्स्यामि विविदिष्यावः विवित्स्यावः विविदिष्यामः विवित्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमविविदिषिता विवित्सिता विविदिषितारौ विवित्सितारौ विविदिषितारः विवित्सितारः
मध्यमविविदिषितासि विवित्सितासि विविदिषितास्थः विवित्सितास्थः विविदिषितास्थ विवित्सितास्थ
उत्तमविविदिषितास्मि विवित्सितास्मि विविदिषितास्वः विवित्सितास्वः विविदिषितास्मः विवित्सितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविविविदिष विविवित्स विविविदिषतुः विविवित्सतुः विविविदिषुः विविवित्सुः
मध्यमविविविदिषिथ विविवित्सिथ विविविदिषथुः विविवित्सथुः विविविदिष विविवित्स
उत्तमविविविदिष विविवित्स विविविदिषिव विविवित्सिव विविविदिषिम विविवित्सिम

कृदन्त

क्त
विविदिषित m. n. विविदिषिता f.

क्त
विवित्सित m. n. विवित्सिता f.

क्तवतु
विवित्सितवत् m. n. विवित्सितवती f.

क्तवतु
विविदिषितवत् m. n. विविदिषितवती f.

शतृ
विविदिषत् m. n. विविदिषन्ती f.

शतृ
विवित्सत् m. n. विवित्सन्ती f.

शानच् कर्मणि
विविदिष्यमाण m. n. विविदिष्यमाणा f.

शानच् कर्मणि
विवित्स्यमान m. n. विवित्स्यमाना f.

लुडादेश पर
विवित्स्यत् m. n. विवित्स्यन्ती f.

लुडादेश पर
विविदिष्यत् m. n. विविदिष्यन्ती f.

अनीयर्
विवित्सनीय m. n. विवित्सनीया f.

यत्
विवित्स्य m. n. विवित्स्या f.

तव्य
विवित्सितव्य m. n. विवित्सितव्या f.

अनीयर्
विविदिषणीय m. n. विविदिषणीया f.

यत्
विविदिष्य m. n. विविदिष्या f.

तव्य
विविदिषितव्य m. n. विविदिषितव्या f.

लिडादेश पर
विविविदिष्वस् m. n. विविविदिषुषी f.

लिडादेश पर
विविवित्स्वस् m. n. विविवित्सुषी f.

अव्यय

तुमुन्
विविदिषितुम्

तुमुन्
विवित्सितुम्

क्त्वा
विविदिषित्वा

क्त्वा
विवित्सित्वा

ल्यप्
॰विविदिष्य

ल्यप्
॰विवित्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria