Conjugation tables of viṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstviveṣmi viviṣvaḥ viviṣmaḥ
Secondvivekṣi viviṣṭhaḥ viviṣṭha
Thirdviveṣṭi viviṣṭaḥ viviṣati


PassiveSingularDualPlural
Firstviṣye viṣyāvahe viṣyāmahe
Secondviṣyase viṣyethe viṣyadhve
Thirdviṣyate viṣyete viṣyante


Imperfect

ActiveSingularDualPlural
Firstaviveṣam aviviṣva aviviṣma
Secondaviveṭ aviviṣṭam aviviṣṭa
Thirdaviveṭ aviviṣṭām aviveṣuḥ


PassiveSingularDualPlural
Firstaviṣye aviṣyāvahi aviṣyāmahi
Secondaviṣyathāḥ aviṣyethām aviṣyadhvam
Thirdaviṣyata aviṣyetām aviṣyanta


Optative

ActiveSingularDualPlural
Firstviviṣyām viviṣyāva viviṣyāma
Secondviviṣyāḥ viviṣyātam viviṣyāta
Thirdviviṣyāt viviṣyātām viviṣyuḥ


PassiveSingularDualPlural
Firstviṣyeya viṣyevahi viṣyemahi
Secondviṣyethāḥ viṣyeyāthām viṣyedhvam
Thirdviṣyeta viṣyeyātām viṣyeran


Imperative

ActiveSingularDualPlural
Firstviveṣāṇi viveṣāva viveṣāma
Secondviviḍḍhi viviṣṭam viviṣṭa
Thirdviveṣṭu viviṣṭām viviṣatu


PassiveSingularDualPlural
Firstviṣyai viṣyāvahai viṣyāmahai
Secondviṣyasva viṣyethām viṣyadhvam
Thirdviṣyatām viṣyetām viṣyantām


Future

ActiveSingularDualPlural
Firstvekṣyāmi vekṣyāvaḥ vekṣyāmaḥ
Secondvekṣyasi vekṣyathaḥ vekṣyatha
Thirdvekṣyati vekṣyataḥ vekṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstveṣṭāsmi veṣṭāsvaḥ veṣṭāsmaḥ
Secondveṣṭāsi veṣṭāsthaḥ veṣṭāstha
Thirdveṣṭā veṣṭārau veṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firstviveṣa viviṣiva viviṣima
Secondviveṣitha viviṣathuḥ viviṣa
Thirdviveṣa viviṣatuḥ viviṣuḥ


Benedictive

ActiveSingularDualPlural
Firstviṣyāsam viṣyāsva viṣyāsma
Secondviṣyāḥ viṣyāstam viṣyāsta
Thirdviṣyāt viṣyāstām viṣyāsuḥ

Participles

Past Passive Participle
viṣṭa m. n. viṣṭā f.

Past Active Participle
viṣṭavat m. n. viṣṭavatī f.

Present Active Participle
viviṣat m. n. viviṣatī f.

Present Passive Participle
viṣyamāṇa m. n. viṣyamāṇā f.

Future Active Participle
vekṣyat m. n. vekṣyantī f.

Future Passive Participle
veṣṭavya m. n. veṣṭavyā f.

Future Passive Participle
veṣya m. n. veṣyā f.

Future Passive Participle
veṣaṇīya m. n. veṣaṇīyā f.

Perfect Active Participle
viviṣvas m. n. viviṣuṣī f.

Indeclinable forms

Infinitive
veṣṭum

Absolutive
viṣṭvā

Absolutive
-viṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstveṣayāmi veṣayāvaḥ veṣayāmaḥ
Secondveṣayasi veṣayathaḥ veṣayatha
Thirdveṣayati veṣayataḥ veṣayanti


MiddleSingularDualPlural
Firstveṣaye veṣayāvahe veṣayāmahe
Secondveṣayase veṣayethe veṣayadhve
Thirdveṣayate veṣayete veṣayante


PassiveSingularDualPlural
Firstveṣye veṣyāvahe veṣyāmahe
Secondveṣyase veṣyethe veṣyadhve
Thirdveṣyate veṣyete veṣyante


Imperfect

ActiveSingularDualPlural
Firstaveṣayam aveṣayāva aveṣayāma
Secondaveṣayaḥ aveṣayatam aveṣayata
Thirdaveṣayat aveṣayatām aveṣayan


MiddleSingularDualPlural
Firstaveṣaye aveṣayāvahi aveṣayāmahi
Secondaveṣayathāḥ aveṣayethām aveṣayadhvam
Thirdaveṣayata aveṣayetām aveṣayanta


PassiveSingularDualPlural
Firstaveṣye aveṣyāvahi aveṣyāmahi
Secondaveṣyathāḥ aveṣyethām aveṣyadhvam
Thirdaveṣyata aveṣyetām aveṣyanta


Optative

ActiveSingularDualPlural
Firstveṣayeyam veṣayeva veṣayema
Secondveṣayeḥ veṣayetam veṣayeta
Thirdveṣayet veṣayetām veṣayeyuḥ


MiddleSingularDualPlural
Firstveṣayeya veṣayevahi veṣayemahi
Secondveṣayethāḥ veṣayeyāthām veṣayedhvam
Thirdveṣayeta veṣayeyātām veṣayeran


PassiveSingularDualPlural
Firstveṣyeya veṣyevahi veṣyemahi
Secondveṣyethāḥ veṣyeyāthām veṣyedhvam
Thirdveṣyeta veṣyeyātām veṣyeran


Imperative

ActiveSingularDualPlural
Firstveṣayāṇi veṣayāva veṣayāma
Secondveṣaya veṣayatam veṣayata
Thirdveṣayatu veṣayatām veṣayantu


MiddleSingularDualPlural
Firstveṣayai veṣayāvahai veṣayāmahai
Secondveṣayasva veṣayethām veṣayadhvam
Thirdveṣayatām veṣayetām veṣayantām


PassiveSingularDualPlural
Firstveṣyai veṣyāvahai veṣyāmahai
Secondveṣyasva veṣyethām veṣyadhvam
Thirdveṣyatām veṣyetām veṣyantām


Future

ActiveSingularDualPlural
Firstveṣayiṣyāmi veṣayiṣyāvaḥ veṣayiṣyāmaḥ
Secondveṣayiṣyasi veṣayiṣyathaḥ veṣayiṣyatha
Thirdveṣayiṣyati veṣayiṣyataḥ veṣayiṣyanti


MiddleSingularDualPlural
Firstveṣayiṣye veṣayiṣyāvahe veṣayiṣyāmahe
Secondveṣayiṣyase veṣayiṣyethe veṣayiṣyadhve
Thirdveṣayiṣyate veṣayiṣyete veṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstveṣayitāsmi veṣayitāsvaḥ veṣayitāsmaḥ
Secondveṣayitāsi veṣayitāsthaḥ veṣayitāstha
Thirdveṣayitā veṣayitārau veṣayitāraḥ

Participles

Past Passive Participle
veṣita m. n. veṣitā f.

Past Active Participle
veṣitavat m. n. veṣitavatī f.

Present Active Participle
veṣayat m. n. veṣayantī f.

Present Middle Participle
veṣayamāṇa m. n. veṣayamāṇā f.

Present Passive Participle
veṣyamāṇa m. n. veṣyamāṇā f.

Future Active Participle
veṣayiṣyat m. n. veṣayiṣyantī f.

Future Middle Participle
veṣayiṣyamāṇa m. n. veṣayiṣyamāṇā f.

Future Passive Participle
veṣya m. n. veṣyā f.

Future Passive Participle
veṣaṇīya m. n. veṣaṇīyā f.

Future Passive Participle
veṣayitavya m. n. veṣayitavyā f.

Indeclinable forms

Infinitive
veṣayitum

Absolutive
veṣayitvā

Absolutive
-veṣya

Periphrastic Perfect
veṣayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstveveṣmi veveṣīmi veveṣvaḥ veveṣmaḥ
Secondveveṣīṣi vevekṣi veveṣṭhaḥ veveṣṭha
Thirdveveṣṭi veveṣīti veveṣṭaḥ veveṣati


Imperfect

ActiveSingularDualPlural
Firstaveveṣam aveveṣva aveveṣma
Secondaveveṣīḥ aveveṭ aveveṣṭam aveveṣṭa
Thirdaveveṣīt aveveṭ aveveṣṭām aveveṣuḥ


Optative

ActiveSingularDualPlural
Firstveveṣyām veveṣyāva veveṣyāma
Secondveveṣyāḥ veveṣyātam veveṣyāta
Thirdveveṣyāt veveṣyātām veveṣyuḥ


Imperative

ActiveSingularDualPlural
Firstveveṣāṇi veveṣāva veveṣāma
Secondveveḍḍhi veveṣṭam veveṣṭa
Thirdveveṣṭu veveṣītu veveṣṭām veveṣatu

Participles

Present Active Participle
veveṣat m. n. veveṣatī f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria