तिङन्तावली विष्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवेषति वेषतः वेषन्ति
मध्यमवेषसि वेषथः वेषथ
उत्तमवेषामि वेषावः वेषामः


कर्मणिएकद्विबहु
प्रथमविष्यते विष्येते विष्यन्ते
मध्यमविष्यसे विष्येथे विष्यध्वे
उत्तमविष्ये विष्यावहे विष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेषत् अवेषताम् अवेषन्
मध्यमअवेषः अवेषतम् अवेषत
उत्तमअवेषम् अवेषाव अवेषाम


कर्मणिएकद्विबहु
प्रथमअविष्यत अविष्येताम् अविष्यन्त
मध्यमअविष्यथाः अविष्येथाम् अविष्यध्वम्
उत्तमअविष्ये अविष्यावहि अविष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवेषेत् वेषेताम् वेषेयुः
मध्यमवेषेः वेषेतम् वेषेत
उत्तमवेषेयम् वेषेव वेषेम


कर्मणिएकद्विबहु
प्रथमविष्येत विष्येयाताम् विष्येरन्
मध्यमविष्येथाः विष्येयाथाम् विष्येध्वम्
उत्तमविष्येय विष्येवहि विष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेषतु वेषताम् वेषन्तु
मध्यमवेष वेषतम् वेषत
उत्तमवेषाणि वेषाव वेषाम


कर्मणिएकद्विबहु
प्रथमविष्यताम् विष्येताम् विष्यन्ताम्
मध्यमविष्यस्व विष्येथाम् विष्यध्वम्
उत्तमविष्यै विष्यावहै विष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेक्ष्यति वेक्ष्यतः वेक्ष्यन्ति
मध्यमवेक्ष्यसि वेक्ष्यथः वेक्ष्यथ
उत्तमवेक्ष्यामि वेक्ष्यावः वेक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेष्टा वेष्टारौ वेष्टारः
मध्यमवेष्टासि वेष्टास्थः वेष्टास्थ
उत्तमवेष्टास्मि वेष्टास्वः वेष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमविवेष विविषतुः विविषुः
मध्यमविवेषिथ विविषथुः विविष
उत्तमविवेष विविषिव विविषिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमविष्यात् विष्यास्ताम् विष्यासुः
मध्यमविष्याः विष्यास्तम् विष्यास्त
उत्तमविष्यासम् विष्यास्व विष्यास्म

कृदन्त

क्त
विष्ट m. n. विष्टा f.

क्तवतु
विष्टवत् m. n. विष्टवती f.

शतृ
वेषत् m. n. वेषन्ती f.

शानच् कर्मणि
विष्यमाण m. n. विष्यमाणा f.

लुडादेश पर
वेक्ष्यत् m. n. वेक्ष्यन्ती f.

यत्
वेष्टव्य m. n. वेष्टव्या f.

यत्
वेष्य m. n. वेष्या f.

अनीयर्
वेषणीय m. n. वेषणीया f.

लिडादेश पर
विविष्वस् m. n. विविषुषी f.

अव्यय

तुमुन्
वेष्टुम्

क्त्वा
विष्ट्वा

ल्यप्
॰विष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवेषयति वेषयतः वेषयन्ति
मध्यमवेषयसि वेषयथः वेषयथ
उत्तमवेषयामि वेषयावः वेषयामः


आत्मनेपदेएकद्विबहु
प्रथमवेषयते वेषयेते वेषयन्ते
मध्यमवेषयसे वेषयेथे वेषयध्वे
उत्तमवेषये वेषयावहे वेषयामहे


कर्मणिएकद्विबहु
प्रथमवेष्यते वेष्येते वेष्यन्ते
मध्यमवेष्यसे वेष्येथे वेष्यध्वे
उत्तमवेष्ये वेष्यावहे वेष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेषयत् अवेषयताम् अवेषयन्
मध्यमअवेषयः अवेषयतम् अवेषयत
उत्तमअवेषयम् अवेषयाव अवेषयाम


आत्मनेपदेएकद्विबहु
प्रथमअवेषयत अवेषयेताम् अवेषयन्त
मध्यमअवेषयथाः अवेषयेथाम् अवेषयध्वम्
उत्तमअवेषये अवेषयावहि अवेषयामहि


कर्मणिएकद्विबहु
प्रथमअवेष्यत अवेष्येताम् अवेष्यन्त
मध्यमअवेष्यथाः अवेष्येथाम् अवेष्यध्वम्
उत्तमअवेष्ये अवेष्यावहि अवेष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवेषयेत् वेषयेताम् वेषयेयुः
मध्यमवेषयेः वेषयेतम् वेषयेत
उत्तमवेषयेयम् वेषयेव वेषयेम


आत्मनेपदेएकद्विबहु
प्रथमवेषयेत वेषयेयाताम् वेषयेरन्
मध्यमवेषयेथाः वेषयेयाथाम् वेषयेध्वम्
उत्तमवेषयेय वेषयेवहि वेषयेमहि


कर्मणिएकद्विबहु
प्रथमवेष्येत वेष्येयाताम् वेष्येरन्
मध्यमवेष्येथाः वेष्येयाथाम् वेष्येध्वम्
उत्तमवेष्येय वेष्येवहि वेष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेषयतु वेषयताम् वेषयन्तु
मध्यमवेषय वेषयतम् वेषयत
उत्तमवेषयाणि वेषयाव वेषयाम


आत्मनेपदेएकद्विबहु
प्रथमवेषयताम् वेषयेताम् वेषयन्ताम्
मध्यमवेषयस्व वेषयेथाम् वेषयध्वम्
उत्तमवेषयै वेषयावहै वेषयामहै


कर्मणिएकद्विबहु
प्रथमवेष्यताम् वेष्येताम् वेष्यन्ताम्
मध्यमवेष्यस्व वेष्येथाम् वेष्यध्वम्
उत्तमवेष्यै वेष्यावहै वेष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवेषयिष्यति वेषयिष्यतः वेषयिष्यन्ति
मध्यमवेषयिष्यसि वेषयिष्यथः वेषयिष्यथ
उत्तमवेषयिष्यामि वेषयिष्यावः वेषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवेषयिष्यते वेषयिष्येते वेषयिष्यन्ते
मध्यमवेषयिष्यसे वेषयिष्येथे वेषयिष्यध्वे
उत्तमवेषयिष्ये वेषयिष्यावहे वेषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवेषयिता वेषयितारौ वेषयितारः
मध्यमवेषयितासि वेषयितास्थः वेषयितास्थ
उत्तमवेषयितास्मि वेषयितास्वः वेषयितास्मः

कृदन्त

क्त
वेषित m. n. वेषिता f.

क्तवतु
वेषितवत् m. n. वेषितवती f.

शतृ
वेषयत् m. n. वेषयन्ती f.

शानच्
वेषयमाण m. n. वेषयमाणा f.

शानच् कर्मणि
वेष्यमाण m. n. वेष्यमाणा f.

लुडादेश पर
वेषयिष्यत् m. n. वेषयिष्यन्ती f.

लुडादेश आत्म
वेषयिष्यमाण m. n. वेषयिष्यमाणा f.

यत्
वेष्य m. n. वेष्या f.

अनीयर्
वेषणीय m. n. वेषणीया f.

तव्य
वेषयितव्य m. n. वेषयितव्या f.

अव्यय

तुमुन्
वेषयितुम्

क्त्वा
वेषयित्वा

ल्यप्
॰वेष्य

लिट्
वेषयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमवेवेष्टि वेवेषीति वेवेष्टः वेवेषति
मध्यमवेवेषीषि वेवेक्षि वेवेष्ठः वेवेष्ठ
उत्तमवेवेष्मि वेवेषीमि वेवेष्वः वेवेष्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवेवेषीत् अवेवेट् अवेवेष्टाम् अवेवेषुः
मध्यमअवेवेषीः अवेवेट् अवेवेष्टम् अवेवेष्ट
उत्तमअवेवेषम् अवेवेष्व अवेवेष्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवेवेष्यात् वेवेष्याताम् वेवेष्युः
मध्यमवेवेष्याः वेवेष्यातम् वेवेष्यात
उत्तमवेवेष्याम् वेवेष्याव वेवेष्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमवेवेष्टु वेवेषीतु वेवेष्टाम् वेवेषतु
मध्यमवेवेड्ढि वेवेष्टम् वेवेष्ट
उत्तमवेवेषाणि वेवेषाव वेवेषाम

कृदन्त

शतृ
वेवेषत् m. n. वेवेषती f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria