तिङन्तावली ?वेध्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेधति
वेधतः
वेधन्ति
मध्यम
वेधसि
वेधथः
वेधथ
उत्तम
वेधामि
वेधावः
वेधामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेधते
वेधेते
वेधन्ते
मध्यम
वेधसे
वेधेथे
वेधध्वे
उत्तम
वेधे
वेधावहे
वेधामहे
कर्मणि
एक
द्वि
बहु
प्रथम
वेध्यते
वेध्येते
वेध्यन्ते
मध्यम
वेध्यसे
वेध्येथे
वेध्यध्वे
उत्तम
वेध्ये
वेध्यावहे
वेध्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अवेधत्
अवेधताम्
अवेधन्
मध्यम
अवेधः
अवेधतम्
अवेधत
उत्तम
अवेधम्
अवेधाव
अवेधाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अवेधत
अवेधेताम्
अवेधन्त
मध्यम
अवेधथाः
अवेधेथाम्
अवेधध्वम्
उत्तम
अवेधे
अवेधावहि
अवेधामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अवेध्यत
अवेध्येताम्
अवेध्यन्त
मध्यम
अवेध्यथाः
अवेध्येथाम्
अवेध्यध्वम्
उत्तम
अवेध्ये
अवेध्यावहि
अवेध्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेधेत्
वेधेताम्
वेधेयुः
मध्यम
वेधेः
वेधेतम्
वेधेत
उत्तम
वेधेयम्
वेधेव
वेधेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेधेत
वेधेयाताम्
वेधेरन्
मध्यम
वेधेथाः
वेधेयाथाम्
वेधेध्वम्
उत्तम
वेधेय
वेधेवहि
वेधेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
वेध्येत
वेध्येयाताम्
वेध्येरन्
मध्यम
वेध्येथाः
वेध्येयाथाम्
वेध्येध्वम्
उत्तम
वेध्येय
वेध्येवहि
वेध्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेधतु
वेधताम्
वेधन्तु
मध्यम
वेध
वेधतम्
वेधत
उत्तम
वेधानि
वेधाव
वेधाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेधताम्
वेधेताम्
वेधन्ताम्
मध्यम
वेधस्व
वेधेथाम्
वेधध्वम्
उत्तम
वेधै
वेधावहै
वेधामहै
कर्मणि
एक
द्वि
बहु
प्रथम
वेध्यताम्
वेध्येताम्
वेध्यन्ताम्
मध्यम
वेध्यस्व
वेध्येथाम्
वेध्यध्वम्
उत्तम
वेध्यै
वेध्यावहै
वेध्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेधिष्यति
वेधिष्यतः
वेधिष्यन्ति
मध्यम
वेधिष्यसि
वेधिष्यथः
वेधिष्यथ
उत्तम
वेधिष्यामि
वेधिष्यावः
वेधिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वेधिष्यते
वेधिष्येते
वेधिष्यन्ते
मध्यम
वेधिष्यसे
वेधिष्येथे
वेधिष्यध्वे
उत्तम
वेधिष्ये
वेधिष्यावहे
वेधिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेधिता
वेधितारौ
वेधितारः
मध्यम
वेधितासि
वेधितास्थः
वेधितास्थ
उत्तम
वेधितास्मि
वेधितास्वः
वेधितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ववेध
ववेधतुः
ववेधुः
मध्यम
ववेधिथ
ववेधथुः
ववेध
उत्तम
ववेध
ववेधिव
ववेधिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ववेधे
ववेधाते
ववेधिरे
मध्यम
ववेधिषे
ववेधाथे
ववेधिध्वे
उत्तम
ववेधे
ववेधिवहे
ववेधिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वेध्यात्
वेध्यास्ताम्
वेध्यासुः
मध्यम
वेध्याः
वेध्यास्तम्
वेध्यास्त
उत्तम
वेध्यासम्
वेध्यास्व
वेध्यास्म
कृदन्त
क्त
वेद्ध
m.
n.
वेद्धा
f.
क्तवतु
वेद्धवत्
m.
n.
वेद्धवती
f.
शतृ
वेधत्
m.
n.
वेधन्ती
f.
शानच्
वेधमान
m.
n.
वेधमाना
f.
शानच् कर्मणि
वेध्यमान
m.
n.
वेध्यमाना
f.
लुडादेश पर
वेधिष्यत्
m.
n.
वेधिष्यन्ती
f.
लुडादेश आत्म
वेधिष्यमाण
m.
n.
वेधिष्यमाणा
f.
तव्य
वेधितव्य
m.
n.
वेधितव्या
f.
यत्
वेध्य
m.
n.
वेध्या
f.
अनीयर्
वेधनीय
m.
n.
वेधनीया
f.
लिडादेश पर
ववेध्वस्
m.
n.
ववेधुषी
f.
लिडादेश आत्म
ववेधान
m.
n.
ववेधाना
f.
अव्यय
तुमुन्
वेधितुम्
क्त्वा
वेद्ध्वा
ल्यप्
॰वेध्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024