तिङन्तावली वश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवशति वशतः वशन्ति
मध्यमवशसि वशथः वशथ
उत्तमवशामि वशावः वशामः


कर्मणिएकद्विबहु
प्रथमउश्यते उश्येते उश्यन्ते
मध्यमउश्यसे उश्येथे उश्यध्वे
उत्तमउश्ये उश्यावहे उश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवशत् अवशताम् अवशन्
मध्यमअवशः अवशतम् अवशत
उत्तमअवशम् अवशाव अवशाम


कर्मणिएकद्विबहु
प्रथमऔश्यत औश्येताम् औश्यन्त
मध्यमऔश्यथाः औश्येथाम् औश्यध्वम्
उत्तमऔश्ये औश्यावहि औश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवशेत् वशेताम् वशेयुः
मध्यमवशेः वशेतम् वशेत
उत्तमवशेयम् वशेव वशेम


कर्मणिएकद्विबहु
प्रथमउश्येत उश्येयाताम् उश्येरन्
मध्यमउश्येथाः उश्येयाथाम् उश्येध्वम्
उत्तमउश्येय उश्येवहि उश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवशतु वशताम् वशन्तु
मध्यमवश वशतम् वशत
उत्तमवशानि वशाव वशाम


कर्मणिएकद्विबहु
प्रथमउश्यताम् उश्येताम् उश्यन्ताम्
मध्यमउश्यस्व उश्येथाम् उश्यध्वम्
उत्तमउश्यै उश्यावहै उश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवशिष्यति वशिष्यतः वशिष्यन्ति
मध्यमवशिष्यसि वशिष्यथः वशिष्यथ
उत्तमवशिष्यामि वशिष्यावः वशिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवशिता वशितारौ वशितारः
मध्यमवशितासि वशितास्थः वशितास्थ
उत्तमवशितास्मि वशितास्वः वशितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवाश ऊशतुः ऊशुः
मध्यमउवाशिथ ऊशथुः ऊश
उत्तमउवाश ऊशिव ऊशिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवशीत् अवशिष्टाम् अवशिषुः
मध्यमअवशीः अवशिष्टम् अवशिष्ट
उत्तमअवशिषम् अवशिष्व अवशिष्म


आत्मनेपदेएकद्विबहु
प्रथमअवशिष्ट अवशिषाताम् अवशिषत
मध्यमअवशिष्ठाः अवशिषाथाम् अवशिध्वम्
उत्तमअवशिषि अवशिष्वहि अवशिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमवशीत् वशिष्टाम् वशिषुः
मध्यमवशीः वशिष्टम् वशिष्ट
उत्तमवशिषम् वशिष्व वशिष्म


आत्मनेपदेएकद्विबहु
प्रथमवशिष्ट वशिषाताम् वशिषत
मध्यमवशिष्ठाः वशिषाथाम् वशिध्वम्
उत्तमवशिषि वशिष्वहि वशिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउश्यात् उश्यास्ताम् उश्यासुः
मध्यमउश्याः उश्यास्तम् उश्यास्त
उत्तमउश्यासम् उश्यास्व उश्यास्म

कृदन्त

क्त
उशित m. n. उशिता f.

क्तवतु
उशितवत् m. n. उशितवती f.

शतृ
वशत् m. n. वशन्ती f.

शानच् कर्मणि
उश्यमान m. n. उश्यमाना f.

लुडादेश पर
वशिष्यत् m. n. वशिष्यन्ती f.

तव्य
वशितव्य m. n. वशितव्या f.

यत्
वश्य m. n. वश्या f.

अनीयर्
वशनीय m. n. वशनीया f.

लिडादेश पर
ऊशिवस् m. n. ऊशुषी f.

अव्यय

तुमुन्
वशितुम्

क्त्वा
उशित्वा

ल्यप्
॰उश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवाशयति वाशयतः वाशयन्ति
मध्यमवाशयसि वाशयथः वाशयथ
उत्तमवाशयामि वाशयावः वाशयामः


आत्मनेपदेएकद्विबहु
प्रथमवाशयते वाशयेते वाशयन्ते
मध्यमवाशयसे वाशयेथे वाशयध्वे
उत्तमवाशये वाशयावहे वाशयामहे


कर्मणिएकद्विबहु
प्रथमवाश्यते वाश्येते वाश्यन्ते
मध्यमवाश्यसे वाश्येथे वाश्यध्वे
उत्तमवाश्ये वाश्यावहे वाश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवाशयत् अवाशयताम् अवाशयन्
मध्यमअवाशयः अवाशयतम् अवाशयत
उत्तमअवाशयम् अवाशयाव अवाशयाम


आत्मनेपदेएकद्विबहु
प्रथमअवाशयत अवाशयेताम् अवाशयन्त
मध्यमअवाशयथाः अवाशयेथाम् अवाशयध्वम्
उत्तमअवाशये अवाशयावहि अवाशयामहि


कर्मणिएकद्विबहु
प्रथमअवाश्यत अवाश्येताम् अवाश्यन्त
मध्यमअवाश्यथाः अवाश्येथाम् अवाश्यध्वम्
उत्तमअवाश्ये अवाश्यावहि अवाश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवाशयेत् वाशयेताम् वाशयेयुः
मध्यमवाशयेः वाशयेतम् वाशयेत
उत्तमवाशयेयम् वाशयेव वाशयेम


आत्मनेपदेएकद्विबहु
प्रथमवाशयेत वाशयेयाताम् वाशयेरन्
मध्यमवाशयेथाः वाशयेयाथाम् वाशयेध्वम्
उत्तमवाशयेय वाशयेवहि वाशयेमहि


कर्मणिएकद्विबहु
प्रथमवाश्येत वाश्येयाताम् वाश्येरन्
मध्यमवाश्येथाः वाश्येयाथाम् वाश्येध्वम्
उत्तमवाश्येय वाश्येवहि वाश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवाशयतु वाशयताम् वाशयन्तु
मध्यमवाशय वाशयतम् वाशयत
उत्तमवाशयानि वाशयाव वाशयाम


आत्मनेपदेएकद्विबहु
प्रथमवाशयताम् वाशयेताम् वाशयन्ताम्
मध्यमवाशयस्व वाशयेथाम् वाशयध्वम्
उत्तमवाशयै वाशयावहै वाशयामहै


कर्मणिएकद्विबहु
प्रथमवाश्यताम् वाश्येताम् वाश्यन्ताम्
मध्यमवाश्यस्व वाश्येथाम् वाश्यध्वम्
उत्तमवाश्यै वाश्यावहै वाश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवाशयिष्यति वाशयिष्यतः वाशयिष्यन्ति
मध्यमवाशयिष्यसि वाशयिष्यथः वाशयिष्यथ
उत्तमवाशयिष्यामि वाशयिष्यावः वाशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवाशयिष्यते वाशयिष्येते वाशयिष्यन्ते
मध्यमवाशयिष्यसे वाशयिष्येथे वाशयिष्यध्वे
उत्तमवाशयिष्ये वाशयिष्यावहे वाशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवाशयिता वाशयितारौ वाशयितारः
मध्यमवाशयितासि वाशयितास्थः वाशयितास्थ
उत्तमवाशयितास्मि वाशयितास्वः वाशयितास्मः

कृदन्त

क्त
वाशित m. n. वाशिता f.

क्तवतु
वाशितवत् m. n. वाशितवती f.

शतृ
वाशयत् m. n. वाशयन्ती f.

शानच्
वाशयमान m. n. वाशयमाना f.

शानच् कर्मणि
वाश्यमान m. n. वाश्यमाना f.

लुडादेश पर
वाशयिष्यत् m. n. वाशयिष्यन्ती f.

लुडादेश आत्म
वाशयिष्यमाण m. n. वाशयिष्यमाणा f.

यत्
वाश्य m. n. वाश्या f.

अनीयर्
वाशनीय m. n. वाशनीया f.

तव्य
वाशयितव्य m. n. वाशयितव्या f.

अव्यय

तुमुन्
वाशयितुम्

क्त्वा
वाशयित्वा

ल्यप्
॰वाश्य

लिट्
वाशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria