तिङन्तावली ?वस्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवस्कति वस्कतः वस्कन्ति
मध्यमवस्कसि वस्कथः वस्कथ
उत्तमवस्कामि वस्कावः वस्कामः


आत्मनेपदेएकद्विबहु
प्रथमवस्कते वस्केते वस्कन्ते
मध्यमवस्कसे वस्केथे वस्कध्वे
उत्तमवस्के वस्कावहे वस्कामहे


कर्मणिएकद्विबहु
प्रथमवस्क्यते वस्क्येते वस्क्यन्ते
मध्यमवस्क्यसे वस्क्येथे वस्क्यध्वे
उत्तमवस्क्ये वस्क्यावहे वस्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवस्कत् अवस्कताम् अवस्कन्
मध्यमअवस्कः अवस्कतम् अवस्कत
उत्तमअवस्कम् अवस्काव अवस्काम


आत्मनेपदेएकद्विबहु
प्रथमअवस्कत अवस्केताम् अवस्कन्त
मध्यमअवस्कथाः अवस्केथाम् अवस्कध्वम्
उत्तमअवस्के अवस्कावहि अवस्कामहि


कर्मणिएकद्विबहु
प्रथमअवस्क्यत अवस्क्येताम् अवस्क्यन्त
मध्यमअवस्क्यथाः अवस्क्येथाम् अवस्क्यध्वम्
उत्तमअवस्क्ये अवस्क्यावहि अवस्क्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवस्केत् वस्केताम् वस्केयुः
मध्यमवस्केः वस्केतम् वस्केत
उत्तमवस्केयम् वस्केव वस्केम


आत्मनेपदेएकद्विबहु
प्रथमवस्केत वस्केयाताम् वस्केरन्
मध्यमवस्केथाः वस्केयाथाम् वस्केध्वम्
उत्तमवस्केय वस्केवहि वस्केमहि


कर्मणिएकद्विबहु
प्रथमवस्क्येत वस्क्येयाताम् वस्क्येरन्
मध्यमवस्क्येथाः वस्क्येयाथाम् वस्क्येध्वम्
उत्तमवस्क्येय वस्क्येवहि वस्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवस्कतु वस्कताम् वस्कन्तु
मध्यमवस्क वस्कतम् वस्कत
उत्तमवस्कानि वस्काव वस्काम


आत्मनेपदेएकद्विबहु
प्रथमवस्कताम् वस्केताम् वस्कन्ताम्
मध्यमवस्कस्व वस्केथाम् वस्कध्वम्
उत्तमवस्कै वस्कावहै वस्कामहै


कर्मणिएकद्विबहु
प्रथमवस्क्यताम् वस्क्येताम् वस्क्यन्ताम्
मध्यमवस्क्यस्व वस्क्येथाम् वस्क्यध्वम्
उत्तमवस्क्यै वस्क्यावहै वस्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवस्किष्यति वस्किष्यतः वस्किष्यन्ति
मध्यमवस्किष्यसि वस्किष्यथः वस्किष्यथ
उत्तमवस्किष्यामि वस्किष्यावः वस्किष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवस्किष्यते वस्किष्येते वस्किष्यन्ते
मध्यमवस्किष्यसे वस्किष्येथे वस्किष्यध्वे
उत्तमवस्किष्ये वस्किष्यावहे वस्किष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवस्किता वस्कितारौ वस्कितारः
मध्यमवस्कितासि वस्कितास्थः वस्कितास्थ
उत्तमवस्कितास्मि वस्कितास्वः वस्कितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववस्क ववस्कतुः ववस्कुः
मध्यमववस्किथ ववस्कथुः ववस्क
उत्तमववस्क ववस्किव ववस्किम


आत्मनेपदेएकद्विबहु
प्रथमववस्के ववस्काते ववस्किरे
मध्यमववस्किषे ववस्काथे ववस्किध्वे
उत्तमववस्के ववस्किवहे ववस्किमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवस्क्यात् वस्क्यास्ताम् वस्क्यासुः
मध्यमवस्क्याः वस्क्यास्तम् वस्क्यास्त
उत्तमवस्क्यासम् वस्क्यास्व वस्क्यास्म

कृदन्त

क्त
वस्कित m. n. वस्किता f.

क्तवतु
वस्कितवत् m. n. वस्कितवती f.

शतृ
वस्कत् m. n. वस्कन्ती f.

शानच्
वस्कमान m. n. वस्कमाना f.

शानच् कर्मणि
वस्क्यमान m. n. वस्क्यमाना f.

लुडादेश पर
वस्किष्यत् m. n. वस्किष्यन्ती f.

लुडादेश आत्म
वस्किष्यमाण m. n. वस्किष्यमाणा f.

तव्य
वस्कितव्य m. n. वस्कितव्या f.

यत्
वस्क्य m. n. वस्क्या f.

अनीयर्
वस्कनीय m. n. वस्कनीया f.

लिडादेश पर
ववस्क्वस् m. n. ववस्कुषी f.

लिडादेश आत्म
ववस्कान m. n. ववस्काना f.

अव्यय

तुमुन्
वस्कितुम्

क्त्वा
वस्कित्वा

ल्यप्
॰वस्क्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria