तिङन्तावली ?वस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवस्यति वस्यतः वस्यन्ति
मध्यमवस्यसि वस्यथः वस्यथ
उत्तमवस्यामि वस्यावः वस्यामः


आत्मनेपदेएकद्विबहु
प्रथमवस्यते वस्येते वस्यन्ते
मध्यमवस्यसे वस्येथे वस्यध्वे
उत्तमवस्ये वस्यावहे वस्यामहे


कर्मणिएकद्विबहु
प्रथमवस्यते वस्येते वस्यन्ते
मध्यमवस्यसे वस्येथे वस्यध्वे
उत्तमवस्ये वस्यावहे वस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवस्यत् अवस्यताम् अवस्यन्
मध्यमअवस्यः अवस्यतम् अवस्यत
उत्तमअवस्यम् अवस्याव अवस्याम


आत्मनेपदेएकद्विबहु
प्रथमअवस्यत अवस्येताम् अवस्यन्त
मध्यमअवस्यथाः अवस्येथाम् अवस्यध्वम्
उत्तमअवस्ये अवस्यावहि अवस्यामहि


कर्मणिएकद्विबहु
प्रथमअवस्यत अवस्येताम् अवस्यन्त
मध्यमअवस्यथाः अवस्येथाम् अवस्यध्वम्
उत्तमअवस्ये अवस्यावहि अवस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवस्येत् वस्येताम् वस्येयुः
मध्यमवस्येः वस्येतम् वस्येत
उत्तमवस्येयम् वस्येव वस्येम


आत्मनेपदेएकद्विबहु
प्रथमवस्येत वस्येयाताम् वस्येरन्
मध्यमवस्येथाः वस्येयाथाम् वस्येध्वम्
उत्तमवस्येय वस्येवहि वस्येमहि


कर्मणिएकद्विबहु
प्रथमवस्येत वस्येयाताम् वस्येरन्
मध्यमवस्येथाः वस्येयाथाम् वस्येध्वम्
उत्तमवस्येय वस्येवहि वस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवस्यतु वस्यताम् वस्यन्तु
मध्यमवस्य वस्यतम् वस्यत
उत्तमवस्यानि वस्याव वस्याम


आत्मनेपदेएकद्विबहु
प्रथमवस्यताम् वस्येताम् वस्यन्ताम्
मध्यमवस्यस्व वस्येथाम् वस्यध्वम्
उत्तमवस्यै वस्यावहै वस्यामहै


कर्मणिएकद्विबहु
प्रथमवस्यताम् वस्येताम् वस्यन्ताम्
मध्यमवस्यस्व वस्येथाम् वस्यध्वम्
उत्तमवस्यै वस्यावहै वस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवसिष्यति वसिष्यतः वसिष्यन्ति
मध्यमवसिष्यसि वसिष्यथः वसिष्यथ
उत्तमवसिष्यामि वसिष्यावः वसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवसिष्यते वसिष्येते वसिष्यन्ते
मध्यमवसिष्यसे वसिष्येथे वसिष्यध्वे
उत्तमवसिष्ये वसिष्यावहे वसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवसिता वसितारौ वसितारः
मध्यमवसितासि वसितास्थः वसितास्थ
उत्तमवसितास्मि वसितास्वः वसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववास वेसतुः वेसुः
मध्यमवेसिथ ववस्थ वेसथुः वेस
उत्तमववास ववस वेसिव वेसिम


आत्मनेपदेएकद्विबहु
प्रथमवेसे वेसाते वेसिरे
मध्यमवेसिषे वेसाथे वेसिध्वे
उत्तमवेसे वेसिवहे वेसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवस्यात् वस्यास्ताम् वस्यासुः
मध्यमवस्याः वस्यास्तम् वस्यास्त
उत्तमवस्यासम् वस्यास्व वस्यास्म

कृदन्त

क्त
वस्त m. n. वस्ता f.

क्तवतु
वस्तवत् m. n. वस्तवती f.

शतृ
वस्यत् m. n. वस्यन्ती f.

शानच्
वस्यमान m. n. वस्यमाना f.

शानच् कर्मणि
वस्यमान m. n. वस्यमाना f.

लुडादेश पर
वसिष्यत् m. n. वसिष्यन्ती f.

लुडादेश आत्म
वसिष्यमाण m. n. वसिष्यमाणा f.

तव्य
वसितव्य m. n. वसितव्या f.

यत्
वास्य m. n. वास्या f.

अनीयर्
वसनीय m. n. वसनीया f.

लिडादेश पर
वेसिवस् m. n. वेसुषी f.

लिडादेश आत्म
वेसान m. n. वेसाना f.

अव्यय

तुमुन्
वसितुम्

क्त्वा
वस्त्वा

ल्यप्
॰वस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria