तिङन्तावली ?वर्फ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्फति वर्फतः वर्फन्ति
मध्यमवर्फसि वर्फथः वर्फथ
उत्तमवर्फामि वर्फावः वर्फामः


आत्मनेपदेएकद्विबहु
प्रथमवर्फते वर्फेते वर्फन्ते
मध्यमवर्फसे वर्फेथे वर्फध्वे
उत्तमवर्फे वर्फावहे वर्फामहे


कर्मणिएकद्विबहु
प्रथमवर्फ्यते वर्फ्येते वर्फ्यन्ते
मध्यमवर्फ्यसे वर्फ्येथे वर्फ्यध्वे
उत्तमवर्फ्ये वर्फ्यावहे वर्फ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्फत् अवर्फताम् अवर्फन्
मध्यमअवर्फः अवर्फतम् अवर्फत
उत्तमअवर्फम् अवर्फाव अवर्फाम


आत्मनेपदेएकद्विबहु
प्रथमअवर्फत अवर्फेताम् अवर्फन्त
मध्यमअवर्फथाः अवर्फेथाम् अवर्फध्वम्
उत्तमअवर्फे अवर्फावहि अवर्फामहि


कर्मणिएकद्विबहु
प्रथमअवर्फ्यत अवर्फ्येताम् अवर्फ्यन्त
मध्यमअवर्फ्यथाः अवर्फ्येथाम् अवर्फ्यध्वम्
उत्तमअवर्फ्ये अवर्फ्यावहि अवर्फ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्फेत् वर्फेताम् वर्फेयुः
मध्यमवर्फेः वर्फेतम् वर्फेत
उत्तमवर्फेयम् वर्फेव वर्फेम


आत्मनेपदेएकद्विबहु
प्रथमवर्फेत वर्फेयाताम् वर्फेरन्
मध्यमवर्फेथाः वर्फेयाथाम् वर्फेध्वम्
उत्तमवर्फेय वर्फेवहि वर्फेमहि


कर्मणिएकद्विबहु
प्रथमवर्फ्येत वर्फ्येयाताम् वर्फ्येरन्
मध्यमवर्फ्येथाः वर्फ्येयाथाम् वर्फ्येध्वम्
उत्तमवर्फ्येय वर्फ्येवहि वर्फ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्फतु वर्फताम् वर्फन्तु
मध्यमवर्फ वर्फतम् वर्फत
उत्तमवर्फाणि वर्फाव वर्फाम


आत्मनेपदेएकद्विबहु
प्रथमवर्फताम् वर्फेताम् वर्फन्ताम्
मध्यमवर्फस्व वर्फेथाम् वर्फध्वम्
उत्तमवर्फै वर्फावहै वर्फामहै


कर्मणिएकद्विबहु
प्रथमवर्फ्यताम् वर्फ्येताम् वर्फ्यन्ताम्
मध्यमवर्फ्यस्व वर्फ्येथाम् वर्फ्यध्वम्
उत्तमवर्फ्यै वर्फ्यावहै वर्फ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्फिष्यति वर्फिष्यतः वर्फिष्यन्ति
मध्यमवर्फिष्यसि वर्फिष्यथः वर्फिष्यथ
उत्तमवर्फिष्यामि वर्फिष्यावः वर्फिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्फिष्यते वर्फिष्येते वर्फिष्यन्ते
मध्यमवर्फिष्यसे वर्फिष्येथे वर्फिष्यध्वे
उत्तमवर्फिष्ये वर्फिष्यावहे वर्फिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्फिता वर्फितारौ वर्फितारः
मध्यमवर्फितासि वर्फितास्थः वर्फितास्थ
उत्तमवर्फितास्मि वर्फितास्वः वर्फितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववर्फ ववर्फतुः ववर्फुः
मध्यमववर्फिथ ववर्फथुः ववर्फ
उत्तमववर्फ ववर्फिव ववर्फिम


आत्मनेपदेएकद्विबहु
प्रथमववर्फे ववर्फाते ववर्फिरे
मध्यमववर्फिषे ववर्फाथे ववर्फिध्वे
उत्तमववर्फे ववर्फिवहे ववर्फिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्फ्यात् वर्फ्यास्ताम् वर्फ्यासुः
मध्यमवर्फ्याः वर्फ्यास्तम् वर्फ्यास्त
उत्तमवर्फ्यासम् वर्फ्यास्व वर्फ्यास्म

कृदन्त

क्त
वर्फित m. n. वर्फिता f.

क्तवतु
वर्फितवत् m. n. वर्फितवती f.

शतृ
वर्फत् m. n. वर्फन्ती f.

शानच्
वर्फमाण m. n. वर्फमाणा f.

शानच् कर्मणि
वर्फ्यमाण m. n. वर्फ्यमाणा f.

लुडादेश पर
वर्फिष्यत् m. n. वर्फिष्यन्ती f.

लुडादेश आत्म
वर्फिष्यमाण m. n. वर्फिष्यमाणा f.

तव्य
वर्फितव्य m. n. वर्फितव्या f.

यत्
वर्फ्य m. n. वर्फ्या f.

अनीयर्
वर्फणीय m. n. वर्फणीया f.

लिडादेश पर
ववर्फ्वस् m. n. ववर्फुषी f.

लिडादेश आत्म
ववर्फाण m. n. ववर्फाणा f.

अव्यय

तुमुन्
वर्फितुम्

क्त्वा
वर्फित्वा

ल्यप्
॰वर्फ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria