तिङन्तावली ?वर्ह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्हति वर्हतः वर्हन्ति
मध्यमवर्हसि वर्हथः वर्हथ
उत्तमवर्हामि वर्हावः वर्हामः


आत्मनेपदेएकद्विबहु
प्रथमवर्हते वर्हेते वर्हन्ते
मध्यमवर्हसे वर्हेथे वर्हध्वे
उत्तमवर्हे वर्हावहे वर्हामहे


कर्मणिएकद्विबहु
प्रथमवर्ह्यते वर्ह्येते वर्ह्यन्ते
मध्यमवर्ह्यसे वर्ह्येथे वर्ह्यध्वे
उत्तमवर्ह्ये वर्ह्यावहे वर्ह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्हत् अवर्हताम् अवर्हन्
मध्यमअवर्हः अवर्हतम् अवर्हत
उत्तमअवर्हम् अवर्हाव अवर्हाम


आत्मनेपदेएकद्विबहु
प्रथमअवर्हत अवर्हेताम् अवर्हन्त
मध्यमअवर्हथाः अवर्हेथाम् अवर्हध्वम्
उत्तमअवर्हे अवर्हावहि अवर्हामहि


कर्मणिएकद्विबहु
प्रथमअवर्ह्यत अवर्ह्येताम् अवर्ह्यन्त
मध्यमअवर्ह्यथाः अवर्ह्येथाम् अवर्ह्यध्वम्
उत्तमअवर्ह्ये अवर्ह्यावहि अवर्ह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्हेत् वर्हेताम् वर्हेयुः
मध्यमवर्हेः वर्हेतम् वर्हेत
उत्तमवर्हेयम् वर्हेव वर्हेम


आत्मनेपदेएकद्विबहु
प्रथमवर्हेत वर्हेयाताम् वर्हेरन्
मध्यमवर्हेथाः वर्हेयाथाम् वर्हेध्वम्
उत्तमवर्हेय वर्हेवहि वर्हेमहि


कर्मणिएकद्विबहु
प्रथमवर्ह्येत वर्ह्येयाताम् वर्ह्येरन्
मध्यमवर्ह्येथाः वर्ह्येयाथाम् वर्ह्येध्वम्
उत्तमवर्ह्येय वर्ह्येवहि वर्ह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्हतु वर्हताम् वर्हन्तु
मध्यमवर्ह वर्हतम् वर्हत
उत्तमवर्हाणि वर्हाव वर्हाम


आत्मनेपदेएकद्विबहु
प्रथमवर्हताम् वर्हेताम् वर्हन्ताम्
मध्यमवर्हस्व वर्हेथाम् वर्हध्वम्
उत्तमवर्है वर्हावहै वर्हामहै


कर्मणिएकद्विबहु
प्रथमवर्ह्यताम् वर्ह्येताम् वर्ह्यन्ताम्
मध्यमवर्ह्यस्व वर्ह्येथाम् वर्ह्यध्वम्
उत्तमवर्ह्यै वर्ह्यावहै वर्ह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्हिष्यति वर्हिष्यतः वर्हिष्यन्ति
मध्यमवर्हिष्यसि वर्हिष्यथः वर्हिष्यथ
उत्तमवर्हिष्यामि वर्हिष्यावः वर्हिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्हिष्यते वर्हिष्येते वर्हिष्यन्ते
मध्यमवर्हिष्यसे वर्हिष्येथे वर्हिष्यध्वे
उत्तमवर्हिष्ये वर्हिष्यावहे वर्हिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्हिता वर्हितारौ वर्हितारः
मध्यमवर्हितासि वर्हितास्थः वर्हितास्थ
उत्तमवर्हितास्मि वर्हितास्वः वर्हितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववर्ह ववर्हतुः ववर्हुः
मध्यमववर्हिथ ववर्हथुः ववर्ह
उत्तमववर्ह ववर्हिव ववर्हिम


आत्मनेपदेएकद्विबहु
प्रथमववर्हे ववर्हाते ववर्हिरे
मध्यमववर्हिषे ववर्हाथे ववर्हिध्वे
उत्तमववर्हे ववर्हिवहे ववर्हिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्ह्यात् वर्ह्यास्ताम् वर्ह्यासुः
मध्यमवर्ह्याः वर्ह्यास्तम् वर्ह्यास्त
उत्तमवर्ह्यासम् वर्ह्यास्व वर्ह्यास्म

कृदन्त

क्त
वर्हित m. n. वर्हिता f.

क्तवतु
वर्हितवत् m. n. वर्हितवती f.

शतृ
वर्हत् m. n. वर्हन्ती f.

शानच्
वर्हमाण m. n. वर्हमाणा f.

शानच् कर्मणि
वर्ह्यमाण m. n. वर्ह्यमाणा f.

लुडादेश पर
वर्हिष्यत् m. n. वर्हिष्यन्ती f.

लुडादेश आत्म
वर्हिष्यमाण m. n. वर्हिष्यमाणा f.

तव्य
वर्हितव्य m. n. वर्हितव्या f.

यत्
वर्ह्य m. n. वर्ह्या f.

अनीयर्
वर्हणीय m. n. वर्हणीया f.

लिडादेश पर
ववर्ह्वस् m. n. ववर्हुषी f.

लिडादेश आत्म
ववर्हाण m. n. ववर्हाणा f.

अव्यय

तुमुन्
वर्हितुम्

क्त्वा
वर्हित्वा

ल्यप्
॰वर्ह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria