तिङन्तावली वर्ण्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्णयति वर्णयतः वर्णयन्ति
मध्यमवर्णयसि वर्णयथः वर्णयथ
उत्तमवर्णयामि वर्णयावः वर्णयामः


कर्मणिएकद्विबहु
प्रथमवर्ण्यते वर्ण्येते वर्ण्यन्ते
मध्यमवर्ण्यसे वर्ण्येथे वर्ण्यध्वे
उत्तमवर्ण्ये वर्ण्यावहे वर्ण्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्णयत् अवर्णयताम् अवर्णयन्
मध्यमअवर्णयः अवर्णयतम् अवर्णयत
उत्तमअवर्णयम् अवर्णयाव अवर्णयाम


कर्मणिएकद्विबहु
प्रथमअवर्ण्यत अवर्ण्येताम् अवर्ण्यन्त
मध्यमअवर्ण्यथाः अवर्ण्येथाम् अवर्ण्यध्वम्
उत्तमअवर्ण्ये अवर्ण्यावहि अवर्ण्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्णयेत् वर्णयेताम् वर्णयेयुः
मध्यमवर्णयेः वर्णयेतम् वर्णयेत
उत्तमवर्णयेयम् वर्णयेव वर्णयेम


कर्मणिएकद्विबहु
प्रथमवर्ण्येत वर्ण्येयाताम् वर्ण्येरन्
मध्यमवर्ण्येथाः वर्ण्येयाथाम् वर्ण्येध्वम्
उत्तमवर्ण्येय वर्ण्येवहि वर्ण्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्णयतु वर्णयताम् वर्णयन्तु
मध्यमवर्णय वर्णयतम् वर्णयत
उत्तमवर्णयानि वर्णयाव वर्णयाम


कर्मणिएकद्विबहु
प्रथमवर्ण्यताम् वर्ण्येताम् वर्ण्यन्ताम्
मध्यमवर्ण्यस्व वर्ण्येथाम् वर्ण्यध्वम्
उत्तमवर्ण्यै वर्ण्यावहै वर्ण्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्णयिष्यति वर्णयिष्यतः वर्णयिष्यन्ति
मध्यमवर्णयिष्यसि वर्णयिष्यथः वर्णयिष्यथ
उत्तमवर्णयिष्यामि वर्णयिष्यावः वर्णयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्णयिता वर्णयितारौ वर्णयितारः
मध्यमवर्णयितासि वर्णयितास्थः वर्णयितास्थ
उत्तमवर्णयितास्मि वर्णयितास्वः वर्णयितास्मः

कृदन्त

क्त
वर्णित m. n. वर्णिता f.

क्तवतु
वर्णितवत् m. n. वर्णितवती f.

शतृ
वर्णयत् m. n. वर्णयन्ती f.

शानच् कर्मणि
वर्ण्यमान m. n. वर्ण्यमाना f.

लुडादेश पर
वर्णयिष्यत् m. n. वर्णयिष्यन्ती f.

तव्य
वर्णयितव्य m. n. वर्णयितव्या f.

यत्
वर्ण्य m. n. वर्ण्या f.

अनीयर्
वर्णनीय m. n. वर्णनीया f.

अव्यय

तुमुन्
वर्णयितुम्

क्त्वा
वर्णयित्वा

ल्यप्
॰वर्ण्य

लिट्
वर्णयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria