तिङन्तावली ?वल्ल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवल्लति वल्लतः वल्लन्ति
मध्यमवल्लसि वल्लथः वल्लथ
उत्तमवल्लामि वल्लावः वल्लामः


आत्मनेपदेएकद्विबहु
प्रथमवल्लते वल्लेते वल्लन्ते
मध्यमवल्लसे वल्लेथे वल्लध्वे
उत्तमवल्ले वल्लावहे वल्लामहे


कर्मणिएकद्विबहु
प्रथमवल्ल्यते वल्ल्येते वल्ल्यन्ते
मध्यमवल्ल्यसे वल्ल्येथे वल्ल्यध्वे
उत्तमवल्ल्ये वल्ल्यावहे वल्ल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवल्लत् अवल्लताम् अवल्लन्
मध्यमअवल्लः अवल्लतम् अवल्लत
उत्तमअवल्लम् अवल्लाव अवल्लाम


आत्मनेपदेएकद्विबहु
प्रथमअवल्लत अवल्लेताम् अवल्लन्त
मध्यमअवल्लथाः अवल्लेथाम् अवल्लध्वम्
उत्तमअवल्ले अवल्लावहि अवल्लामहि


कर्मणिएकद्विबहु
प्रथमअवल्ल्यत अवल्ल्येताम् अवल्ल्यन्त
मध्यमअवल्ल्यथाः अवल्ल्येथाम् अवल्ल्यध्वम्
उत्तमअवल्ल्ये अवल्ल्यावहि अवल्ल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवल्लेत् वल्लेताम् वल्लेयुः
मध्यमवल्लेः वल्लेतम् वल्लेत
उत्तमवल्लेयम् वल्लेव वल्लेम


आत्मनेपदेएकद्विबहु
प्रथमवल्लेत वल्लेयाताम् वल्लेरन्
मध्यमवल्लेथाः वल्लेयाथाम् वल्लेध्वम्
उत्तमवल्लेय वल्लेवहि वल्लेमहि


कर्मणिएकद्विबहु
प्रथमवल्ल्येत वल्ल्येयाताम् वल्ल्येरन्
मध्यमवल्ल्येथाः वल्ल्येयाथाम् वल्ल्येध्वम्
उत्तमवल्ल्येय वल्ल्येवहि वल्ल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवल्लतु वल्लताम् वल्लन्तु
मध्यमवल्ल वल्लतम् वल्लत
उत्तमवल्लानि वल्लाव वल्लाम


आत्मनेपदेएकद्विबहु
प्रथमवल्लताम् वल्लेताम् वल्लन्ताम्
मध्यमवल्लस्व वल्लेथाम् वल्लध्वम्
उत्तमवल्लै वल्लावहै वल्लामहै


कर्मणिएकद्विबहु
प्रथमवल्ल्यताम् वल्ल्येताम् वल्ल्यन्ताम्
मध्यमवल्ल्यस्व वल्ल्येथाम् वल्ल्यध्वम्
उत्तमवल्ल्यै वल्ल्यावहै वल्ल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवल्लिष्यति वल्लिष्यतः वल्लिष्यन्ति
मध्यमवल्लिष्यसि वल्लिष्यथः वल्लिष्यथ
उत्तमवल्लिष्यामि वल्लिष्यावः वल्लिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवल्लिष्यते वल्लिष्येते वल्लिष्यन्ते
मध्यमवल्लिष्यसे वल्लिष्येथे वल्लिष्यध्वे
उत्तमवल्लिष्ये वल्लिष्यावहे वल्लिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवल्लिता वल्लितारौ वल्लितारः
मध्यमवल्लितासि वल्लितास्थः वल्लितास्थ
उत्तमवल्लितास्मि वल्लितास्वः वल्लितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववल्ल ववल्लतुः ववल्लुः
मध्यमववल्लिथ ववल्लथुः ववल्ल
उत्तमववल्ल ववल्लिव ववल्लिम


आत्मनेपदेएकद्विबहु
प्रथमववल्ले ववल्लाते ववल्लिरे
मध्यमववल्लिषे ववल्लाथे ववल्लिध्वे
उत्तमववल्ले ववल्लिवहे ववल्लिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवल्ल्यात् वल्ल्यास्ताम् वल्ल्यासुः
मध्यमवल्ल्याः वल्ल्यास्तम् वल्ल्यास्त
उत्तमवल्ल्यासम् वल्ल्यास्व वल्ल्यास्म

कृदन्त

क्त
वल्लित m. n. वल्लिता f.

क्तवतु
वल्लितवत् m. n. वल्लितवती f.

शतृ
वल्लत् m. n. वल्लन्ती f.

शानच्
वल्लमान m. n. वल्लमाना f.

शानच् कर्मणि
वल्ल्यमान m. n. वल्ल्यमाना f.

लुडादेश पर
वल्लिष्यत् m. n. वल्लिष्यन्ती f.

लुडादेश आत्म
वल्लिष्यमाण m. n. वल्लिष्यमाणा f.

तव्य
वल्लितव्य m. n. वल्लितव्या f.

यत्
वल्ल्य m. n. वल्ल्या f.

अनीयर्
वल्लनीय m. n. वल्लनीया f.

लिडादेश पर
ववल्ल्वस् m. n. ववल्लुषी f.

लिडादेश आत्म
ववल्लान m. n. ववल्लाना f.

अव्यय

तुमुन्
वल्लितुम्

क्त्वा
वल्लित्वा

ल्यप्
॰वल्ल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria