तिङन्तावली वल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवलति वलतः वलन्ति
मध्यमवलसि वलथः वलथ
उत्तमवलामि वलावः वलामः


आत्मनेपदेएकद्विबहु
प्रथमवलते वलेते वलन्ते
मध्यमवलसे वलेथे वलध्वे
उत्तमवले वलावहे वलामहे


कर्मणिएकद्विबहु
प्रथमवल्यते वल्येते वल्यन्ते
मध्यमवल्यसे वल्येथे वल्यध्वे
उत्तमवल्ये वल्यावहे वल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवलत् अवलताम् अवलन्
मध्यमअवलः अवलतम् अवलत
उत्तमअवलम् अवलाव अवलाम


आत्मनेपदेएकद्विबहु
प्रथमअवलत अवलेताम् अवलन्त
मध्यमअवलथाः अवलेथाम् अवलध्वम्
उत्तमअवले अवलावहि अवलामहि


कर्मणिएकद्विबहु
प्रथमअवल्यत अवल्येताम् अवल्यन्त
मध्यमअवल्यथाः अवल्येथाम् अवल्यध्वम्
उत्तमअवल्ये अवल्यावहि अवल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवलेत् वलेताम् वलेयुः
मध्यमवलेः वलेतम् वलेत
उत्तमवलेयम् वलेव वलेम


आत्मनेपदेएकद्विबहु
प्रथमवलेत वलेयाताम् वलेरन्
मध्यमवलेथाः वलेयाथाम् वलेध्वम्
उत्तमवलेय वलेवहि वलेमहि


कर्मणिएकद्विबहु
प्रथमवल्येत वल्येयाताम् वल्येरन्
मध्यमवल्येथाः वल्येयाथाम् वल्येध्वम्
उत्तमवल्येय वल्येवहि वल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवलतु वलताम् वलन्तु
मध्यमवल वलतम् वलत
उत्तमवलानि वलाव वलाम


आत्मनेपदेएकद्विबहु
प्रथमवलताम् वलेताम् वलन्ताम्
मध्यमवलस्व वलेथाम् वलध्वम्
उत्तमवलै वलावहै वलामहै


कर्मणिएकद्विबहु
प्रथमवल्यताम् वल्येताम् वल्यन्ताम्
मध्यमवल्यस्व वल्येथाम् वल्यध्वम्
उत्तमवल्यै वल्यावहै वल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवलिष्यति वलिष्यतः वलिष्यन्ति
मध्यमवलिष्यसि वलिष्यथः वलिष्यथ
उत्तमवलिष्यामि वलिष्यावः वलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवलिष्यते वलिष्येते वलिष्यन्ते
मध्यमवलिष्यसे वलिष्येथे वलिष्यध्वे
उत्तमवलिष्ये वलिष्यावहे वलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवलिता वलितारौ वलितारः
मध्यमवलितासि वलितास्थः वलितास्थ
उत्तमवलितास्मि वलितास्वः वलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववाल ववलतुः ववलुः
मध्यमववलिथ ववलथुः ववल
उत्तमववाल ववल ववलिव ववलिम


आत्मनेपदेएकद्विबहु
प्रथमववले ववलाते ववलिरे
मध्यमववलिषे ववलाथे ववलिध्वे
उत्तमववले ववलिवहे ववलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवल्यात् वल्यास्ताम् वल्यासुः
मध्यमवल्याः वल्यास्तम् वल्यास्त
उत्तमवल्यासम् वल्यास्व वल्यास्म

कृदन्त

क्त
वलित m. n. वलिता f.

क्तवतु
वलितवत् m. n. वलितवती f.

शतृ
वलत् m. n. वलन्ती f.

शानच्
वलमान m. n. वलमाना f.

शानच् कर्मणि
वल्यमान m. n. वल्यमाना f.

लुडादेश पर
वलिष्यत् m. n. वलिष्यन्ती f.

लुडादेश आत्म
वलिष्यमाण m. n. वलिष्यमाणा f.

तव्य
वलितव्य m. n. वलितव्या f.

यत्
वाल्य m. n. वाल्या f.

अनीयर्
वलनीय m. n. वलनीया f.

लिडादेश पर
ववल्वस् m. n. ववलुषी f.

लिडादेश आत्म
ववलान m. n. ववलाना f.

अव्यय

तुमुन्
वलितुम्

क्त्वा
वलित्वा

ल्यप्
॰वल्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवलयति वलयतः वलयन्ति
मध्यमवलयसि वलयथः वलयथ
उत्तमवलयामि वलयावः वलयामः


आत्मनेपदेएकद्विबहु
प्रथमवलयते वलयेते वलयन्ते
मध्यमवलयसे वलयेथे वलयध्वे
उत्तमवलये वलयावहे वलयामहे


कर्मणिएकद्विबहु
प्रथमवल्यते वल्येते वल्यन्ते
मध्यमवल्यसे वल्येथे वल्यध्वे
उत्तमवल्ये वल्यावहे वल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवलयत् अवलयताम् अवलयन्
मध्यमअवलयः अवलयतम् अवलयत
उत्तमअवलयम् अवलयाव अवलयाम


आत्मनेपदेएकद्विबहु
प्रथमअवलयत अवलयेताम् अवलयन्त
मध्यमअवलयथाः अवलयेथाम् अवलयध्वम्
उत्तमअवलये अवलयावहि अवलयामहि


कर्मणिएकद्विबहु
प्रथमअवल्यत अवल्येताम् अवल्यन्त
मध्यमअवल्यथाः अवल्येथाम् अवल्यध्वम्
उत्तमअवल्ये अवल्यावहि अवल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवलयेत् वलयेताम् वलयेयुः
मध्यमवलयेः वलयेतम् वलयेत
उत्तमवलयेयम् वलयेव वलयेम


आत्मनेपदेएकद्विबहु
प्रथमवलयेत वलयेयाताम् वलयेरन्
मध्यमवलयेथाः वलयेयाथाम् वलयेध्वम्
उत्तमवलयेय वलयेवहि वलयेमहि


कर्मणिएकद्विबहु
प्रथमवल्येत वल्येयाताम् वल्येरन्
मध्यमवल्येथाः वल्येयाथाम् वल्येध्वम्
उत्तमवल्येय वल्येवहि वल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवलयतु वलयताम् वलयन्तु
मध्यमवलय वलयतम् वलयत
उत्तमवलयानि वलयाव वलयाम


आत्मनेपदेएकद्विबहु
प्रथमवलयताम् वलयेताम् वलयन्ताम्
मध्यमवलयस्व वलयेथाम् वलयध्वम्
उत्तमवलयै वलयावहै वलयामहै


कर्मणिएकद्विबहु
प्रथमवल्यताम् वल्येताम् वल्यन्ताम्
मध्यमवल्यस्व वल्येथाम् वल्यध्वम्
उत्तमवल्यै वल्यावहै वल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवलयिष्यति वलयिष्यतः वलयिष्यन्ति
मध्यमवलयिष्यसि वलयिष्यथः वलयिष्यथ
उत्तमवलयिष्यामि वलयिष्यावः वलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवलयिष्यते वलयिष्येते वलयिष्यन्ते
मध्यमवलयिष्यसे वलयिष्येथे वलयिष्यध्वे
उत्तमवलयिष्ये वलयिष्यावहे वलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवलयिता वलयितारौ वलयितारः
मध्यमवलयितासि वलयितास्थः वलयितास्थ
उत्तमवलयितास्मि वलयितास्वः वलयितास्मः

कृदन्त

क्त
वलित m. n. वलिता f.

क्तवतु
वलितवत् m. n. वलितवती f.

शतृ
वलयत् m. n. वलयन्ती f.

शानच्
वलयमान m. n. वलयमाना f.

शानच् कर्मणि
वल्यमान m. n. वल्यमाना f.

लुडादेश पर
वलयिष्यत् m. n. वलयिष्यन्ती f.

लुडादेश आत्म
वलयिष्यमाण m. n. वलयिष्यमाणा f.

यत्
वल्य m. n. वल्या f.

अनीयर्
वलनीय m. n. वलनीया f.

तव्य
वलयितव्य m. n. वलयितव्या f.

अव्यय

तुमुन्
वलयितुम्

क्त्वा
वलयित्वा

ल्यप्
॰वल्य

लिट्
वलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria