तिङन्तावली ?वक्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवक्कति वक्कतः वक्कन्ति
मध्यमवक्कसि वक्कथः वक्कथ
उत्तमवक्कामि वक्कावः वक्कामः


आत्मनेपदेएकद्विबहु
प्रथमवक्कते वक्केते वक्कन्ते
मध्यमवक्कसे वक्केथे वक्कध्वे
उत्तमवक्के वक्कावहे वक्कामहे


कर्मणिएकद्विबहु
प्रथमवक्क्यते वक्क्येते वक्क्यन्ते
मध्यमवक्क्यसे वक्क्येथे वक्क्यध्वे
उत्तमवक्क्ये वक्क्यावहे वक्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवक्कत् अवक्कताम् अवक्कन्
मध्यमअवक्कः अवक्कतम् अवक्कत
उत्तमअवक्कम् अवक्काव अवक्काम


आत्मनेपदेएकद्विबहु
प्रथमअवक्कत अवक्केताम् अवक्कन्त
मध्यमअवक्कथाः अवक्केथाम् अवक्कध्वम्
उत्तमअवक्के अवक्कावहि अवक्कामहि


कर्मणिएकद्विबहु
प्रथमअवक्क्यत अवक्क्येताम् अवक्क्यन्त
मध्यमअवक्क्यथाः अवक्क्येथाम् अवक्क्यध्वम्
उत्तमअवक्क्ये अवक्क्यावहि अवक्क्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमवक्केत् वक्केताम् वक्केयुः
मध्यमवक्केः वक्केतम् वक्केत
उत्तमवक्केयम् वक्केव वक्केम


आत्मनेपदेएकद्विबहु
प्रथमवक्केत वक्केयाताम् वक्केरन्
मध्यमवक्केथाः वक्केयाथाम् वक्केध्वम्
उत्तमवक्केय वक्केवहि वक्केमहि


कर्मणिएकद्विबहु
प्रथमवक्क्येत वक्क्येयाताम् वक्क्येरन्
मध्यमवक्क्येथाः वक्क्येयाथाम् वक्क्येध्वम्
उत्तमवक्क्येय वक्क्येवहि वक्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवक्कतु वक्कताम् वक्कन्तु
मध्यमवक्क वक्कतम् वक्कत
उत्तमवक्कानि वक्काव वक्काम


आत्मनेपदेएकद्विबहु
प्रथमवक्कताम् वक्केताम् वक्कन्ताम्
मध्यमवक्कस्व वक्केथाम् वक्कध्वम्
उत्तमवक्कै वक्कावहै वक्कामहै


कर्मणिएकद्विबहु
प्रथमवक्क्यताम् वक्क्येताम् वक्क्यन्ताम्
मध्यमवक्क्यस्व वक्क्येथाम् वक्क्यध्वम्
उत्तमवक्क्यै वक्क्यावहै वक्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवक्किष्यति वक्किष्यतः वक्किष्यन्ति
मध्यमवक्किष्यसि वक्किष्यथः वक्किष्यथ
उत्तमवक्किष्यामि वक्किष्यावः वक्किष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवक्किष्यते वक्किष्येते वक्किष्यन्ते
मध्यमवक्किष्यसे वक्किष्येथे वक्किष्यध्वे
उत्तमवक्किष्ये वक्किष्यावहे वक्किष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवक्किता वक्कितारौ वक्कितारः
मध्यमवक्कितासि वक्कितास्थः वक्कितास्थ
उत्तमवक्कितास्मि वक्कितास्वः वक्कितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववक्क ववक्कतुः ववक्कुः
मध्यमववक्किथ ववक्कथुः ववक्क
उत्तमववक्क ववक्किव ववक्किम


आत्मनेपदेएकद्विबहु
प्रथमववक्के ववक्काते ववक्किरे
मध्यमववक्किषे ववक्काथे ववक्किध्वे
उत्तमववक्के ववक्किवहे ववक्किमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवक्क्यात् वक्क्यास्ताम् वक्क्यासुः
मध्यमवक्क्याः वक्क्यास्तम् वक्क्यास्त
उत्तमवक्क्यासम् वक्क्यास्व वक्क्यास्म

कृदन्त

क्त
वक्कित m. n. वक्किता f.

क्तवतु
वक्कितवत् m. n. वक्कितवती f.

शतृ
वक्कत् m. n. वक्कन्ती f.

शानच्
वक्कमान m. n. वक्कमाना f.

शानच् कर्मणि
वक्क्यमान m. n. वक्क्यमाना f.

लुडादेश पर
वक्किष्यत् m. n. वक्किष्यन्ती f.

लुडादेश आत्म
वक्किष्यमाण m. n. वक्किष्यमाणा f.

तव्य
वक्कितव्य m. n. वक्कितव्या f.

यत्
वक्क्य m. n. वक्क्या f.

अनीयर्
वक्कनीय m. n. वक्कनीया f.

लिडादेश पर
ववक्क्वस् m. n. ववक्कुषी f.

लिडादेश आत्म
ववक्कान m. n. ववक्काना f.

अव्यय

तुमुन्
वक्कितुम्

क्त्वा
वक्कित्वा

ल्यप्
॰वक्क्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria