तिङन्तावली ?वक्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवकति वकतः वकन्ति
मध्यमवकसि वकथः वकथ
उत्तमवकामि वकावः वकामः


आत्मनेपदेएकद्विबहु
प्रथमवकते वकेते वकन्ते
मध्यमवकसे वकेथे वकध्वे
उत्तमवके वकावहे वकामहे


कर्मणिएकद्विबहु
प्रथमवक्यते वक्येते वक्यन्ते
मध्यमवक्यसे वक्येथे वक्यध्वे
उत्तमवक्ये वक्यावहे वक्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवकत् अवकताम् अवकन्
मध्यमअवकः अवकतम् अवकत
उत्तमअवकम् अवकाव अवकाम


आत्मनेपदेएकद्विबहु
प्रथमअवकत अवकेताम् अवकन्त
मध्यमअवकथाः अवकेथाम् अवकध्वम्
उत्तमअवके अवकावहि अवकामहि


कर्मणिएकद्विबहु
प्रथमअवक्यत अवक्येताम् अवक्यन्त
मध्यमअवक्यथाः अवक्येथाम् अवक्यध्वम्
उत्तमअवक्ये अवक्यावहि अवक्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवकेत् वकेताम् वकेयुः
मध्यमवकेः वकेतम् वकेत
उत्तमवकेयम् वकेव वकेम


आत्मनेपदेएकद्विबहु
प्रथमवकेत वकेयाताम् वकेरन्
मध्यमवकेथाः वकेयाथाम् वकेध्वम्
उत्तमवकेय वकेवहि वकेमहि


कर्मणिएकद्विबहु
प्रथमवक्येत वक्येयाताम् वक्येरन्
मध्यमवक्येथाः वक्येयाथाम् वक्येध्वम्
उत्तमवक्येय वक्येवहि वक्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवकतु वकताम् वकन्तु
मध्यमवक वकतम् वकत
उत्तमवकानि वकाव वकाम


आत्मनेपदेएकद्विबहु
प्रथमवकताम् वकेताम् वकन्ताम्
मध्यमवकस्व वकेथाम् वकध्वम्
उत्तमवकै वकावहै वकामहै


कर्मणिएकद्विबहु
प्रथमवक्यताम् वक्येताम् वक्यन्ताम्
मध्यमवक्यस्व वक्येथाम् वक्यध्वम्
उत्तमवक्यै वक्यावहै वक्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवकिष्यति वकिष्यतः वकिष्यन्ति
मध्यमवकिष्यसि वकिष्यथः वकिष्यथ
उत्तमवकिष्यामि वकिष्यावः वकिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवकिष्यते वकिष्येते वकिष्यन्ते
मध्यमवकिष्यसे वकिष्येथे वकिष्यध्वे
उत्तमवकिष्ये वकिष्यावहे वकिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवकिता वकितारौ वकितारः
मध्यमवकितासि वकितास्थः वकितास्थ
उत्तमवकितास्मि वकितास्वः वकितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववाक वेकतुः वेकुः
मध्यमवेकिथ ववक्थ वेकथुः वेक
उत्तमववाक ववक वेकिव वेकिम


आत्मनेपदेएकद्विबहु
प्रथमवेके वेकाते वेकिरे
मध्यमवेकिषे वेकाथे वेकिध्वे
उत्तमवेके वेकिवहे वेकिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवक्यात् वक्यास्ताम् वक्यासुः
मध्यमवक्याः वक्यास्तम् वक्यास्त
उत्तमवक्यासम् वक्यास्व वक्यास्म

कृदन्त

क्त
वक्त m. n. वक्ता f.

क्तवतु
वक्तवत् m. n. वक्तवती f.

शतृ
वकत् m. n. वकन्ती f.

शानच्
वकमान m. n. वकमाना f.

शानच् कर्मणि
वक्यमान m. n. वक्यमाना f.

लुडादेश पर
वकिष्यत् m. n. वकिष्यन्ती f.

लुडादेश आत्म
वकिष्यमाण m. n. वकिष्यमाणा f.

तव्य
वकितव्य m. n. वकितव्या f.

यत्
वाक्य m. n. वाक्या f.

अनीयर्
वकनीय m. n. वकनीया f.

लिडादेश पर
वेकिवस् m. n. वेकुषी f.

लिडादेश आत्म
वेकान m. n. वेकाना f.

अव्यय

तुमुन्
वकितुम्

क्त्वा
वक्त्वा

ल्यप्
॰वक्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria