तिङन्तावली वह्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवहति वहतः वहन्ति
मध्यमवहसि वहथः वहथ
उत्तमवहामि वहावः वहामः


आत्मनेपदेएकद्विबहु
प्रथमवहते वहेते वहन्ते
मध्यमवहसे वहेथे वहध्वे
उत्तमवहे वहावहे वहामहे


कर्मणिएकद्विबहु
प्रथमउह्यते उह्येते उह्यन्ते
मध्यमउह्यसे उह्येथे उह्यध्वे
उत्तमउह्ये उह्यावहे उह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवहत् अवहताम् अवहन्
मध्यमअवहः अवहतम् अवहत
उत्तमअवहम् अवहाव अवहाम


आत्मनेपदेएकद्विबहु
प्रथमअवहत अवहेताम् अवहन्त
मध्यमअवहथाः अवहेथाम् अवहध्वम्
उत्तमअवहे अवहावहि अवहामहि


कर्मणिएकद्विबहु
प्रथमऔह्यत औह्येताम् औह्यन्त
मध्यमऔह्यथाः औह्येथाम् औह्यध्वम्
उत्तमऔह्ये औह्यावहि औह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवहेत् वहेताम् वहेयुः
मध्यमवहेः वहेतम् वहेत
उत्तमवहेयम् वहेव वहेम


आत्मनेपदेएकद्विबहु
प्रथमवहेत वहेयाताम् वहेरन्
मध्यमवहेथाः वहेयाथाम् वहेध्वम्
उत्तमवहेय वहेवहि वहेमहि


कर्मणिएकद्विबहु
प्रथमउह्येत उह्येयाताम् उह्येरन्
मध्यमउह्येथाः उह्येयाथाम् उह्येध्वम्
उत्तमउह्येय उह्येवहि उह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवहतु वहताम् वहन्तु
मध्यमवह वहतम् वहत
उत्तमवहानि वहाव वहाम


आत्मनेपदेएकद्विबहु
प्रथमवहताम् वहेताम् वहन्ताम्
मध्यमवहस्व वहेथाम् वहध्वम्
उत्तमवहै वहावहै वहामहै


कर्मणिएकद्विबहु
प्रथमउह्यताम् उह्येताम् उह्यन्ताम्
मध्यमउह्यस्व उह्येथाम् उह्यध्वम्
उत्तमउह्यै उह्यावहै उह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवहिष्यति वक्ष्यति वहिष्यतः वक्ष्यतः वहिष्यन्ति वक्ष्यन्ति
मध्यमवहिष्यसि वक्ष्यसि वहिष्यथः वक्ष्यथः वहिष्यथ वक्ष्यथ
उत्तमवहिष्यामि वक्ष्यामि वहिष्यावः वक्ष्यावः वहिष्यामः वक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवहिष्यते वक्ष्यते वहिष्येते वक्ष्येते वहिष्यन्ते वक्ष्यन्ते
मध्यमवहिष्यसे वक्ष्यसे वहिष्येथे वक्ष्येथे वहिष्यध्वे वक्ष्यध्वे
उत्तमवहिष्ये वक्ष्ये वहिष्यावहे वक्ष्यावहे वहिष्यामहे वक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवोढा वहिता वोढारौ वहितारौ वोढारः वहितारः
मध्यमवोढासि वहितासि वोढास्थः वहितास्थः वोढास्थ वहितास्थ
उत्तमवोढास्मि वहितास्मि वोढास्वः वहितास्वः वोढास्मः वहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवाह ऊहतुः ऊहुः
मध्यमउवाढ उवहिथ ऊहथुः ऊह
उत्तमउवाह उवह ऊहिव ऊहिम


आत्मनेपदेएकद्विबहु
प्रथमऊहे ऊहाते ऊहिरे
मध्यमऊहिषे ऊहाथे ऊहिध्वे
उत्तमऊहे ऊहिवहे ऊहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउह्यात् उह्यास्ताम् उह्यासुः
मध्यमउह्याः उह्यास्तम् उह्यास्त
उत्तमउह्यासम् उह्यास्व उह्यास्म

कृदन्त

क्त
ऊढ m. n. ऊढा f.

क्तवतु
ऊढवत् m. n. ऊढवती f.

शतृ
वहत् m. n. वहन्ती f.

शानच्
वहमान m. n. वहमाना f.

शानच् कर्मणि
उह्यमान m. n. उह्यमाना f.

लुडादेश पर
वक्ष्यत् m. n. वक्ष्यन्ती f.

लुडादेश पर
वहिष्यत् m. n. वहिष्यन्ती f.

लुडादेश आत्म
वहिष्यमाण m. n. वहिष्यमाणा f.

लुडादेश आत्म
वक्ष्यमाण m. n. वक्ष्यमाणा f.

यत्
वोढव्य m. n. वोढव्या f.

तव्य
वहितव्य m. n. वहितव्या f.

यत्
वाह्य m. n. वाह्या f.

अनीयर्
वहनीय m. n. वहनीया f.

यत्
वह्य m. n. वह्या f.

लिडादेश पर
ऊहिवस् m. n. ऊहुषी f.

लिडादेश आत्म
ऊहान m. n. ऊहाना f.

अव्यय

तुमुन्
वोढुम्

तुमुन्
वहितुम्

क्त्वा
ऊढ्वा

ल्यप्
॰उह्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवाहयति वाहयतः वाहयन्ति
मध्यमवाहयसि वाहयथः वाहयथ
उत्तमवाहयामि वाहयावः वाहयामः


आत्मनेपदेएकद्विबहु
प्रथमवाहयते वाहयेते वाहयन्ते
मध्यमवाहयसे वाहयेथे वाहयध्वे
उत्तमवाहये वाहयावहे वाहयामहे


कर्मणिएकद्विबहु
प्रथमवाह्यते वाह्येते वाह्यन्ते
मध्यमवाह्यसे वाह्येथे वाह्यध्वे
उत्तमवाह्ये वाह्यावहे वाह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवाहयत् अवाहयताम् अवाहयन्
मध्यमअवाहयः अवाहयतम् अवाहयत
उत्तमअवाहयम् अवाहयाव अवाहयाम


आत्मनेपदेएकद्विबहु
प्रथमअवाहयत अवाहयेताम् अवाहयन्त
मध्यमअवाहयथाः अवाहयेथाम् अवाहयध्वम्
उत्तमअवाहये अवाहयावहि अवाहयामहि


कर्मणिएकद्विबहु
प्रथमअवाह्यत अवाह्येताम् अवाह्यन्त
मध्यमअवाह्यथाः अवाह्येथाम् अवाह्यध्वम्
उत्तमअवाह्ये अवाह्यावहि अवाह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवाहयेत् वाहयेताम् वाहयेयुः
मध्यमवाहयेः वाहयेतम् वाहयेत
उत्तमवाहयेयम् वाहयेव वाहयेम


आत्मनेपदेएकद्विबहु
प्रथमवाहयेत वाहयेयाताम् वाहयेरन्
मध्यमवाहयेथाः वाहयेयाथाम् वाहयेध्वम्
उत्तमवाहयेय वाहयेवहि वाहयेमहि


कर्मणिएकद्विबहु
प्रथमवाह्येत वाह्येयाताम् वाह्येरन्
मध्यमवाह्येथाः वाह्येयाथाम् वाह्येध्वम्
उत्तमवाह्येय वाह्येवहि वाह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवाहयतु वाहयताम् वाहयन्तु
मध्यमवाहय वाहयतम् वाहयत
उत्तमवाहयानि वाहयाव वाहयाम


आत्मनेपदेएकद्विबहु
प्रथमवाहयताम् वाहयेताम् वाहयन्ताम्
मध्यमवाहयस्व वाहयेथाम् वाहयध्वम्
उत्तमवाहयै वाहयावहै वाहयामहै


कर्मणिएकद्विबहु
प्रथमवाह्यताम् वाह्येताम् वाह्यन्ताम्
मध्यमवाह्यस्व वाह्येथाम् वाह्यध्वम्
उत्तमवाह्यै वाह्यावहै वाह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवाहयिष्यति वाहयिष्यतः वाहयिष्यन्ति
मध्यमवाहयिष्यसि वाहयिष्यथः वाहयिष्यथ
उत्तमवाहयिष्यामि वाहयिष्यावः वाहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवाहयिष्यते वाहयिष्येते वाहयिष्यन्ते
मध्यमवाहयिष्यसे वाहयिष्येथे वाहयिष्यध्वे
उत्तमवाहयिष्ये वाहयिष्यावहे वाहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवाहयिता वाहयितारौ वाहयितारः
मध्यमवाहयितासि वाहयितास्थः वाहयितास्थ
उत्तमवाहयितास्मि वाहयितास्वः वाहयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवीवहत् अवीवहताम् अवीवहन्
मध्यमअवीवहः अवीवहतम् अवीवहत
उत्तमअवीवहम् अवीवहाव अवीवहाम


आत्मनेपदेएकद्विबहु
प्रथमअवीवहत अवीवहेताम् अवीवहन्त
मध्यमअवीवहथाः अवीवहेथाम् अवीवहध्वम्
उत्तमअवीवहे अवीवहावहि अवीवहामहि

कृदन्त

क्त
वाहित m. n. वाहिता f.

क्तवतु
वाहितवत् m. n. वाहितवती f.

शतृ
वाहयत् m. n. वाहयन्ती f.

शानच्
वाहयमान m. n. वाहयमाना f.

शानच् कर्मणि
वाह्यमान m. n. वाह्यमाना f.

लुडादेश पर
वाहयिष्यत् m. n. वाहयिष्यन्ती f.

लुडादेश आत्म
वाहयिष्यमाण m. n. वाहयिष्यमाणा f.

यत्
वाह्य m. n. वाह्या f.

अनीयर्
वाहनीय m. n. वाहनीया f.

तव्य
वाहयितव्य m. n. वाहयितव्या f.

अव्यय

तुमुन्
वाहयितुम्

क्त्वा
वाहयित्वा

ल्यप्
॰वाह्य

लिट्
वाहयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria