तिङन्तावली वद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवदति वदतः वदन्ति
मध्यमवदसि वदथः वदथ
उत्तमवदामि वदावः वदामः


आत्मनेपदेएकद्विबहु
प्रथमवदते वदेते वदन्ते
मध्यमवदसे वदेथे वदध्वे
उत्तमवदे वदावहे वदामहे


कर्मणिएकद्विबहु
प्रथमउद्यते उद्येते उद्यन्ते
मध्यमउद्यसे उद्येथे उद्यध्वे
उत्तमउद्ये उद्यावहे उद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवदत् अवदताम् अवदन्
मध्यमअवदः अवदतम् अवदत
उत्तमअवदम् अवदाव अवदाम


आत्मनेपदेएकद्विबहु
प्रथमअवदत अवदेताम् अवदन्त
मध्यमअवदथाः अवदेथाम् अवदध्वम्
उत्तमअवदे अवदावहि अवदामहि


कर्मणिएकद्विबहु
प्रथमऔद्यत औद्येताम् औद्यन्त
मध्यमऔद्यथाः औद्येथाम् औद्यध्वम्
उत्तमऔद्ये औद्यावहि औद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवदेत् वदेताम् वदेयुः
मध्यमवदेः वदेतम् वदेत
उत्तमवदेयम् वदेव वदेम


आत्मनेपदेएकद्विबहु
प्रथमवदेत वदेयाताम् वदेरन्
मध्यमवदेथाः वदेयाथाम् वदेध्वम्
उत्तमवदेय वदेवहि वदेमहि


कर्मणिएकद्विबहु
प्रथमउद्येत उद्येयाताम् उद्येरन्
मध्यमउद्येथाः उद्येयाथाम् उद्येध्वम्
उत्तमउद्येय उद्येवहि उद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवदतु वदताम् वदन्तु
मध्यमवद वदतम् वदत
उत्तमवदानि वदाव वदाम


आत्मनेपदेएकद्विबहु
प्रथमवदताम् वदेताम् वदन्ताम्
मध्यमवदस्व वदेथाम् वदध्वम्
उत्तमवदै वदावहै वदामहै


कर्मणिएकद्विबहु
प्रथमउद्यताम् उद्येताम् उद्यन्ताम्
मध्यमउद्यस्व उद्येथाम् उद्यध्वम्
उत्तमउद्यै उद्यावहै उद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवदिष्यति वदिष्यतः वदिष्यन्ति
मध्यमवदिष्यसि वदिष्यथः वदिष्यथ
उत्तमवदिष्यामि वदिष्यावः वदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवदिष्यते वदिष्येते वदिष्यन्ते
मध्यमवदिष्यसे वदिष्येथे वदिष्यध्वे
उत्तमवदिष्ये वदिष्यावहे वदिष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअवदिष्यत् अवदिष्यताम् अवदिष्यन्
मध्यमअवदिष्यः अवदिष्यतम् अवदिष्यत
उत्तमअवदिष्यम् अवदिष्याव अवदिष्याम


आत्मनेपदेएकद्विबहु
प्रथमअवदिष्यत अवदिष्येताम् अवदिष्यन्त
मध्यमअवदिष्यथाः अवदिष्येथाम् अवदिष्यध्वम्
उत्तमअवदिष्ये अवदिष्यावहि अवदिष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमवदिता वदितारौ वदितारः
मध्यमवदितासि वदितास्थः वदितास्थ
उत्तमवदितास्मि वदितास्वः वदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवाद ऊदतुः ऊदुः
मध्यमउवदिथ उवत्थ ऊदथुः ऊद
उत्तमउवाद उवद ऊदिव ऊदिम


आत्मनेपदेएकद्विबहु
प्रथमऊदे ऊदाते ऊदिरे
मध्यमऊदिषे ऊदाथे ऊदिध्वे
उत्तमऊदे ऊदिवहे ऊदिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवादीत् अवादिष्टाम् अवादिषुः
मध्यमअवादीः अवादिष्टम् अवादिष्ट
उत्तमअवादिषम् अवादिष्व अवादिष्म


आत्मनेपदेएकद्विबहु
प्रथमअवदिष्ट अवदिषाताम् अवदिषत
मध्यमअवदिष्ठाः अवदिषाथाम् अवदिध्वम्
उत्तमअवदिषि अवदिष्वहि अवदिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमवादीत् वादिष्टाम् वादिषुः
मध्यमवादीः वादिष्टम् वादिष्ट
उत्तमवादिषम् वादिष्व वादिष्म


आत्मनेपदेएकद्विबहु
प्रथमवदिष्ट वदिषाताम् वदिषत
मध्यमवदिष्ठाः वदिषाथाम् वदिध्वम्
उत्तमवदिषि वदिष्वहि वदिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउद्यात् उद्यास्ताम् उद्यासुः
मध्यमउद्याः उद्यास्तम् उद्यास्त
उत्तमउद्यासम् उद्यास्व उद्यास्म

कृदन्त

क्त
उदित m. n. उदिता f.

क्त
वदित m. n. वदिता f.

क्तवतु
वदितवत् m. n. वदितवती f.

क्तवतु
उदितवत् m. n. उदितवती f.

शतृ
वदत् m. n. वदन्ती f.

शानच्
वदमान m. n. वदमाना f.

शानच् कर्मणि
उद्यमान m. n. उद्यमाना f.

लुडादेश पर
वदिष्यत् m. n. वदिष्यन्ती f.

लुडादेश आत्म
वदिष्यमाण m. n. वदिष्यमाणा f.

तव्य
वदितव्य m. n. वदितव्या f.

यत्
वाद्य m. n. वाद्या f.

अनीयर्
वदनीय m. n. वदनीया f.

यत्
उद्य m. n. उद्या f.

यत्
वद्य m. n. वद्या f.

लिडादेश पर
ऊदिवस् m. n. ऊदुषी f.

लिडादेश आत्म
ऊदान m. n. ऊदाना f.

अव्यय

तुमुन्
वदितुम्

क्त्वा
वदित्वा

क्त्वा
उदित्वा

ल्यप्
॰वद्य

ल्यप्
॰उद्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवादयति वादयतः वादयन्ति
मध्यमवादयसि वादयथः वादयथ
उत्तमवादयामि वादयावः वादयामः


आत्मनेपदेएकद्विबहु
प्रथमवादयते वादयेते वादयन्ते
मध्यमवादयसे वादयेथे वादयध्वे
उत्तमवादये वादयावहे वादयामहे


कर्मणिएकद्विबहु
प्रथमवाद्यते वाद्येते वाद्यन्ते
मध्यमवाद्यसे वाद्येथे वाद्यध्वे
उत्तमवाद्ये वाद्यावहे वाद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवादयत् अवादयताम् अवादयन्
मध्यमअवादयः अवादयतम् अवादयत
उत्तमअवादयम् अवादयाव अवादयाम


आत्मनेपदेएकद्विबहु
प्रथमअवादयत अवादयेताम् अवादयन्त
मध्यमअवादयथाः अवादयेथाम् अवादयध्वम्
उत्तमअवादये अवादयावहि अवादयामहि


कर्मणिएकद्विबहु
प्रथमअवाद्यत अवाद्येताम् अवाद्यन्त
मध्यमअवाद्यथाः अवाद्येथाम् अवाद्यध्वम्
उत्तमअवाद्ये अवाद्यावहि अवाद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवादयेत् वादयेताम् वादयेयुः
मध्यमवादयेः वादयेतम् वादयेत
उत्तमवादयेयम् वादयेव वादयेम


आत्मनेपदेएकद्विबहु
प्रथमवादयेत वादयेयाताम् वादयेरन्
मध्यमवादयेथाः वादयेयाथाम् वादयेध्वम्
उत्तमवादयेय वादयेवहि वादयेमहि


कर्मणिएकद्विबहु
प्रथमवाद्येत वाद्येयाताम् वाद्येरन्
मध्यमवाद्येथाः वाद्येयाथाम् वाद्येध्वम्
उत्तमवाद्येय वाद्येवहि वाद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवादयतु वादयताम् वादयन्तु
मध्यमवादय वादयतम् वादयत
उत्तमवादयानि वादयाव वादयाम


आत्मनेपदेएकद्विबहु
प्रथमवादयताम् वादयेताम् वादयन्ताम्
मध्यमवादयस्व वादयेथाम् वादयध्वम्
उत्तमवादयै वादयावहै वादयामहै


कर्मणिएकद्विबहु
प्रथमवाद्यताम् वाद्येताम् वाद्यन्ताम्
मध्यमवाद्यस्व वाद्येथाम् वाद्यध्वम्
उत्तमवाद्यै वाद्यावहै वाद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवादयिष्यति वादयिष्यतः वादयिष्यन्ति
मध्यमवादयिष्यसि वादयिष्यथः वादयिष्यथ
उत्तमवादयिष्यामि वादयिष्यावः वादयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवादयिष्यते वादयिष्येते वादयिष्यन्ते
मध्यमवादयिष्यसे वादयिष्येथे वादयिष्यध्वे
उत्तमवादयिष्ये वादयिष्यावहे वादयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवादयिता वादयितारौ वादयितारः
मध्यमवादयितासि वादयितास्थः वादयितास्थ
उत्तमवादयितास्मि वादयितास्वः वादयितास्मः

कृदन्त

क्त
वादित m. n. वादिता f.

क्तवतु
वादितवत् m. n. वादितवती f.

शतृ
वादयत् m. n. वादयन्ती f.

शानच्
वादयमान m. n. वादयमाना f.

शानच् कर्मणि
वाद्यमान m. n. वाद्यमाना f.

लुडादेश पर
वादयिष्यत् m. n. वादयिष्यन्ती f.

लुडादेश आत्म
वादयिष्यमाण m. n. वादयिष्यमाणा f.

यत्
वाद्य m. n. वाद्या f.

अनीयर्
वादनीय m. n. वादनीया f.

तव्य
वादयितव्य m. n. वादयितव्या f.

अव्यय

तुमुन्
वादयितुम्

क्त्वा
वादयित्वा

ल्यप्
॰वाद्य

लिट्
वादयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमवावदीति वावत्ति वावत्तः वावदति
मध्यमवावदीषि वावत्सि वावत्थः वावत्थ
उत्तमवावद्मि वावदीमि वावद्वः वावद्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवावदीत् अवावत् अवावत्ताम् अवावदुः
मध्यमअवावदीः अवावत् अवावत्तम् अवावत्त
उत्तमअवावदम् अवावद्व अवावद्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवावद्यात् वावद्याताम् वावद्युः
मध्यमवावद्याः वावद्यातम् वावद्यात
उत्तमवावद्याम् वावद्याव वावद्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमवावदीतु वावत्तु वावत्ताम् वावदतु
मध्यमवावद्धि वावत्तम् वावत्त
उत्तमवावदानि वावदाव वावदाम

कृदन्त

शतृ
वावदत् m. n. वावदती f.

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria