तिङन्तावली ?वभ्र्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवभ्रति वभ्रतः वभ्रन्ति
मध्यमवभ्रसि वभ्रथः वभ्रथ
उत्तमवभ्रामि वभ्रावः वभ्रामः


आत्मनेपदेएकद्विबहु
प्रथमवभ्रते वभ्रेते वभ्रन्ते
मध्यमवभ्रसे वभ्रेथे वभ्रध्वे
उत्तमवभ्रे वभ्रावहे वभ्रामहे


कर्मणिएकद्विबहु
प्रथमवभ्र्यते वभ्र्येते वभ्र्यन्ते
मध्यमवभ्र्यसे वभ्र्येथे वभ्र्यध्वे
उत्तमवभ्र्ये वभ्र्यावहे वभ्र्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवभ्रत् अवभ्रताम् अवभ्रन्
मध्यमअवभ्रः अवभ्रतम् अवभ्रत
उत्तमअवभ्रम् अवभ्राव अवभ्राम


आत्मनेपदेएकद्विबहु
प्रथमअवभ्रत अवभ्रेताम् अवभ्रन्त
मध्यमअवभ्रथाः अवभ्रेथाम् अवभ्रध्वम्
उत्तमअवभ्रे अवभ्रावहि अवभ्रामहि


कर्मणिएकद्विबहु
प्रथमअवभ्र्यत अवभ्र्येताम् अवभ्र्यन्त
मध्यमअवभ्र्यथाः अवभ्र्येथाम् अवभ्र्यध्वम्
उत्तमअवभ्र्ये अवभ्र्यावहि अवभ्र्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमवभ्रेत् वभ्रेताम् वभ्रेयुः
मध्यमवभ्रेः वभ्रेतम् वभ्रेत
उत्तमवभ्रेयम् वभ्रेव वभ्रेम


आत्मनेपदेएकद्विबहु
प्रथमवभ्रेत वभ्रेयाताम् वभ्रेरन्
मध्यमवभ्रेथाः वभ्रेयाथाम् वभ्रेध्वम्
उत्तमवभ्रेय वभ्रेवहि वभ्रेमहि


कर्मणिएकद्विबहु
प्रथमवभ्र्येत वभ्र्येयाताम् वभ्र्येरन्
मध्यमवभ्र्येथाः वभ्र्येयाथाम् वभ्र्येध्वम्
उत्तमवभ्र्येय वभ्र्येवहि वभ्र्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवभ्रतु वभ्रताम् वभ्रन्तु
मध्यमवभ्र वभ्रतम् वभ्रत
उत्तमवभ्राणि वभ्राव वभ्राम


आत्मनेपदेएकद्विबहु
प्रथमवभ्रताम् वभ्रेताम् वभ्रन्ताम्
मध्यमवभ्रस्व वभ्रेथाम् वभ्रध्वम्
उत्तमवभ्रै वभ्रावहै वभ्रामहै


कर्मणिएकद्विबहु
प्रथमवभ्र्यताम् वभ्र्येताम् वभ्र्यन्ताम्
मध्यमवभ्र्यस्व वभ्र्येथाम् वभ्र्यध्वम्
उत्तमवभ्र्यै वभ्र्यावहै वभ्र्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवभ्रिष्यति वभ्रिष्यतः वभ्रिष्यन्ति
मध्यमवभ्रिष्यसि वभ्रिष्यथः वभ्रिष्यथ
उत्तमवभ्रिष्यामि वभ्रिष्यावः वभ्रिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवभ्रिष्यते वभ्रिष्येते वभ्रिष्यन्ते
मध्यमवभ्रिष्यसे वभ्रिष्येथे वभ्रिष्यध्वे
उत्तमवभ्रिष्ये वभ्रिष्यावहे वभ्रिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवभ्रिता वभ्रितारौ वभ्रितारः
मध्यमवभ्रितासि वभ्रितास्थः वभ्रितास्थ
उत्तमवभ्रितास्मि वभ्रितास्वः वभ्रितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववभ्र ववभ्रतुः ववभ्रुः
मध्यमववभ्रिथ ववभ्रथुः ववभ्र
उत्तमववभ्र ववभ्रिव ववभ्रिम


आत्मनेपदेएकद्विबहु
प्रथमववभ्रे ववभ्राते ववभ्रिरे
मध्यमववभ्रिषे ववभ्राथे ववभ्रिध्वे
उत्तमववभ्रे ववभ्रिवहे ववभ्रिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवभ्र्यात् वभ्र्यास्ताम् वभ्र्यासुः
मध्यमवभ्र्याः वभ्र्यास्तम् वभ्र्यास्त
उत्तमवभ्र्यासम् वभ्र्यास्व वभ्र्यास्म

कृदन्त

क्त
वभ्रित m. n. वभ्रिता f.

क्तवतु
वभ्रितवत् m. n. वभ्रितवती f.

शतृ
वभ्रत् m. n. वभ्रन्ती f.

शानच्
वभ्रमाण m. n. वभ्रमाणा f.

शानच् कर्मणि
वभ्र्यमाण m. n. वभ्र्यमाणा f.

लुडादेश पर
वभ्रिष्यत् m. n. वभ्रिष्यन्ती f.

लुडादेश आत्म
वभ्रिष्यमाण m. n. वभ्रिष्यमाणा f.

तव्य
वभ्रितव्य m. n. वभ्रितव्या f.

यत्
वभ्र्य m. n. वभ्र्या f.

अनीयर्
वभ्रणीय m. n. वभ्रणीया f.

लिडादेश पर
ववभ्र्वस् m. n. ववभ्रुषी f.

लिडादेश आत्म
ववभ्राण m. n. ववभ्राणा f.

अव्यय

तुमुन्
वभ्रितुम्

क्त्वा
वभ्रित्वा

ल्यप्
॰वभ्र्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria