तिङन्तावली ?वभ्र्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वभ्रति
वभ्रतः
वभ्रन्ति
मध्यम
वभ्रसि
वभ्रथः
वभ्रथ
उत्तम
वभ्रामि
वभ्रावः
वभ्रामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वभ्रते
वभ्रेते
वभ्रन्ते
मध्यम
वभ्रसे
वभ्रेथे
वभ्रध्वे
उत्तम
वभ्रे
वभ्रावहे
वभ्रामहे
कर्मणि
एक
द्वि
बहु
प्रथम
वभ्र्यते
वभ्र्येते
वभ्र्यन्ते
मध्यम
वभ्र्यसे
वभ्र्येथे
वभ्र्यध्वे
उत्तम
वभ्र्ये
वभ्र्यावहे
वभ्र्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अवभ्रत्
अवभ्रताम्
अवभ्रन्
मध्यम
अवभ्रः
अवभ्रतम्
अवभ्रत
उत्तम
अवभ्रम्
अवभ्राव
अवभ्राम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अवभ्रत
अवभ्रेताम्
अवभ्रन्त
मध्यम
अवभ्रथाः
अवभ्रेथाम्
अवभ्रध्वम्
उत्तम
अवभ्रे
अवभ्रावहि
अवभ्रामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अवभ्र्यत
अवभ्र्येताम्
अवभ्र्यन्त
मध्यम
अवभ्र्यथाः
अवभ्र्येथाम्
अवभ्र्यध्वम्
उत्तम
अवभ्र्ये
अवभ्र्यावहि
अवभ्र्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वभ्रेत्
वभ्रेताम्
वभ्रेयुः
मध्यम
वभ्रेः
वभ्रेतम्
वभ्रेत
उत्तम
वभ्रेयम्
वभ्रेव
वभ्रेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वभ्रेत
वभ्रेयाताम्
वभ्रेरन्
मध्यम
वभ्रेथाः
वभ्रेयाथाम्
वभ्रेध्वम्
उत्तम
वभ्रेय
वभ्रेवहि
वभ्रेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
वभ्र्येत
वभ्र्येयाताम्
वभ्र्येरन्
मध्यम
वभ्र्येथाः
वभ्र्येयाथाम्
वभ्र्येध्वम्
उत्तम
वभ्र्येय
वभ्र्येवहि
वभ्र्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वभ्रतु
वभ्रताम्
वभ्रन्तु
मध्यम
वभ्र
वभ्रतम्
वभ्रत
उत्तम
वभ्राणि
वभ्राव
वभ्राम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वभ्रताम्
वभ्रेताम्
वभ्रन्ताम्
मध्यम
वभ्रस्व
वभ्रेथाम्
वभ्रध्वम्
उत्तम
वभ्रै
वभ्रावहै
वभ्रामहै
कर्मणि
एक
द्वि
बहु
प्रथम
वभ्र्यताम्
वभ्र्येताम्
वभ्र्यन्ताम्
मध्यम
वभ्र्यस्व
वभ्र्येथाम्
वभ्र्यध्वम्
उत्तम
वभ्र्यै
वभ्र्यावहै
वभ्र्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वभ्रिष्यति
वभ्रिष्यतः
वभ्रिष्यन्ति
मध्यम
वभ्रिष्यसि
वभ्रिष्यथः
वभ्रिष्यथ
उत्तम
वभ्रिष्यामि
वभ्रिष्यावः
वभ्रिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वभ्रिष्यते
वभ्रिष्येते
वभ्रिष्यन्ते
मध्यम
वभ्रिष्यसे
वभ्रिष्येथे
वभ्रिष्यध्वे
उत्तम
वभ्रिष्ये
वभ्रिष्यावहे
वभ्रिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वभ्रिता
वभ्रितारौ
वभ्रितारः
मध्यम
वभ्रितासि
वभ्रितास्थः
वभ्रितास्थ
उत्तम
वभ्रितास्मि
वभ्रितास्वः
वभ्रितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ववभ्र
ववभ्रतुः
ववभ्रुः
मध्यम
ववभ्रिथ
ववभ्रथुः
ववभ्र
उत्तम
ववभ्र
ववभ्रिव
ववभ्रिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ववभ्रे
ववभ्राते
ववभ्रिरे
मध्यम
ववभ्रिषे
ववभ्राथे
ववभ्रिध्वे
उत्तम
ववभ्रे
ववभ्रिवहे
ववभ्रिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वभ्र्यात्
वभ्र्यास्ताम्
वभ्र्यासुः
मध्यम
वभ्र्याः
वभ्र्यास्तम्
वभ्र्यास्त
उत्तम
वभ्र्यासम्
वभ्र्यास्व
वभ्र्यास्म
कृदन्त
क्त
वभ्रित
m.
n.
वभ्रिता
f.
क्तवतु
वभ्रितवत्
m.
n.
वभ्रितवती
f.
शतृ
वभ्रत्
m.
n.
वभ्रन्ती
f.
शानच्
वभ्रमाण
m.
n.
वभ्रमाणा
f.
शानच् कर्मणि
वभ्र्यमाण
m.
n.
वभ्र्यमाणा
f.
लुडादेश पर
वभ्रिष्यत्
m.
n.
वभ्रिष्यन्ती
f.
लुडादेश आत्म
वभ्रिष्यमाण
m.
n.
वभ्रिष्यमाणा
f.
तव्य
वभ्रितव्य
m.
n.
वभ्रितव्या
f.
यत्
वभ्र्य
m.
n.
वभ्र्या
f.
अनीयर्
वभ्रणीय
m.
n.
वभ्रणीया
f.
लिडादेश पर
ववभ्र्वस्
m.
n.
ववभ्रुषी
f.
लिडादेश आत्म
ववभ्राण
m.
n.
ववभ्राणा
f.
अव्यय
तुमुन्
वभ्रितुम्
क्त्वा
वभ्रित्वा
ल्यप्
॰वभ्र्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025