Conjugation tables of vās_3

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvāsayāmi vāsayāvaḥ vāsayāmaḥ
Secondvāsayasi vāsayathaḥ vāsayatha
Thirdvāsayati vāsayataḥ vāsayanti


MiddleSingularDualPlural
Firstvāsaye vāsayāvahe vāsayāmahe
Secondvāsayase vāsayethe vāsayadhve
Thirdvāsayate vāsayete vāsayante


PassiveSingularDualPlural
Firstvāsye vāsyāvahe vāsyāmahe
Secondvāsyase vāsyethe vāsyadhve
Thirdvāsyate vāsyete vāsyante


Imperfect

ActiveSingularDualPlural
Firstavāsayam avāsayāva avāsayāma
Secondavāsayaḥ avāsayatam avāsayata
Thirdavāsayat avāsayatām avāsayan


MiddleSingularDualPlural
Firstavāsaye avāsayāvahi avāsayāmahi
Secondavāsayathāḥ avāsayethām avāsayadhvam
Thirdavāsayata avāsayetām avāsayanta


PassiveSingularDualPlural
Firstavāsye avāsyāvahi avāsyāmahi
Secondavāsyathāḥ avāsyethām avāsyadhvam
Thirdavāsyata avāsyetām avāsyanta


Optative

ActiveSingularDualPlural
Firstvāsayeyam vāsayeva vāsayema
Secondvāsayeḥ vāsayetam vāsayeta
Thirdvāsayet vāsayetām vāsayeyuḥ


MiddleSingularDualPlural
Firstvāsayeya vāsayevahi vāsayemahi
Secondvāsayethāḥ vāsayeyāthām vāsayedhvam
Thirdvāsayeta vāsayeyātām vāsayeran


PassiveSingularDualPlural
Firstvāsyeya vāsyevahi vāsyemahi
Secondvāsyethāḥ vāsyeyāthām vāsyedhvam
Thirdvāsyeta vāsyeyātām vāsyeran


Imperative

ActiveSingularDualPlural
Firstvāsayāni vāsayāva vāsayāma
Secondvāsaya vāsayatam vāsayata
Thirdvāsayatu vāsayatām vāsayantu


MiddleSingularDualPlural
Firstvāsayai vāsayāvahai vāsayāmahai
Secondvāsayasva vāsayethām vāsayadhvam
Thirdvāsayatām vāsayetām vāsayantām


PassiveSingularDualPlural
Firstvāsyai vāsyāvahai vāsyāmahai
Secondvāsyasva vāsyethām vāsyadhvam
Thirdvāsyatām vāsyetām vāsyantām


Future

ActiveSingularDualPlural
Firstvāsayiṣyāmi vāsayiṣyāvaḥ vāsayiṣyāmaḥ
Secondvāsayiṣyasi vāsayiṣyathaḥ vāsayiṣyatha
Thirdvāsayiṣyati vāsayiṣyataḥ vāsayiṣyanti


MiddleSingularDualPlural
Firstvāsayiṣye vāsayiṣyāvahe vāsayiṣyāmahe
Secondvāsayiṣyase vāsayiṣyethe vāsayiṣyadhve
Thirdvāsayiṣyate vāsayiṣyete vāsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvāsayitāsmi vāsayitāsvaḥ vāsayitāsmaḥ
Secondvāsayitāsi vāsayitāsthaḥ vāsayitāstha
Thirdvāsayitā vāsayitārau vāsayitāraḥ

Participles

Past Passive Participle
vāsita m. n. vāsitā f.

Past Active Participle
vāsitavat m. n. vāsitavatī f.

Present Active Participle
vāsayat m. n. vāsayantī f.

Present Middle Participle
vāsayamāna m. n. vāsayamānā f.

Present Passive Participle
vāsyamāna m. n. vāsyamānā f.

Future Active Participle
vāsayiṣyat m. n. vāsayiṣyantī f.

Future Middle Participle
vāsayiṣyamāṇa m. n. vāsayiṣyamāṇā f.

Future Passive Participle
vāsayitavya m. n. vāsayitavyā f.

Future Passive Participle
vāsya m. n. vāsyā f.

Future Passive Participle
vāsanīya m. n. vāsanīyā f.

Indeclinable forms

Infinitive
vāsayitum

Absolutive
vāsayitvā

Absolutive
-vāsya

Periphrastic Perfect
vāsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria