Conjugation tables of vāc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvācyāmi vācyāvaḥ vācyāmaḥ
Secondvācyasi vācyathaḥ vācyatha
Thirdvācyati vācyataḥ vācyanti


Imperfect

ActiveSingularDualPlural
Firstavācyam avācyāva avācyāma
Secondavācyaḥ avācyatam avācyata
Thirdavācyat avācyatām avācyan


Optative

ActiveSingularDualPlural
Firstvācyeyam vācyeva vācyema
Secondvācyeḥ vācyetam vācyeta
Thirdvācyet vācyetām vācyeyuḥ


Imperative

ActiveSingularDualPlural
Firstvācyāni vācyāva vācyāma
Secondvācya vācyatam vācyata
Thirdvācyatu vācyatām vācyantu


Future

ActiveSingularDualPlural
Firstvācyiṣyāmi vācyiṣyāvaḥ vācyiṣyāmaḥ
Secondvācyiṣyasi vācyiṣyathaḥ vācyiṣyatha
Thirdvācyiṣyati vācyiṣyataḥ vācyiṣyanti


MiddleSingularDualPlural
Firstvācyiṣye vācyiṣyāvahe vācyiṣyāmahe
Secondvācyiṣyase vācyiṣyethe vācyiṣyadhve
Thirdvācyiṣyate vācyiṣyete vācyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvācyitāsmi vācyitāsvaḥ vācyitāsmaḥ
Secondvācyitāsi vācyitāsthaḥ vācyitāstha
Thirdvācyitā vācyitārau vācyitāraḥ

Participles

Past Passive Participle
veta m. n. vetā f.

Past Active Participle
vetavat m. n. vetavatī f.

Present Active Participle
vācyat m. n. vācyantī f.

Future Active Participle
vācyiṣyat m. n. vācyiṣyantī f.

Future Middle Participle
vācyiṣyamāṇa m. n. vācyiṣyamāṇā f.

Future Passive Participle
vācyitavya m. n. vācyitavyā f.

Indeclinable forms

Infinitive
vācyitum

Absolutive
vācyitvā

Periphrastic Perfect
vācyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria