तिङन्तावली वाञ्छ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवाञ्छति वाञ्छतः वाञ्छन्ति
मध्यमवाञ्छसि वाञ्छथः वाञ्छथ
उत्तमवाञ्छामि वाञ्छावः वाञ्छामः


कर्मणिएकद्विबहु
प्रथमवाञ्छ्यते वाञ्छ्येते वाञ्छ्यन्ते
मध्यमवाञ्छ्यसे वाञ्छ्येथे वाञ्छ्यध्वे
उत्तमवाञ्छ्ये वाञ्छ्यावहे वाञ्छ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवाञ्छत् अवाञ्छताम् अवाञ्छन्
मध्यमअवाञ्छः अवाञ्छतम् अवाञ्छत
उत्तमअवाञ्छम् अवाञ्छाव अवाञ्छाम


कर्मणिएकद्विबहु
प्रथमअवाञ्छ्यत अवाञ्छ्येताम् अवाञ्छ्यन्त
मध्यमअवाञ्छ्यथाः अवाञ्छ्येथाम् अवाञ्छ्यध्वम्
उत्तमअवाञ्छ्ये अवाञ्छ्यावहि अवाञ्छ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवाञ्छेत् वाञ्छेताम् वाञ्छेयुः
मध्यमवाञ्छेः वाञ्छेतम् वाञ्छेत
उत्तमवाञ्छेयम् वाञ्छेव वाञ्छेम


कर्मणिएकद्विबहु
प्रथमवाञ्छ्येत वाञ्छ्येयाताम् वाञ्छ्येरन्
मध्यमवाञ्छ्येथाः वाञ्छ्येयाथाम् वाञ्छ्येध्वम्
उत्तमवाञ्छ्येय वाञ्छ्येवहि वाञ्छ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवाञ्छतु वाञ्छताम् वाञ्छन्तु
मध्यमवाञ्छ वाञ्छतम् वाञ्छत
उत्तमवाञ्छानि वाञ्छाव वाञ्छाम


कर्मणिएकद्विबहु
प्रथमवाञ्छ्यताम् वाञ्छ्येताम् वाञ्छ्यन्ताम्
मध्यमवाञ्छ्यस्व वाञ्छ्येथाम् वाञ्छ्यध्वम्
उत्तमवाञ्छ्यै वाञ्छ्यावहै वाञ्छ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवाञ्छिष्यति वाञ्छिष्यतः वाञ्छिष्यन्ति
मध्यमवाञ्छिष्यसि वाञ्छिष्यथः वाञ्छिष्यथ
उत्तमवाञ्छिष्यामि वाञ्छिष्यावः वाञ्छिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमवाञ्छिता वाञ्छितारौ वाञ्छितारः
मध्यमवाञ्छितासि वाञ्छितास्थः वाञ्छितास्थ
उत्तमवाञ्छितास्मि वाञ्छितास्वः वाञ्छितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववाञ्छ ववाञ्छतुः ववाञ्छुः
मध्यमववाञ्छिथ ववाञ्छथुः ववाञ्छ
उत्तमववाञ्छ ववाञ्छिव ववाञ्छिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवाञ्छ्यात् वाञ्छ्यास्ताम् वाञ्छ्यासुः
मध्यमवाञ्छ्याः वाञ्छ्यास्तम् वाञ्छ्यास्त
उत्तमवाञ्छ्यासम् वाञ्छ्यास्व वाञ्छ्यास्म

कृदन्त

क्त
वाञ्छित m. n. वाञ्छिता f.

क्तवतु
वाञ्छितवत् m. n. वाञ्छितवती f.

शतृ
वाञ्छत् m. n. वाञ्छन्ती f.

शानच् कर्मणि
वाञ्छ्यमान m. n. वाञ्छ्यमाना f.

लुडादेश पर
वाञ्छिष्यत् m. n. वाञ्छिष्यन्ती f.

तव्य
वाञ्छितव्य m. n. वाञ्छितव्या f.

यत्
वाञ्छ्य m. n. वाञ्छ्या f.

अनीयर्
वाञ्छनीय m. n. वाञ्छनीया f.

लिडादेश पर
ववाञ्छ्वस् m. n. ववाञ्छुषी f.

अव्यय

तुमुन्
वाञ्छितुम्

क्त्वा
वाञ्छित्वा

ल्यप्
॰वाञ्छ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria