Conjugation tables of vā_3

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvayāmi vayāvaḥ vayāmaḥ
Secondvayasi vayathaḥ vayatha
Thirdvayati vayataḥ vayanti


MiddleSingularDualPlural
Firstvaye vayāvahe vayāmahe
Secondvayase vayethe vayadhve
Thirdvayate vayete vayante


PassiveSingularDualPlural
Firstūye ūyāvahe ūyāmahe
Secondūyase ūyethe ūyadhve
Thirdūyate ūyete ūyante


Imperfect

ActiveSingularDualPlural
Firstavayam avayāva avayāma
Secondavayaḥ avayatam avayata
Thirdavayat avayatām avayan


MiddleSingularDualPlural
Firstavaye avayāvahi avayāmahi
Secondavayathāḥ avayethām avayadhvam
Thirdavayata avayetām avayanta


PassiveSingularDualPlural
Firstauye auyāvahi auyāmahi
Secondauyathāḥ auyethām auyadhvam
Thirdauyata auyetām auyanta


Optative

ActiveSingularDualPlural
Firstvayeyam vayeva vayema
Secondvayeḥ vayetam vayeta
Thirdvayet vayetām vayeyuḥ


MiddleSingularDualPlural
Firstvayeya vayevahi vayemahi
Secondvayethāḥ vayeyāthām vayedhvam
Thirdvayeta vayeyātām vayeran


PassiveSingularDualPlural
Firstūyeya ūyevahi ūyemahi
Secondūyethāḥ ūyeyāthām ūyedhvam
Thirdūyeta ūyeyātām ūyeran


Imperative

ActiveSingularDualPlural
Firstvayāni vayāva vayāma
Secondvaya vayatam vayata
Thirdvayatu vayatām vayantu


MiddleSingularDualPlural
Firstvayai vayāvahai vayāmahai
Secondvayasva vayethām vayadhvam
Thirdvayatām vayetām vayantām


PassiveSingularDualPlural
Firstūyai ūyāvahai ūyāmahai
Secondūyasva ūyethām ūyadhvam
Thirdūyatām ūyetām ūyantām


Future

ActiveSingularDualPlural
Firstvāsyāmi vayiṣyāmi vāsyāvaḥ vayiṣyāvaḥ vāsyāmaḥ vayiṣyāmaḥ
Secondvāsyasi vayiṣyasi vāsyathaḥ vayiṣyathaḥ vāsyatha vayiṣyatha
Thirdvāsyati vayiṣyati vāsyataḥ vayiṣyataḥ vāsyanti vayiṣyanti


MiddleSingularDualPlural
Firstvāsye vayiṣye vāsyāvahe vayiṣyāvahe vāsyāmahe vayiṣyāmahe
Secondvāsyase vayiṣyase vāsyethe vayiṣyethe vāsyadhve vayiṣyadhve
Thirdvāsyate vayiṣyate vāsyete vayiṣyete vāsyante vayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvātāsmi vātāsvaḥ vātāsmaḥ
Secondvātāsi vātāsthaḥ vātāstha
Thirdvātā vātārau vātāraḥ


Perfect

ActiveSingularDualPlural
Firstuvā ūviva ūvima
Seconduvetha uvātha ūvathuḥ ūva
Thirduvā ūvatuḥ ūvuḥ


MiddleSingularDualPlural
Firstūve ūvivahe ūvimahe
Secondūviṣe ūvāthe ūvidhve
Thirdūve ūvāte ūvire


Benedictive

ActiveSingularDualPlural
Firstūyāsam ūyāsva ūyāsma
Secondūyāḥ ūyāstam ūyāsta
Thirdūyāt ūyāstām ūyāsuḥ

Participles

Past Passive Participle
ūta m. n. ūtā f.

Past Passive Participle
uta m. n. utā f.

Past Active Participle
utavat m. n. utavatī f.

Past Active Participle
ūtavat m. n. ūtavatī f.

Present Active Participle
vayat m. n. vayantī f.

Present Middle Participle
vayamāna m. n. vayamānā f.

Present Passive Participle
ūyamāna m. n. ūyamānā f.

Future Active Participle
vāsyat m. n. vāsyantī f.

Future Active Participle
vayiṣyat m. n. vayiṣyantī f.

Future Middle Participle
vayiṣyamāṇa m. n. vayiṣyamāṇā f.

Future Middle Participle
vāsyamāna m. n. vāsyamānā f.

Future Passive Participle
vātavya m. n. vātavyā f.

Future Passive Participle
veya m. n. veyā f.

Future Passive Participle
vānīya m. n. vānīyā f.

Perfect Active Participle
ūvivas m. n. ūvuṣī f.

Perfect Middle Participle
ūvāna m. n. ūvānā f.

Indeclinable forms

Infinitive
vātum

Absolutive
ūtvā

Absolutive
utvā

Absolutive
-ūya

Absolutive
-uya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria