Conjugation tables of vā_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvāmi vāvaḥ vāmaḥ
Secondvāsi vāthaḥ vātha
Thirdvāti vātaḥ vānti


PassiveSingularDualPlural
Firstvīye vīyāvahe vīyāmahe
Secondvīyase vīyethe vīyadhve
Thirdvīyate vīyete vīyante


Imperfect

ActiveSingularDualPlural
Firstavām avāva avāma
Secondavāḥ avātam avāta
Thirdavāt avātām avuḥ avān


PassiveSingularDualPlural
Firstavīye avīyāvahi avīyāmahi
Secondavīyathāḥ avīyethām avīyadhvam
Thirdavīyata avīyetām avīyanta


Optative

ActiveSingularDualPlural
Firstvāyām vāyāva vāyāma
Secondvāyāḥ vāyātam vāyāta
Thirdvāyāt vāyātām vāyuḥ


PassiveSingularDualPlural
Firstvīyeya vīyevahi vīyemahi
Secondvīyethāḥ vīyeyāthām vīyedhvam
Thirdvīyeta vīyeyātām vīyeran


Imperative

ActiveSingularDualPlural
Firstvāni vāva vāma
Secondvāhi vātam vāta
Thirdvātu vātām vāntu


PassiveSingularDualPlural
Firstvīyai vīyāvahai vīyāmahai
Secondvīyasva vīyethām vīyadhvam
Thirdvīyatām vīyetām vīyantām


Future

ActiveSingularDualPlural
Firstvāsyāmi vāsyāvaḥ vāsyāmaḥ
Secondvāsyasi vāsyathaḥ vāsyatha
Thirdvāsyati vāsyataḥ vāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvātāsmi vātāsvaḥ vātāsmaḥ
Secondvātāsi vātāsthaḥ vātāstha
Thirdvātā vātārau vātāraḥ


Perfect

ActiveSingularDualPlural
Firstvavau vaviva vavima
Secondvavitha vavātha vavathuḥ vava
Thirdvavau vavatuḥ vavuḥ


Benedictive

ActiveSingularDualPlural
Firstvīyāsam vīyāsva vīyāsma
Secondvīyāḥ vīyāstam vīyāsta
Thirdvīyāt vīyāstām vīyāsuḥ

Participles

Past Passive Participle
vāta m. n. vātā f.

Past Active Participle
vātavat m. n. vātavatī f.

Present Active Participle
vāt m. n. vātī f.

Present Passive Participle
vīyamāna m. n. vīyamānā f.

Future Active Participle
vāsyat m. n. vāsyantī f.

Future Passive Participle
vātavya m. n. vātavyā f.

Future Passive Participle
veya m. n. veyā f.

Future Passive Participle
vānīya m. n. vānīyā f.

Perfect Active Participle
vavivas m. n. vavuṣī f.

Indeclinable forms

Infinitive
vātum

Absolutive
vātvā

Absolutive
-vāya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvāpayāmi vāpayāvaḥ vāpayāmaḥ
Secondvāpayasi vāpayathaḥ vāpayatha
Thirdvāpayati vāpayataḥ vāpayanti


MiddleSingularDualPlural
Firstvāpaye vāpayāvahe vāpayāmahe
Secondvāpayase vāpayethe vāpayadhve
Thirdvāpayate vāpayete vāpayante


PassiveSingularDualPlural
Firstvāpye vāpyāvahe vāpyāmahe
Secondvāpyase vāpyethe vāpyadhve
Thirdvāpyate vāpyete vāpyante


Imperfect

ActiveSingularDualPlural
Firstavāpayam avāpayāva avāpayāma
Secondavāpayaḥ avāpayatam avāpayata
Thirdavāpayat avāpayatām avāpayan


MiddleSingularDualPlural
Firstavāpaye avāpayāvahi avāpayāmahi
Secondavāpayathāḥ avāpayethām avāpayadhvam
Thirdavāpayata avāpayetām avāpayanta


PassiveSingularDualPlural
Firstavāpye avāpyāvahi avāpyāmahi
Secondavāpyathāḥ avāpyethām avāpyadhvam
Thirdavāpyata avāpyetām avāpyanta


Optative

ActiveSingularDualPlural
Firstvāpayeyam vāpayeva vāpayema
Secondvāpayeḥ vāpayetam vāpayeta
Thirdvāpayet vāpayetām vāpayeyuḥ


MiddleSingularDualPlural
Firstvāpayeya vāpayevahi vāpayemahi
Secondvāpayethāḥ vāpayeyāthām vāpayedhvam
Thirdvāpayeta vāpayeyātām vāpayeran


PassiveSingularDualPlural
Firstvāpyeya vāpyevahi vāpyemahi
Secondvāpyethāḥ vāpyeyāthām vāpyedhvam
Thirdvāpyeta vāpyeyātām vāpyeran


Imperative

ActiveSingularDualPlural
Firstvāpayāni vāpayāva vāpayāma
Secondvāpaya vāpayatam vāpayata
Thirdvāpayatu vāpayatām vāpayantu


MiddleSingularDualPlural
Firstvāpayai vāpayāvahai vāpayāmahai
Secondvāpayasva vāpayethām vāpayadhvam
Thirdvāpayatām vāpayetām vāpayantām


PassiveSingularDualPlural
Firstvāpyai vāpyāvahai vāpyāmahai
Secondvāpyasva vāpyethām vāpyadhvam
Thirdvāpyatām vāpyetām vāpyantām


Future

ActiveSingularDualPlural
Firstvāpayiṣyāmi vāpayiṣyāvaḥ vāpayiṣyāmaḥ
Secondvāpayiṣyasi vāpayiṣyathaḥ vāpayiṣyatha
Thirdvāpayiṣyati vāpayiṣyataḥ vāpayiṣyanti


MiddleSingularDualPlural
Firstvāpayiṣye vāpayiṣyāvahe vāpayiṣyāmahe
Secondvāpayiṣyase vāpayiṣyethe vāpayiṣyadhve
Thirdvāpayiṣyate vāpayiṣyete vāpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvāpayitāsmi vāpayitāsvaḥ vāpayitāsmaḥ
Secondvāpayitāsi vāpayitāsthaḥ vāpayitāstha
Thirdvāpayitā vāpayitārau vāpayitāraḥ

Participles

Past Passive Participle
vāpita m. n. vāpitā f.

Past Active Participle
vāpitavat m. n. vāpitavatī f.

Present Active Participle
vāpayat m. n. vāpayantī f.

Present Middle Participle
vāpayamāna m. n. vāpayamānā f.

Present Passive Participle
vāpyamāna m. n. vāpyamānā f.

Future Active Participle
vāpayiṣyat m. n. vāpayiṣyantī f.

Future Middle Participle
vāpayiṣyamāṇa m. n. vāpayiṣyamāṇā f.

Future Passive Participle
vāpya m. n. vāpyā f.

Future Passive Participle
vāpanīya m. n. vāpanīyā f.

Future Passive Participle
vāpayitavya m. n. vāpayitavyā f.

Indeclinable forms

Infinitive
vāpayitum

Absolutive
vāpayitvā

Absolutive
-vāpya

Periphrastic Perfect
vāpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria