तिङन्तावली ?वट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवटयति वटयतः वटयन्ति
मध्यमवटयसि वटयथः वटयथ
उत्तमवटयामि वटयावः वटयामः


आत्मनेपदेएकद्विबहु
प्रथमवटयते वटयेते वटयन्ते
मध्यमवटयसे वटयेथे वटयध्वे
उत्तमवटये वटयावहे वटयामहे


कर्मणिएकद्विबहु
प्रथमवट्यते वट्येते वट्यन्ते
मध्यमवट्यसे वट्येथे वट्यध्वे
उत्तमवट्ये वट्यावहे वट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवटयत् अवटयताम् अवटयन्
मध्यमअवटयः अवटयतम् अवटयत
उत्तमअवटयम् अवटयाव अवटयाम


आत्मनेपदेएकद्विबहु
प्रथमअवटयत अवटयेताम् अवटयन्त
मध्यमअवटयथाः अवटयेथाम् अवटयध्वम्
उत्तमअवटये अवटयावहि अवटयामहि


कर्मणिएकद्विबहु
प्रथमअवट्यत अवट्येताम् अवट्यन्त
मध्यमअवट्यथाः अवट्येथाम् अवट्यध्वम्
उत्तमअवट्ये अवट्यावहि अवट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवटयेत् वटयेताम् वटयेयुः
मध्यमवटयेः वटयेतम् वटयेत
उत्तमवटयेयम् वटयेव वटयेम


आत्मनेपदेएकद्विबहु
प्रथमवटयेत वटयेयाताम् वटयेरन्
मध्यमवटयेथाः वटयेयाथाम् वटयेध्वम्
उत्तमवटयेय वटयेवहि वटयेमहि


कर्मणिएकद्विबहु
प्रथमवट्येत वट्येयाताम् वट्येरन्
मध्यमवट्येथाः वट्येयाथाम् वट्येध्वम्
उत्तमवट्येय वट्येवहि वट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवटयतु वटयताम् वटयन्तु
मध्यमवटय वटयतम् वटयत
उत्तमवटयानि वटयाव वटयाम


आत्मनेपदेएकद्विबहु
प्रथमवटयताम् वटयेताम् वटयन्ताम्
मध्यमवटयस्व वटयेथाम् वटयध्वम्
उत्तमवटयै वटयावहै वटयामहै


कर्मणिएकद्विबहु
प्रथमवट्यताम् वट्येताम् वट्यन्ताम्
मध्यमवट्यस्व वट्येथाम् वट्यध्वम्
उत्तमवट्यै वट्यावहै वट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवटयिष्यति वटयिष्यतः वटयिष्यन्ति
मध्यमवटयिष्यसि वटयिष्यथः वटयिष्यथ
उत्तमवटयिष्यामि वटयिष्यावः वटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवटयिष्यते वटयिष्येते वटयिष्यन्ते
मध्यमवटयिष्यसे वटयिष्येथे वटयिष्यध्वे
उत्तमवटयिष्ये वटयिष्यावहे वटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवटयिता वटयितारौ वटयितारः
मध्यमवटयितासि वटयितास्थः वटयितास्थ
उत्तमवटयितास्मि वटयितास्वः वटयितास्मः

कृदन्त

क्त
वटित m. n. वटिता f.

क्तवतु
वटितवत् m. n. वटितवती f.

शतृ
वटयत् m. n. वटयन्ती f.

शानच्
वटयमान m. n. वटयमाना f.

शानच् कर्मणि
वट्यमान m. n. वट्यमाना f.

लुडादेश पर
वटयिष्यत् m. n. वटयिष्यन्ती f.

लुडादेश आत्म
वटयिष्यमाण m. n. वटयिष्यमाणा f.

तव्य
वटयितव्य m. n. वटयितव्या f.

यत्
वट्य m. n. वट्या f.

अनीयर्
वटनीय m. n. वटनीया f.

अव्यय

तुमुन्
वटयितुम्

क्त्वा
वटयित्वा

ल्यप्
॰वटय्य

लिट्
वटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria