तिङन्तावली ?वण्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवण्टयति वण्टयतः वण्टयन्ति
मध्यमवण्टयसि वण्टयथः वण्टयथ
उत्तमवण्टयामि वण्टयावः वण्टयामः


आत्मनेपदेएकद्विबहु
प्रथमवण्टयते वण्टयेते वण्टयन्ते
मध्यमवण्टयसे वण्टयेथे वण्टयध्वे
उत्तमवण्टये वण्टयावहे वण्टयामहे


कर्मणिएकद्विबहु
प्रथमवण्ट्यते वण्ट्येते वण्ट्यन्ते
मध्यमवण्ट्यसे वण्ट्येथे वण्ट्यध्वे
उत्तमवण्ट्ये वण्ट्यावहे वण्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवण्टयत् अवण्टयताम् अवण्टयन्
मध्यमअवण्टयः अवण्टयतम् अवण्टयत
उत्तमअवण्टयम् अवण्टयाव अवण्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअवण्टयत अवण्टयेताम् अवण्टयन्त
मध्यमअवण्टयथाः अवण्टयेथाम् अवण्टयध्वम्
उत्तमअवण्टये अवण्टयावहि अवण्टयामहि


कर्मणिएकद्विबहु
प्रथमअवण्ट्यत अवण्ट्येताम् अवण्ट्यन्त
मध्यमअवण्ट्यथाः अवण्ट्येथाम् अवण्ट्यध्वम्
उत्तमअवण्ट्ये अवण्ट्यावहि अवण्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवण्टयेत् वण्टयेताम् वण्टयेयुः
मध्यमवण्टयेः वण्टयेतम् वण्टयेत
उत्तमवण्टयेयम् वण्टयेव वण्टयेम


आत्मनेपदेएकद्विबहु
प्रथमवण्टयेत वण्टयेयाताम् वण्टयेरन्
मध्यमवण्टयेथाः वण्टयेयाथाम् वण्टयेध्वम्
उत्तमवण्टयेय वण्टयेवहि वण्टयेमहि


कर्मणिएकद्विबहु
प्रथमवण्ट्येत वण्ट्येयाताम् वण्ट्येरन्
मध्यमवण्ट्येथाः वण्ट्येयाथाम् वण्ट्येध्वम्
उत्तमवण्ट्येय वण्ट्येवहि वण्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवण्टयतु वण्टयताम् वण्टयन्तु
मध्यमवण्टय वण्टयतम् वण्टयत
उत्तमवण्टयानि वण्टयाव वण्टयाम


आत्मनेपदेएकद्विबहु
प्रथमवण्टयताम् वण्टयेताम् वण्टयन्ताम्
मध्यमवण्टयस्व वण्टयेथाम् वण्टयध्वम्
उत्तमवण्टयै वण्टयावहै वण्टयामहै


कर्मणिएकद्विबहु
प्रथमवण्ट्यताम् वण्ट्येताम् वण्ट्यन्ताम्
मध्यमवण्ट्यस्व वण्ट्येथाम् वण्ट्यध्वम्
उत्तमवण्ट्यै वण्ट्यावहै वण्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवण्टयिष्यति वण्टयिष्यतः वण्टयिष्यन्ति
मध्यमवण्टयिष्यसि वण्टयिष्यथः वण्टयिष्यथ
उत्तमवण्टयिष्यामि वण्टयिष्यावः वण्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवण्टयिष्यते वण्टयिष्येते वण्टयिष्यन्ते
मध्यमवण्टयिष्यसे वण्टयिष्येथे वण्टयिष्यध्वे
उत्तमवण्टयिष्ये वण्टयिष्यावहे वण्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवण्टयिता वण्टयितारौ वण्टयितारः
मध्यमवण्टयितासि वण्टयितास्थः वण्टयितास्थ
उत्तमवण्टयितास्मि वण्टयितास्वः वण्टयितास्मः

कृदन्त

क्त
वण्टित m. n. वण्टिता f.

क्तवतु
वण्टितवत् m. n. वण्टितवती f.

शतृ
वण्टयत् m. n. वण्टयन्ती f.

शानच्
वण्टयमान m. n. वण्टयमाना f.

शानच् कर्मणि
वण्ट्यमान m. n. वण्ट्यमाना f.

लुडादेश पर
वण्टयिष्यत् m. n. वण्टयिष्यन्ती f.

लुडादेश आत्म
वण्टयिष्यमाण m. n. वण्टयिष्यमाणा f.

तव्य
वण्टयितव्य m. n. वण्टयितव्या f.

यत्
वण्ट्य m. n. वण्ट्या f.

अनीयर्
वण्टनीय m. n. वण्टनीया f.

अव्यय

तुमुन्
वण्टयितुम्

क्त्वा
वण्टयित्वा

ल्यप्
॰वण्ट्य

लिट्
वण्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria