तिङन्तावली वृ१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवरति वरतः वरन्ति
मध्यमवरसि वरथः वरथ
उत्तमवरामि वरावः वरामः


कर्मणिएकद्विबहु
प्रथमव्रियते व्रियेते व्रियन्ते
मध्यमव्रियसे व्रियेथे व्रियध्वे
उत्तमव्रिये व्रियावहे व्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवरत् अवरताम् अवरन्
मध्यमअवरः अवरतम् अवरत
उत्तमअवरम् अवराव अवराम


कर्मणिएकद्विबहु
प्रथमअव्रियत अव्रियेताम् अव्रियन्त
मध्यमअव्रियथाः अव्रियेथाम् अव्रियध्वम्
उत्तमअव्रिये अव्रियावहि अव्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवरेत् वरेताम् वरेयुः
मध्यमवरेः वरेतम् वरेत
उत्तमवरेयम् वरेव वरेम


कर्मणिएकद्विबहु
प्रथमव्रियेत व्रियेयाताम् व्रियेरन्
मध्यमव्रियेथाः व्रियेयाथाम् व्रियेध्वम्
उत्तमव्रियेय व्रियेवहि व्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवरतु वरताम् वरन्तु
मध्यमवर वरतम् वरत
उत्तमवराणि वराव वराम


कर्मणिएकद्विबहु
प्रथमव्रियताम् व्रियेताम् व्रियन्ताम्
मध्यमव्रियस्व व्रियेथाम् व्रियध्वम्
उत्तमव्रियै व्रियावहै व्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवरीष्यति वरिष्यति वरीष्यतः वरिष्यतः वरीष्यन्ति वरिष्यन्ति
मध्यमवरीष्यसि वरिष्यसि वरीष्यथः वरिष्यथः वरीष्यथ वरिष्यथ
उत्तमवरीष्यामि वरिष्यामि वरीष्यावः वरिष्यावः वरीष्यामः वरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवरीष्यते वरिष्यते वरीष्येते वरिष्येते वरीष्यन्ते वरिष्यन्ते
मध्यमवरीष्यसे वरिष्यसे वरीष्येथे वरिष्येथे वरीष्यध्वे वरिष्यध्वे
उत्तमवरीष्ये वरिष्ये वरीष्यावहे वरिष्यावहे वरीष्यामहे वरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवरीता वरिता वरीतारौ वरितारौ वरीतारः वरितारः
मध्यमवरीतासि वरितासि वरीतास्थः वरितास्थः वरीतास्थ वरितास्थ
उत्तमवरीतास्मि वरितास्मि वरीतास्वः वरितास्वः वरीतास्मः वरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववार वव्रतुः वव्रुः
मध्यमववर्थ ववरिथ वव्रथुः वव्र
उत्तमववार ववर ववृव ववरिव ववृम ववरिम


आत्मनेपदेएकद्विबहु
प्रथमवव्रे वव्राते वव्रिरे
मध्यमवव्रिषे ववृषे वव्राथे वव्रिध्वे ववृध्वे
उत्तमवव्रे वव्रिवहे ववृवहे वव्रिमहे ववृमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवीवरत् अवारीत् अवः अवृताम् अवीवरताम् अवारिष्टाम् अव्रन् अवीवरन् अवारिषुः
मध्यमअवीवरः अवारीः अवः अवृतम् अवीवरतम् अवारिष्टम् अवृत अवीवरत अवारिष्ट
उत्तमअवीवरम् अवारिषम् अवरम् अवृव अवीवराव अवारिष्व अवृम अवीवराम अवारिष्म


आत्मनेपदेएकद्विबहु
प्रथमअवृत अवीवरत अवरिष्ट अव्राताम् अवीवरेताम् अवरिषाताम् अव्रत अवीवरन्त अवरिषत
मध्यमअवृथाः अवीवरथाः अवरिष्ठाः अव्राथाम् अवीवरेथाम् अवरिषाथाम् अवृध्वम् अवीवरध्वम् अवरिध्वम्
उत्तमअव्रि अवीवरे अवरिषि अवृवहि अवीवरावहि अवरिष्वहि अवृमहि अवीवरामहि अवरिष्महि


कर्मणिएकद्विबहु
प्रथमअवारि
मध्यम
उत्तम


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमवारीत् वारिष्टाम् वारिषुः
मध्यमवारीः वारिष्टम् वारिष्ट
उत्तमवारिषम् वारिष्व वारिष्म


आत्मनेपदेएकद्विबहु
प्रथमवरिष्ट वरिषाताम् वरिषत
मध्यमवरिष्ठाः वरिषाथाम् वरिध्वम्
उत्तमवरिषि वरिष्वहि वरिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमव्रियात् व्रियास्ताम् व्रियासुः
मध्यमव्रियाः व्रियास्तम् व्रियास्त
उत्तमव्रियासम् व्रियास्व व्रियास्म

कृदन्त

क्त
वृत m. n. वृता f.

क्तवतु
वृतवत् m. n. वृतवती f.

शतृ
वरत् m. n. वरन्ती f.

शानच् कर्मणि
व्रियमाण m. n. व्रियमाणा f.

लुडादेश पर
वरिष्यत् m. n. वरिष्यन्ती f.

लुडादेश पर
वरीष्यत् m. n. वरीष्यन्ती f.

लुडादेश आत्म
वरीष्यमाण m. n. वरीष्यमाणा f.

लुडादेश आत्म
वरिष्यमाण m. n. वरिष्यमाणा f.

तव्य
वरितव्य m. n. वरितव्या f.

तव्य
वरीतव्य m. n. वरीतव्या f.

यत्
वार्य m. n. वार्या f.

अनीयर्
वरणीय m. n. वरणीया f.

लिडादेश पर
ववृवस् m. n. वव्रुषी f.

लिडादेश आत्म
वव्राण m. n. वव्राणा f.

अव्यय

तुमुन्
वरीतुम्

तुमुन्
वरितुम्

क्त्वा
वृत्वा

ल्यप्
॰वृत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवारयति वारयतः वारयन्ति
मध्यमवारयसि वारयथः वारयथ
उत्तमवारयामि वारयावः वारयामः


आत्मनेपदेएकद्विबहु
प्रथमवारयते वारयेते वारयन्ते
मध्यमवारयसे वारयेथे वारयध्वे
उत्तमवारये वारयावहे वारयामहे


कर्मणिएकद्विबहु
प्रथमवार्यते वार्येते वार्यन्ते
मध्यमवार्यसे वार्येथे वार्यध्वे
उत्तमवार्ये वार्यावहे वार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवारयत् अवारयताम् अवारयन्
मध्यमअवारयः अवारयतम् अवारयत
उत्तमअवारयम् अवारयाव अवारयाम


आत्मनेपदेएकद्विबहु
प्रथमअवारयत अवारयेताम् अवारयन्त
मध्यमअवारयथाः अवारयेथाम् अवारयध्वम्
उत्तमअवारये अवारयावहि अवारयामहि


कर्मणिएकद्विबहु
प्रथमअवार्यत अवार्येताम् अवार्यन्त
मध्यमअवार्यथाः अवार्येथाम् अवार्यध्वम्
उत्तमअवार्ये अवार्यावहि अवार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवारयेत् वारयेताम् वारयेयुः
मध्यमवारयेः वारयेतम् वारयेत
उत्तमवारयेयम् वारयेव वारयेम


आत्मनेपदेएकद्विबहु
प्रथमवारयेत वारयेयाताम् वारयेरन्
मध्यमवारयेथाः वारयेयाथाम् वारयेध्वम्
उत्तमवारयेय वारयेवहि वारयेमहि


कर्मणिएकद्विबहु
प्रथमवार्येत वार्येयाताम् वार्येरन्
मध्यमवार्येथाः वार्येयाथाम् वार्येध्वम्
उत्तमवार्येय वार्येवहि वार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवारयतु वारयताम् वारयन्तु
मध्यमवारय वारयतम् वारयत
उत्तमवारयाणि वारयाव वारयाम


आत्मनेपदेएकद्विबहु
प्रथमवारयताम् वारयेताम् वारयन्ताम्
मध्यमवारयस्व वारयेथाम् वारयध्वम्
उत्तमवारयै वारयावहै वारयामहै


कर्मणिएकद्विबहु
प्रथमवार्यताम् वार्येताम् वार्यन्ताम्
मध्यमवार्यस्व वार्येथाम् वार्यध्वम्
उत्तमवार्यै वार्यावहै वार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवारयिष्यति वारयिष्यतः वारयिष्यन्ति
मध्यमवारयिष्यसि वारयिष्यथः वारयिष्यथ
उत्तमवारयिष्यामि वारयिष्यावः वारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवारयिष्यते वारयिष्येते वारयिष्यन्ते
मध्यमवारयिष्यसे वारयिष्येथे वारयिष्यध्वे
उत्तमवारयिष्ये वारयिष्यावहे वारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवारयिता वारयितारौ वारयितारः
मध्यमवारयितासि वारयितास्थः वारयितास्थ
उत्तमवारयितास्मि वारयितास्वः वारयितास्मः

कृदन्त

क्त
वारित m. n. वारिता f.

क्तवतु
वारितवत् m. n. वारितवती f.

शतृ
वारयत् m. n. वारयन्ती f.

शानच्
वारयमाण m. n. वारयमाणा f.

शानच् कर्मणि
वार्यमाण m. n. वार्यमाणा f.

लुडादेश पर
वारयिष्यत् m. n. वारयिष्यन्ती f.

लुडादेश आत्म
वारयिष्यमाण m. n. वारयिष्यमाणा f.

यत्
वार्य m. n. वार्या f.

अनीयर्
वारणीय m. n. वारणीया f.

तव्य
वारयितव्य m. n. वारयितव्या f.

अव्यय

तुमुन्
वारयितुम्

क्त्वा
वारयित्वा

ल्यप्
॰वार्य

लिट्
वारयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमऊर्णोनूयते ऊर्णोनूयेते ऊर्णोनूयन्ते
मध्यमऊर्णोनूयसे ऊर्णोनूयेथे ऊर्णोनूयध्वे
उत्तमऊर्णोनूये ऊर्णोनूयावहे ऊर्णोनूयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऔर्णोनूयत और्णोनूयेताम् और्णोनूयन्त
मध्यमऔर्णोनूयथाः और्णोनूयेथाम् और्णोनूयध्वम्
उत्तमऔर्णोनूये और्णोनूयावहि और्णोनूयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमऊर्णोनूयेत ऊर्णोनूयेयाताम् ऊर्णोनूयेरन्
मध्यमऊर्णोनूयेथाः ऊर्णोनूयेयाथाम् ऊर्णोनूयेध्वम्
उत्तमऊर्णोनूयेय ऊर्णोनूयेवहि ऊर्णोनूयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमऊर्णोनूयताम् ऊर्णोनूयेताम् ऊर्णोनूयन्ताम्
मध्यमऊर्णोनूयस्व ऊर्णोनूयेथाम् ऊर्णोनूयध्वम्
उत्तमऊर्णोनूयै ऊर्णोनूयावहै ऊर्णोनूयामहै

कृदन्त

शानच्
ऊर्णोनूयमान m. n. ऊर्णोनूयमाना f.

अव्यय

लिट्
ऊर्णोनूयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria