तिङन्तावली उञ्छ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउञ्छति उञ्छतः उञ्छन्ति
मध्यमउञ्छसि उञ्छथः उञ्छथ
उत्तमउञ्छामि उञ्छावः उञ्छामः


कर्मणिएकद्विबहु
प्रथमउञ्छ्यते उञ्छ्येते उञ्छ्यन्ते
मध्यमउञ्छ्यसे उञ्छ्येथे उञ्छ्यध्वे
उत्तमउञ्छ्ये उञ्छ्यावहे उञ्छ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔञ्छत् औञ्छताम् औञ्छन्
मध्यमऔञ्छः औञ्छतम् औञ्छत
उत्तमऔञ्छम् औञ्छाव औञ्छाम


कर्मणिएकद्विबहु
प्रथमऔञ्छ्यत औञ्छ्येताम् औञ्छ्यन्त
मध्यमऔञ्छ्यथाः औञ्छ्येथाम् औञ्छ्यध्वम्
उत्तमऔञ्छ्ये औञ्छ्यावहि औञ्छ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउञ्छेत् उञ्छेताम् उञ्छेयुः
मध्यमउञ्छेः उञ्छेतम् उञ्छेत
उत्तमउञ्छेयम् उञ्छेव उञ्छेम


कर्मणिएकद्विबहु
प्रथमउञ्छ्येत उञ्छ्येयाताम् उञ्छ्येरन्
मध्यमउञ्छ्येथाः उञ्छ्येयाथाम् उञ्छ्येध्वम्
उत्तमउञ्छ्येय उञ्छ्येवहि उञ्छ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउञ्छतु उञ्छताम् उञ्छन्तु
मध्यमउञ्छ उञ्छतम् उञ्छत
उत्तमउञ्छानि उञ्छाव उञ्छाम


कर्मणिएकद्विबहु
प्रथमउञ्छ्यताम् उञ्छ्येताम् उञ्छ्यन्ताम्
मध्यमउञ्छ्यस्व उञ्छ्येथाम् उञ्छ्यध्वम्
उत्तमउञ्छ्यै उञ्छ्यावहै उञ्छ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउञ्छिष्यति उञ्छिष्यतः उञ्छिष्यन्ति
मध्यमउञ्छिष्यसि उञ्छिष्यथः उञ्छिष्यथ
उत्तमउञ्छिष्यामि उञ्छिष्यावः उञ्छिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमउञ्छिता उञ्छितारौ उञ्छितारः
मध्यमउञ्छितासि उञ्छितास्थः उञ्छितास्थ
उत्तमउञ्छितास्मि उञ्छितास्वः उञ्छितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोञ्छ ऊञ्छतुः ऊञ्छुः
मध्यमउवोञ्छिथ ऊञ्छथुः ऊञ्छ
उत्तमउवोञ्छ ऊञ्छिव ऊञ्छिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउञ्छ्यात् उञ्छ्यास्ताम् उञ्छ्यासुः
मध्यमउञ्छ्याः उञ्छ्यास्तम् उञ्छ्यास्त
उत्तमउञ्छ्यासम् उञ्छ्यास्व उञ्छ्यास्म

कृदन्त

क्त
उञ्छित m. n. उञ्छिता f.

क्तवतु
उञ्छितवत् m. n. उञ्छितवती f.

शतृ
उञ्छत् m. n. उञ्छन्ती f.

शानच् कर्मणि
उञ्छ्यमान m. n. उञ्छ्यमाना f.

लुडादेश पर
उञ्छिष्यत् m. n. उञ्छिष्यन्ती f.

तव्य
उञ्छितव्य m. n. उञ्छितव्या f.

यत्
उञ्छ्य m. n. उञ्छ्या f.

अनीयर्
उञ्छनीय m. n. उञ्छनीया f.

लिडादेश पर
ऊञ्छिवस् m. n. ऊञ्छुषी f.

अव्यय

तुमुन्
उञ्छितुम्

क्त्वा
उञ्छित्वा

ल्यप्
॰उञ्छ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria