तिङन्तावली ?ऊर्व्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऊर्वति ऊर्वतः ऊर्वन्ति
मध्यमऊर्वसि ऊर्वथः ऊर्वथ
उत्तमऊर्वामि ऊर्वावः ऊर्वामः


आत्मनेपदेएकद्विबहु
प्रथमऊर्वते ऊर्वेते ऊर्वन्ते
मध्यमऊर्वसे ऊर्वेथे ऊर्वध्वे
उत्तमऊर्वे ऊर्वावहे ऊर्वामहे


कर्मणिएकद्विबहु
प्रथमऊर्व्यते ऊर्व्येते ऊर्व्यन्ते
मध्यमऊर्व्यसे ऊर्व्येथे ऊर्व्यध्वे
उत्तमऊर्व्ये ऊर्व्यावहे ऊर्व्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔर्वत् और्वताम् और्वन्
मध्यमऔर्वः और्वतम् और्वत
उत्तमऔर्वम् और्वाव और्वाम


आत्मनेपदेएकद्विबहु
प्रथमऔर्वत और्वेताम् और्वन्त
मध्यमऔर्वथाः और्वेथाम् और्वध्वम्
उत्तमऔर्वे और्वावहि और्वामहि


कर्मणिएकद्विबहु
प्रथमऔर्व्यत और्व्येताम् और्व्यन्त
मध्यमऔर्व्यथाः और्व्येथाम् और्व्यध्वम्
उत्तमऔर्व्ये और्व्यावहि और्व्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऊर्वेत् ऊर्वेताम् ऊर्वेयुः
मध्यमऊर्वेः ऊर्वेतम् ऊर्वेत
उत्तमऊर्वेयम् ऊर्वेव ऊर्वेम


आत्मनेपदेएकद्विबहु
प्रथमऊर्वेत ऊर्वेयाताम् ऊर्वेरन्
मध्यमऊर्वेथाः ऊर्वेयाथाम् ऊर्वेध्वम्
उत्तमऊर्वेय ऊर्वेवहि ऊर्वेमहि


कर्मणिएकद्विबहु
प्रथमऊर्व्येत ऊर्व्येयाताम् ऊर्व्येरन्
मध्यमऊर्व्येथाः ऊर्व्येयाथाम् ऊर्व्येध्वम्
उत्तमऊर्व्येय ऊर्व्येवहि ऊर्व्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऊर्वतु ऊर्वताम् ऊर्वन्तु
मध्यमऊर्व ऊर्वतम् ऊर्वत
उत्तमऊर्वाणि ऊर्वाव ऊर्वाम


आत्मनेपदेएकद्विबहु
प्रथमऊर्वताम् ऊर्वेताम् ऊर्वन्ताम्
मध्यमऊर्वस्व ऊर्वेथाम् ऊर्वध्वम्
उत्तमऊर्वै ऊर्वावहै ऊर्वामहै


कर्मणिएकद्विबहु
प्रथमऊर्व्यताम् ऊर्व्येताम् ऊर्व्यन्ताम्
मध्यमऊर्व्यस्व ऊर्व्येथाम् ऊर्व्यध्वम्
उत्तमऊर्व्यै ऊर्व्यावहै ऊर्व्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमऊर्विष्यति ऊर्विष्यतः ऊर्विष्यन्ति
मध्यमऊर्विष्यसि ऊर्विष्यथः ऊर्विष्यथ
उत्तमऊर्विष्यामि ऊर्विष्यावः ऊर्विष्यामः


आत्मनेपदेएकद्विबहु
प्रथमऊर्विष्यते ऊर्विष्येते ऊर्विष्यन्ते
मध्यमऊर्विष्यसे ऊर्विष्येथे ऊर्विष्यध्वे
उत्तमऊर्विष्ये ऊर्विष्यावहे ऊर्विष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमऊर्विता ऊर्वितारौ ऊर्वितारः
मध्यमऊर्वितासि ऊर्वितास्थः ऊर्वितास्थ
उत्तमऊर्वितास्मि ऊर्वितास्वः ऊर्वितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमऊर्व ऊर्वतुः ऊर्वुः
मध्यमऊर्विथ ऊर्वथुः ऊर्व
उत्तमऊर्व ऊर्विव ऊर्विम


आत्मनेपदेएकद्विबहु
प्रथमऊर्वे ऊर्वाते ऊर्विरे
मध्यमऊर्विषे ऊर्वाथे ऊर्विध्वे
उत्तमऊर्वे ऊर्विवहे ऊर्विमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऊर्व्यात् ऊर्व्यास्ताम् ऊर्व्यासुः
मध्यमऊर्व्याः ऊर्व्यास्तम् ऊर्व्यास्त
उत्तमऊर्व्यासम् ऊर्व्यास्व ऊर्व्यास्म

कृदन्त

क्त
ऊर्वित m. n. ऊर्विता f.

क्तवतु
ऊर्वितवत् m. n. ऊर्वितवती f.

शतृ
ऊर्वत् m. n. ऊर्वन्ती f.

शानच्
ऊर्वमाण m. n. ऊर्वमाणा f.

शानच् कर्मणि
ऊर्व्यमाण m. n. ऊर्व्यमाणा f.

लुडादेश पर
ऊर्विष्यत् m. n. ऊर्विष्यन्ती f.

लुडादेश आत्म
ऊर्विष्यमाण m. n. ऊर्विष्यमाणा f.

तव्य
ऊर्वितव्य m. n. ऊर्वितव्या f.

यत्
ऊर्व्य m. n. ऊर्व्या f.

अनीयर्
ऊर्वणीय m. n. ऊर्वणीया f.

लिडादेश पर
ऊर्विवस् m. n. ऊर्वुषी f.

लिडादेश आत्म
ऊर्वाण m. n. ऊर्वाणा f.

अव्यय

तुमुन्
ऊर्वितुम्

क्त्वा
ऊर्वित्वा

ल्यप्
॰ऊर्व्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria