तिङन्तावली ?ऊर्द्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमऊर्दति ऊर्दतः ऊर्दन्ति
मध्यमऊर्दसि ऊर्दथः ऊर्दथ
उत्तमऊर्दामि ऊर्दावः ऊर्दामः


आत्मनेपदेएकद्विबहु
प्रथमऊर्दते ऊर्देते ऊर्दन्ते
मध्यमऊर्दसे ऊर्देथे ऊर्दध्वे
उत्तमऊर्दे ऊर्दावहे ऊर्दामहे


कर्मणिएकद्विबहु
प्रथमऊर्द्यते ऊर्द्येते ऊर्द्यन्ते
मध्यमऊर्द्यसे ऊर्द्येथे ऊर्द्यध्वे
उत्तमऊर्द्ये ऊर्द्यावहे ऊर्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔर्दत् और्दताम् और्दन्
मध्यमऔर्दः और्दतम् और्दत
उत्तमऔर्दम् और्दाव और्दाम


आत्मनेपदेएकद्विबहु
प्रथमऔर्दत और्देताम् और्दन्त
मध्यमऔर्दथाः और्देथाम् और्दध्वम्
उत्तमऔर्दे और्दावहि और्दामहि


कर्मणिएकद्विबहु
प्रथमऔर्द्यत और्द्येताम् और्द्यन्त
मध्यमऔर्द्यथाः और्द्येथाम् और्द्यध्वम्
उत्तमऔर्द्ये और्द्यावहि और्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमऊर्देत् ऊर्देताम् ऊर्देयुः
मध्यमऊर्देः ऊर्देतम् ऊर्देत
उत्तमऊर्देयम् ऊर्देव ऊर्देम


आत्मनेपदेएकद्विबहु
प्रथमऊर्देत ऊर्देयाताम् ऊर्देरन्
मध्यमऊर्देथाः ऊर्देयाथाम् ऊर्देध्वम्
उत्तमऊर्देय ऊर्देवहि ऊर्देमहि


कर्मणिएकद्विबहु
प्रथमऊर्द्येत ऊर्द्येयाताम् ऊर्द्येरन्
मध्यमऊर्द्येथाः ऊर्द्येयाथाम् ऊर्द्येध्वम्
उत्तमऊर्द्येय ऊर्द्येवहि ऊर्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमऊर्दतु ऊर्दताम् ऊर्दन्तु
मध्यमऊर्द ऊर्दतम् ऊर्दत
उत्तमऊर्दानि ऊर्दाव ऊर्दाम


आत्मनेपदेएकद्विबहु
प्रथमऊर्दताम् ऊर्देताम् ऊर्दन्ताम्
मध्यमऊर्दस्व ऊर्देथाम् ऊर्दध्वम्
उत्तमऊर्दै ऊर्दावहै ऊर्दामहै


कर्मणिएकद्विबहु
प्रथमऊर्द्यताम् ऊर्द्येताम् ऊर्द्यन्ताम्
मध्यमऊर्द्यस्व ऊर्द्येथाम् ऊर्द्यध्वम्
उत्तमऊर्द्यै ऊर्द्यावहै ऊर्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमऊर्दिष्यति ऊर्दिष्यतः ऊर्दिष्यन्ति
मध्यमऊर्दिष्यसि ऊर्दिष्यथः ऊर्दिष्यथ
उत्तमऊर्दिष्यामि ऊर्दिष्यावः ऊर्दिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमऊर्दिष्यते ऊर्दिष्येते ऊर्दिष्यन्ते
मध्यमऊर्दिष्यसे ऊर्दिष्येथे ऊर्दिष्यध्वे
उत्तमऊर्दिष्ये ऊर्दिष्यावहे ऊर्दिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमऊर्दिता ऊर्दितारौ ऊर्दितारः
मध्यमऊर्दितासि ऊर्दितास्थः ऊर्दितास्थ
उत्तमऊर्दितास्मि ऊर्दितास्वः ऊर्दितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमऊर्द ऊर्दतुः ऊर्दुः
मध्यमऊर्दिथ ऊर्दथुः ऊर्द
उत्तमऊर्द ऊर्दिव ऊर्दिम


आत्मनेपदेएकद्विबहु
प्रथमऊर्दे ऊर्दाते ऊर्दिरे
मध्यमऊर्दिषे ऊर्दाथे ऊर्दिध्वे
उत्तमऊर्दे ऊर्दिवहे ऊर्दिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमऊर्द्यात् ऊर्द्यास्ताम् ऊर्द्यासुः
मध्यमऊर्द्याः ऊर्द्यास्तम् ऊर्द्यास्त
उत्तमऊर्द्यासम् ऊर्द्यास्व ऊर्द्यास्म

कृदन्त

क्त
ऊर्दित m. n. ऊर्दिता f.

क्तवतु
ऊर्दितवत् m. n. ऊर्दितवती f.

शतृ
ऊर्दत् m. n. ऊर्दन्ती f.

शानच्
ऊर्दमान m. n. ऊर्दमाना f.

शानच् कर्मणि
ऊर्द्यमान m. n. ऊर्द्यमाना f.

लुडादेश पर
ऊर्दिष्यत् m. n. ऊर्दिष्यन्ती f.

लुडादेश आत्म
ऊर्दिष्यमाण m. n. ऊर्दिष्यमाणा f.

तव्य
ऊर्दितव्य m. n. ऊर्दितव्या f.

यत्
ऊर्द्य m. n. ऊर्द्या f.

अनीयर्
ऊर्दनीय m. n. ऊर्दनीया f.

लिडादेश पर
ऊर्दिवस् m. n. ऊर्दुषी f.

लिडादेश आत्म
ऊर्दान m. n. ऊर्दाना f.

अव्यय

तुमुन्
ऊर्दितुम्

क्त्वा
ऊर्दित्वा

ल्यप्
॰ऊर्द्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria