Conjugation tables of ūh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstūhāmi ūhāvaḥ ūhāmaḥ
Secondūhasi ūhathaḥ ūhatha
Thirdūhati ūhataḥ ūhanti


MiddleSingularDualPlural
Firstūhe ūhāvahe ūhāmahe
Secondūhase ūhethe ūhadhve
Thirdūhate ūhete ūhante


PassiveSingularDualPlural
Firstūhye ūhyāvahe ūhyāmahe
Secondūhyase ūhyethe ūhyadhve
Thirdūhyate ūhyete ūhyante


Imperfect

ActiveSingularDualPlural
Firstauham auhāva auhāma
Secondauhaḥ auhatam auhata
Thirdauhat auhatām auhan


MiddleSingularDualPlural
Firstauhe auhāvahi auhāmahi
Secondauhathāḥ auhethām auhadhvam
Thirdauhata auhetām auhanta


PassiveSingularDualPlural
Firstauhye auhyāvahi auhyāmahi
Secondauhyathāḥ auhyethām auhyadhvam
Thirdauhyata auhyetām auhyanta


Optative

ActiveSingularDualPlural
Firstūheyam ūheva ūhema
Secondūheḥ ūhetam ūheta
Thirdūhet ūhetām ūheyuḥ


MiddleSingularDualPlural
Firstūheya ūhevahi ūhemahi
Secondūhethāḥ ūheyāthām ūhedhvam
Thirdūheta ūheyātām ūheran


PassiveSingularDualPlural
Firstūhyeya ūhyevahi ūhyemahi
Secondūhyethāḥ ūhyeyāthām ūhyedhvam
Thirdūhyeta ūhyeyātām ūhyeran


Imperative

ActiveSingularDualPlural
Firstūhāni ūhāva ūhāma
Secondūha ūhatam ūhata
Thirdūhatu ūhatām ūhantu


MiddleSingularDualPlural
Firstūhai ūhāvahai ūhāmahai
Secondūhasva ūhethām ūhadhvam
Thirdūhatām ūhetām ūhantām


PassiveSingularDualPlural
Firstūhyai ūhyāvahai ūhyāmahai
Secondūhyasva ūhyethām ūhyadhvam
Thirdūhyatām ūhyetām ūhyantām


Future

ActiveSingularDualPlural
Firstūhiṣyāmi ūhiṣyāvaḥ ūhiṣyāmaḥ
Secondūhiṣyasi ūhiṣyathaḥ ūhiṣyatha
Thirdūhiṣyati ūhiṣyataḥ ūhiṣyanti


MiddleSingularDualPlural
Firstūhiṣye ūhiṣyāvahe ūhiṣyāmahe
Secondūhiṣyase ūhiṣyethe ūhiṣyadhve
Thirdūhiṣyate ūhiṣyete ūhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstūhitāsmi ūhitāsvaḥ ūhitāsmaḥ
Secondūhitāsi ūhitāsthaḥ ūhitāstha
Thirdūhitā ūhitārau ūhitāraḥ


Aorist

ActiveSingularDualPlural
Firstauhiṣam auhiṣva auhiṣma
Secondauhīḥ auhiṣṭam auhiṣṭa
Thirdauhīt auhiṣṭām auhiṣuḥ


MiddleSingularDualPlural
Firstauhiṣi auhiṣvahi auhiṣmahi
Secondauhiṣṭhāḥ auhiṣāthām auhidhvam
Thirdauhiṣṭa auhiṣātām auhiṣata


Injunctive

ActiveSingularDualPlural
Firstūhiṣam ūhiṣva ūhiṣma
Secondūhīḥ ūhiṣṭam ūhiṣṭa
Thirdūhīt ūhiṣṭām ūhiṣuḥ


MiddleSingularDualPlural
Firstūhiṣi ūhiṣvahi ūhiṣmahi
Secondūhiṣṭhāḥ ūhiṣāthām ūhidhvam
Thirdūhiṣṭa ūhiṣātām ūhiṣata


Benedictive

ActiveSingularDualPlural
Firstūhyāsam ūhyāsva ūhyāsma
Secondūhyāḥ ūhyāstam ūhyāsta
Thirdūhyāt ūhyāstām ūhyāsuḥ

Participles

Past Passive Participle
ūhita m. n. ūhitā f.

Past Passive Participle
ūḍha m. n. ūḍhā f.

Past Active Participle
ūḍhavat m. n. ūḍhavatī f.

Past Active Participle
ūhitavat m. n. ūhitavatī f.

Present Active Participle
ūhat m. n. ūhantī f.

Present Middle Participle
ūhamāna m. n. ūhamānā f.

Present Passive Participle
ūhyamāna m. n. ūhyamānā f.

Future Active Participle
ūhiṣyat m. n. ūhiṣyantī f.

Future Middle Participle
ūhiṣyamāṇa m. n. ūhiṣyamāṇā f.

Future Passive Participle
ūhitavya m. n. ūhitavyā f.

Future Passive Participle
ūhya m. n. ūhyā f.

Future Passive Participle
ūhanīya m. n. ūhanīyā f.

Indeclinable forms

Infinitive
ūhitum

Absolutive
ūhitvā

Absolutive
ūḍhvā

Absolutive
-ūhya

Periphrastic Perfect
ūhām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria