तिङन्तावली उम्भ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउभ्नाति उभ्नीतः उभ्नन्ति
मध्यमउभ्नासि उभ्नीथः उभ्नीथ
उत्तमउभ्नामि उभ्नीवः उभ्नीमः


कर्मणिएकद्विबहु
प्रथमउभ्यते उभ्येते उभ्यन्ते
मध्यमउभ्यसे उभ्येथे उभ्यध्वे
उत्तमउभ्ये उभ्यावहे उभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔभ्नात् औभ्नीताम् औभ्नन्
मध्यमऔभ्नाः औभ्नीतम् औभ्नीत
उत्तमऔभ्नाम् औभ्नीव औभ्नीम


कर्मणिएकद्विबहु
प्रथमऔभ्यत औभ्येताम् औभ्यन्त
मध्यमऔभ्यथाः औभ्येथाम् औभ्यध्वम्
उत्तमऔभ्ये औभ्यावहि औभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउभ्नीयात् उभ्नीयाताम् उभ्नीयुः
मध्यमउभ्नीयाः उभ्नीयातम् उभ्नीयात
उत्तमउभ्नीयाम् उभ्नीयाव उभ्नीयाम


कर्मणिएकद्विबहु
प्रथमउभ्येत उभ्येयाताम् उभ्येरन्
मध्यमउभ्येथाः उभ्येयाथाम् उभ्येध्वम्
उत्तमउभ्येय उभ्येवहि उभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउभ्नातु उभ्नीताम् उभ्नन्तु
मध्यमउभान उभ्नीतम् उभ्नीत
उत्तमउभ्नानि उभ्नाव उभ्नाम


कर्मणिएकद्विबहु
प्रथमउभ्यताम् उभ्येताम् उभ्यन्ताम्
मध्यमउभ्यस्व उभ्येथाम् उभ्यध्वम्
उत्तमउभ्यै उभ्यावहै उभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओभिष्यति उम्भिष्यति ओभिष्यतः उम्भिष्यतः ओभिष्यन्ति उम्भिष्यन्ति
मध्यमओभिष्यसि उम्भिष्यसि ओभिष्यथः उम्भिष्यथः ओभिष्यथ उम्भिष्यथ
उत्तमओभिष्यामि उम्भिष्यामि ओभिष्यावः उम्भिष्यावः ओभिष्यामः उम्भिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमउम्भिता उम्भितारौ उम्भितारः
मध्यमउम्भितासि उम्भितास्थः उम्भितास्थ
उत्तमउम्भितास्मि उम्भितास्वः उम्भितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोभ ऊभतुः ऊभुः
मध्यमउवोभिथ ऊभथुः ऊभ
उत्तमउवोभ ऊभिव ऊभिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउभ्यात् उभ्यास्ताम् उभ्यासुः
मध्यमउभ्याः उभ्यास्तम् उभ्यास्त
उत्तमउभ्यासम् उभ्यास्व उभ्यास्म

कृदन्त

क्त
उम्भित m. n. उम्भिता f.

क्त
उब्ध m. n. उब्धा f.

क्तवतु
उब्धवत् m. n. उब्धवती f.

क्तवतु
उम्भितवत् m. n. उम्भितवती f.

शतृ
उभ्नत् m. n. उभ्नती f.

शानच् कर्मणि
उभ्यमान m. n. उभ्यमाना f.

लुडादेश पर
ओभिष्यत् m. n. ओभिष्यन्ती f.

लुडादेश पर
उम्भिष्यत् m. n. उम्भिष्यन्ती f.

तव्य
उम्भितव्य m. n. उम्भितव्या f.

यत्
उम्भ्य m. n. उम्भ्या f.

अनीयर्
उम्भनीय m. n. उम्भनीया f.

लिडादेश पर
ऊभिवस् m. n. ऊभुषी f.

अव्यय

तुमुन्
उम्भितुम्

क्त्वा
उम्भित्वा

क्त्वा
उब्ध्वा

ल्यप्
॰उभ्य

लिट्
उम्भाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria