तिङन्तावली ?उलड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउलडयति उलडयतः उलडयन्ति
मध्यमउलडयसि उलडयथः उलडयथ
उत्तमउलडयामि उलडयावः उलडयामः


आत्मनेपदेएकद्विबहु
प्रथमउलडयते उलडयेते उलडयन्ते
मध्यमउलडयसे उलडयेथे उलडयध्वे
उत्तमउलडये उलडयावहे उलडयामहे


कर्मणिएकद्विबहु
प्रथमउलड्यते उलड्येते उलड्यन्ते
मध्यमउलड्यसे उलड्येथे उलड्यध्वे
उत्तमउलड्ये उलड्यावहे उलड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔलडयत् औलडयताम् औलडयन्
मध्यमऔलडयः औलडयतम् औलडयत
उत्तमऔलडयम् औलडयाव औलडयाम


आत्मनेपदेएकद्विबहु
प्रथमऔलडयत औलडयेताम् औलडयन्त
मध्यमऔलडयथाः औलडयेथाम् औलडयध्वम्
उत्तमऔलडये औलडयावहि औलडयामहि


कर्मणिएकद्विबहु
प्रथमऔलड्यत औलड्येताम् औलड्यन्त
मध्यमऔलड्यथाः औलड्येथाम् औलड्यध्वम्
उत्तमऔलड्ये औलड्यावहि औलड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउलडयेत् उलडयेताम् उलडयेयुः
मध्यमउलडयेः उलडयेतम् उलडयेत
उत्तमउलडयेयम् उलडयेव उलडयेम


आत्मनेपदेएकद्विबहु
प्रथमउलडयेत उलडयेयाताम् उलडयेरन्
मध्यमउलडयेथाः उलडयेयाथाम् उलडयेध्वम्
उत्तमउलडयेय उलडयेवहि उलडयेमहि


कर्मणिएकद्विबहु
प्रथमउलड्येत उलड्येयाताम् उलड्येरन्
मध्यमउलड्येथाः उलड्येयाथाम् उलड्येध्वम्
उत्तमउलड्येय उलड्येवहि उलड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउलडयतु उलडयताम् उलडयन्तु
मध्यमउलडय उलडयतम् उलडयत
उत्तमउलडयानि उलडयाव उलडयाम


आत्मनेपदेएकद्विबहु
प्रथमउलडयताम् उलडयेताम् उलडयन्ताम्
मध्यमउलडयस्व उलडयेथाम् उलडयध्वम्
उत्तमउलडयै उलडयावहै उलडयामहै


कर्मणिएकद्विबहु
प्रथमउलड्यताम् उलड्येताम् उलड्यन्ताम्
मध्यमउलड्यस्व उलड्येथाम् उलड्यध्वम्
उत्तमउलड्यै उलड्यावहै उलड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउलडयिष्यति उलडयिष्यतः उलडयिष्यन्ति
मध्यमउलडयिष्यसि उलडयिष्यथः उलडयिष्यथ
उत्तमउलडयिष्यामि उलडयिष्यावः उलडयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउलडयिष्यते उलडयिष्येते उलडयिष्यन्ते
मध्यमउलडयिष्यसे उलडयिष्येथे उलडयिष्यध्वे
उत्तमउलडयिष्ये उलडयिष्यावहे उलडयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउलडयिता उलडयितारौ उलडयितारः
मध्यमउलडयितासि उलडयितास्थः उलडयितास्थ
उत्तमउलडयितास्मि उलडयितास्वः उलडयितास्मः

कृदन्त

क्त
उलडित m. n. उलडिता f.

क्तवतु
उलडितवत् m. n. उलडितवती f.

शतृ
उलडयत् m. n. उलडयन्ती f.

शानच्
उलडयमान m. n. उलडयमाना f.

शानच् कर्मणि
उलड्यमान m. n. उलड्यमाना f.

लुडादेश पर
उलडयिष्यत् m. n. उलडयिष्यन्ती f.

लुडादेश आत्म
उलडयिष्यमाण m. n. उलडयिष्यमाणा f.

तव्य
उलडयितव्य m. n. उलडयितव्या f.

यत्
उलड्य m. n. उलड्या f.

अनीयर्
उलडनीय m. n. उलडनीया f.

अव्यय

तुमुन्
उलडयितुम्

क्त्वा
उलडयित्वा

ल्यप्
॰उलडय्य

लिट्
उलडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria