तिङन्तावली ?उख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमओखति ओखतः ओखन्ति
मध्यमओखसि ओखथः ओखथ
उत्तमओखामि ओखावः ओखामः


आत्मनेपदेएकद्विबहु
प्रथमओखते ओखेते ओखन्ते
मध्यमओखसे ओखेथे ओखध्वे
उत्तमओखे ओखावहे ओखामहे


कर्मणिएकद्विबहु
प्रथमउख्यते उख्येते उख्यन्ते
मध्यमउख्यसे उख्येथे उख्यध्वे
उत्तमउख्ये उख्यावहे उख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔखत् औखताम् औखन्
मध्यमऔखः औखतम् औखत
उत्तमऔखम् औखाव औखाम


आत्मनेपदेएकद्विबहु
प्रथमऔखत औखेताम् औखन्त
मध्यमऔखथाः औखेथाम् औखध्वम्
उत्तमऔखे औखावहि औखामहि


कर्मणिएकद्विबहु
प्रथमऔख्यत औख्येताम् औख्यन्त
मध्यमऔख्यथाः औख्येथाम् औख्यध्वम्
उत्तमऔख्ये औख्यावहि औख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमओखेत् ओखेताम् ओखेयुः
मध्यमओखेः ओखेतम् ओखेत
उत्तमओखेयम् ओखेव ओखेम


आत्मनेपदेएकद्विबहु
प्रथमओखेत ओखेयाताम् ओखेरन्
मध्यमओखेथाः ओखेयाथाम् ओखेध्वम्
उत्तमओखेय ओखेवहि ओखेमहि


कर्मणिएकद्विबहु
प्रथमउख्येत उख्येयाताम् उख्येरन्
मध्यमउख्येथाः उख्येयाथाम् उख्येध्वम्
उत्तमउख्येय उख्येवहि उख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमओखतु ओखताम् ओखन्तु
मध्यमओख ओखतम् ओखत
उत्तमओखानि ओखाव ओखाम


आत्मनेपदेएकद्विबहु
प्रथमओखताम् ओखेताम् ओखन्ताम्
मध्यमओखस्व ओखेथाम् ओखध्वम्
उत्तमओखै ओखावहै ओखामहै


कर्मणिएकद्विबहु
प्रथमउख्यताम् उख्येताम् उख्यन्ताम्
मध्यमउख्यस्व उख्येथाम् उख्यध्वम्
उत्तमउख्यै उख्यावहै उख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओखिष्यति ओखिष्यतः ओखिष्यन्ति
मध्यमओखिष्यसि ओखिष्यथः ओखिष्यथ
उत्तमओखिष्यामि ओखिष्यावः ओखिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओखिष्यते ओखिष्येते ओखिष्यन्ते
मध्यमओखिष्यसे ओखिष्येथे ओखिष्यध्वे
उत्तमओखिष्ये ओखिष्यावहे ओखिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओखिता ओखितारौ ओखितारः
मध्यमओखितासि ओखितास्थः ओखितास्थ
उत्तमओखितास्मि ओखितास्वः ओखितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोख ऊखतुः ऊखुः
मध्यमउवोखिथ ऊखथुः ऊख
उत्तमउवोख ऊखिव ऊखिम


आत्मनेपदेएकद्विबहु
प्रथमऊखे ऊखाते ऊखिरे
मध्यमऊखिषे ऊखाथे ऊखिध्वे
उत्तमऊखे ऊखिवहे ऊखिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउख्यात् उख्यास्ताम् उख्यासुः
मध्यमउख्याः उख्यास्तम् उख्यास्त
उत्तमउख्यासम् उख्यास्व उख्यास्म

कृदन्त

क्त
उख्त m. n. उख्ता f.

क्तवतु
उख्तवत् m. n. उख्तवती f.

शतृ
ओखत् m. n. ओखन्ती f.

शानच्
ओखमान m. n. ओखमाना f.

शानच् कर्मणि
उख्यमान m. n. उख्यमाना f.

लुडादेश पर
ओखिष्यत् m. n. ओखिष्यन्ती f.

लुडादेश आत्म
ओखिष्यमाण m. n. ओखिष्यमाणा f.

तव्य
ओखितव्य m. n. ओखितव्या f.

यत्
ओख्य m. n. ओख्या f.

अनीयर्
ओखनीय m. n. ओखनीया f.

लिडादेश पर
ऊखिवस् m. n. ऊखुषी f.

लिडादेश आत्म
ऊखान m. n. ऊखाना f.

अव्यय

तुमुन्
ओखितुम्

क्त्वा
उख्त्वा

ल्यप्
॰उख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria