तिङन्तावली उदन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउदन्यति उदन्यतः उदन्यन्ति
मध्यमउदन्यसि उदन्यथः उदन्यथ
उत्तमउदन्यामि उदन्यावः उदन्यामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔदन्यत् औदन्यताम् औदन्यन्
मध्यमऔदन्यः औदन्यतम् औदन्यत
उत्तमऔदन्यम् औदन्याव औदन्याम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउदन्येत् उदन्येताम् उदन्येयुः
मध्यमउदन्येः उदन्येतम् उदन्येत
उत्तमउदन्येयम् उदन्येव उदन्येम


लोट्

परस्मैपदेएकद्विबहु
प्रथमउदन्यतु उदन्यताम् उदन्यन्तु
मध्यमउदन्य उदन्यतम् उदन्यत
उत्तमउदन्यानि उदन्याव उदन्याम


लृट्

परस्मैपदेएकद्विबहु
प्रथमउदन्यिष्यति उदन्यिष्यतः उदन्यिष्यन्ति
मध्यमउदन्यिष्यसि उदन्यिष्यथः उदन्यिष्यथ
उत्तमउदन्यिष्यामि उदन्यिष्यावः उदन्यिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउदन्यिष्यते उदन्यिष्येते उदन्यिष्यन्ते
मध्यमउदन्यिष्यसे उदन्यिष्येथे उदन्यिष्यध्वे
उत्तमउदन्यिष्ये उदन्यिष्यावहे उदन्यिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउदन्यिता उदन्यितारौ उदन्यितारः
मध्यमउदन्यितासि उदन्यितास्थः उदन्यितास्थ
उत्तमउदन्यितास्मि उदन्यितास्वः उदन्यितास्मः

कृदन्त

क्त
उदेत m. n. उदेता f.

क्तवतु
उदेतवत् m. n. उदेतवती f.

शतृ
उदन्यत् m. n. उदन्यन्ती f.

लुडादेश पर
उदन्यिष्यत् m. n. उदन्यिष्यन्ती f.

लुडादेश आत्म
उदन्यिष्यमाण m. n. उदन्यिष्यमाणा f.

तव्य
उदन्यितव्य m. n. उदन्यितव्या f.

अव्यय

तुमुन्
उदन्यितुम्

क्त्वा
उदन्यित्वा

लिट्
उदन्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria