तिङन्तावली ?उद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउनत्ति उन्त्तः उन्दन्ति
मध्यमउनत्सि उन्त्थः उन्त्थ
उत्तमउनद्मि उन्द्वः उन्द्मः


आत्मनेपदेएकद्विबहु
प्रथमउन्त्ते उन्दाते उन्दते
मध्यमउन्त्से उन्दाथे उन्द्ध्वे
उत्तमउन्दे उन्द्वहे उन्द्महे


कर्मणिएकद्विबहु
प्रथमउद्यते उद्येते उद्यन्ते
मध्यमउद्यसे उद्येथे उद्यध्वे
उत्तमउद्ये उद्यावहे उद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔनत् औन्त्ताम् औन्दन्
मध्यमऔनः औनत् औन्त्तम् औन्त्त
उत्तमऔनदम् औन्द्व औन्द्म


आत्मनेपदेएकद्विबहु
प्रथमऔन्त्त औन्दाताम् औन्दत
मध्यमऔन्त्थाः औन्दाथाम् औन्द्ध्वम्
उत्तमऔन्दि औन्द्वहि औन्द्महि


कर्मणिएकद्विबहु
प्रथमऔद्यत औद्येताम् औद्यन्त
मध्यमऔद्यथाः औद्येथाम् औद्यध्वम्
उत्तमऔद्ये औद्यावहि औद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउन्द्यात् उन्द्याताम् उन्द्युः
मध्यमउन्द्याः उन्द्यातम् उन्द्यात
उत्तमउन्द्याम् उन्द्याव उन्द्याम


आत्मनेपदेएकद्विबहु
प्रथमउन्दीत उन्दीयाताम् उन्दीरन्
मध्यमउन्दीथाः उन्दीयाथाम् उन्दीध्वम्
उत्तमउन्दीय उन्दीवहि उन्दीमहि


कर्मणिएकद्विबहु
प्रथमउद्येत उद्येयाताम् उद्येरन्
मध्यमउद्येथाः उद्येयाथाम् उद्येध्वम्
उत्तमउद्येय उद्येवहि उद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउनत्तु उन्त्ताम् उन्दन्तु
मध्यमउन्द्धि उन्त्तम् उन्त्त
उत्तमउनदानि उनदाव उनदाम


आत्मनेपदेएकद्विबहु
प्रथमउन्त्ताम् उन्दाताम् उन्दताम्
मध्यमउन्त्स्व उन्दाथाम् उन्द्ध्वम्
उत्तमउनदै उनदावहै उनदामहै


कर्मणिएकद्विबहु
प्रथमउद्यताम् उद्येताम् उद्यन्ताम्
मध्यमउद्यस्व उद्येथाम् उद्यध्वम्
उत्तमउद्यै उद्यावहै उद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओदिष्यति ओदिष्यतः ओदिष्यन्ति
मध्यमओदिष्यसि ओदिष्यथः ओदिष्यथ
उत्तमओदिष्यामि ओदिष्यावः ओदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओदिष्यते ओदिष्येते ओदिष्यन्ते
मध्यमओदिष्यसे ओदिष्येथे ओदिष्यध्वे
उत्तमओदिष्ये ओदिष्यावहे ओदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओदिता ओदितारौ ओदितारः
मध्यमओदितासि ओदितास्थः ओदितास्थ
उत्तमओदितास्मि ओदितास्वः ओदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोद ऊदतुः ऊदुः
मध्यमउवोदिथ ऊदथुः ऊद
उत्तमउवोद ऊदिव ऊदिम


आत्मनेपदेएकद्विबहु
प्रथमऊदे ऊदाते ऊदिरे
मध्यमऊदिषे ऊदाथे ऊदिध्वे
उत्तमऊदे ऊदिवहे ऊदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउद्यात् उद्यास्ताम् उद्यासुः
मध्यमउद्याः उद्यास्तम् उद्यास्त
उत्तमउद्यासम् उद्यास्व उद्यास्म

कृदन्त

क्त
उत्त m. n. उत्ता f.

क्तवतु
उत्तवत् m. n. उत्तवती f.

शतृ
उन्दत् m. n. उन्दती f.

शानच्
उन्दान m. n. उन्दाना f.

शानच् कर्मणि
उद्यमान m. n. उद्यमाना f.

लुडादेश पर
ओदिष्यत् m. n. ओदिष्यन्ती f.

लुडादेश आत्म
ओदिष्यमाण m. n. ओदिष्यमाणा f.

तव्य
ओदितव्य m. n. ओदितव्या f.

यत्
ओद्य m. n. ओद्या f.

अनीयर्
ओदनीय m. n. ओदनीया f.

लिडादेश पर
ऊदिवस् m. n. ऊदुषी f.

लिडादेश आत्म
ऊदान m. n. ऊदाना f.

अव्यय

तुमुन्
ओदितुम्

क्त्वा
उत्त्वा

ल्यप्
॰उद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria