तिङन्तावली ?उछ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमओछति ओछतः ओछन्ति
मध्यमओछसि ओछथः ओछथ
उत्तमओछामि ओछावः ओछामः


आत्मनेपदेएकद्विबहु
प्रथमओछते ओछेते ओछन्ते
मध्यमओछसे ओछेथे ओछध्वे
उत्तमओछे ओछावहे ओछामहे


कर्मणिएकद्विबहु
प्रथमउछ्यते उछ्येते उछ्यन्ते
मध्यमउछ्यसे उछ्येथे उछ्यध्वे
उत्तमउछ्ये उछ्यावहे उछ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔछत् औछताम् औछन्
मध्यमऔछः औछतम् औछत
उत्तमऔछम् औछाव औछाम


आत्मनेपदेएकद्विबहु
प्रथमऔछत औछेताम् औछन्त
मध्यमऔछथाः औछेथाम् औछध्वम्
उत्तमऔछे औछावहि औछामहि


कर्मणिएकद्विबहु
प्रथमऔछ्यत औछ्येताम् औछ्यन्त
मध्यमऔछ्यथाः औछ्येथाम् औछ्यध्वम्
उत्तमऔछ्ये औछ्यावहि औछ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमओछेत् ओछेताम् ओछेयुः
मध्यमओछेः ओछेतम् ओछेत
उत्तमओछेयम् ओछेव ओछेम


आत्मनेपदेएकद्विबहु
प्रथमओछेत ओछेयाताम् ओछेरन्
मध्यमओछेथाः ओछेयाथाम् ओछेध्वम्
उत्तमओछेय ओछेवहि ओछेमहि


कर्मणिएकद्विबहु
प्रथमउछ्येत उछ्येयाताम् उछ्येरन्
मध्यमउछ्येथाः उछ्येयाथाम् उछ्येध्वम्
उत्तमउछ्येय उछ्येवहि उछ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमओछतु ओछताम् ओछन्तु
मध्यमओछ ओछतम् ओछत
उत्तमओछानि ओछाव ओछाम


आत्मनेपदेएकद्विबहु
प्रथमओछताम् ओछेताम् ओछन्ताम्
मध्यमओछस्व ओछेथाम् ओछध्वम्
उत्तमओछै ओछावहै ओछामहै


कर्मणिएकद्विबहु
प्रथमउछ्यताम् उछ्येताम् उछ्यन्ताम्
मध्यमउछ्यस्व उछ्येथाम् उछ्यध्वम्
उत्तमउछ्यै उछ्यावहै उछ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओछिष्यति ओछिष्यतः ओछिष्यन्ति
मध्यमओछिष्यसि ओछिष्यथः ओछिष्यथ
उत्तमओछिष्यामि ओछिष्यावः ओछिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमओछिष्यते ओछिष्येते ओछिष्यन्ते
मध्यमओछिष्यसे ओछिष्येथे ओछिष्यध्वे
उत्तमओछिष्ये ओछिष्यावहे ओछिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमओछिता ओछितारौ ओछितारः
मध्यमओछितासि ओछितास्थः ओछितास्थ
उत्तमओछितास्मि ओछितास्वः ओछितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोछ ऊछतुः ऊछुः
मध्यमउवोछिथ ऊछथुः ऊछ
उत्तमउवोछ ऊछिव ऊछिम


आत्मनेपदेएकद्विबहु
प्रथमऊछे ऊछाते ऊछिरे
मध्यमऊछिषे ऊछाथे ऊछिध्वे
उत्तमऊछे ऊछिवहे ऊछिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउछ्यात् उछ्यास्ताम् उछ्यासुः
मध्यमउछ्याः उछ्यास्तम् उछ्यास्त
उत्तमउछ्यासम् उछ्यास्व उछ्यास्म

कृदन्त

क्त
उष्ट m. n. उष्टा f.

क्तवतु
उष्टवत् m. n. उष्टवती f.

शतृ
ओछत् m. n. ओछन्ती f.

शानच्
ओछमान m. n. ओछमाना f.

शानच् कर्मणि
उछ्यमान m. n. उछ्यमाना f.

लुडादेश पर
ओछिष्यत् m. n. ओछिष्यन्ती f.

लुडादेश आत्म
ओछिष्यमाण m. n. ओछिष्यमाणा f.

तव्य
ओछितव्य m. n. ओछितव्या f.

यत्
ओछ्य m. n. ओछ्या f.

अनीयर्
ओछनीय m. n. ओछनीया f.

लिडादेश पर
ऊछिवस् m. n. ऊछुषी f.

लिडादेश आत्म
ऊछान m. n. ऊछाना f.

अव्यय

तुमुन्
ओछितुम्

क्त्वा
उष्ट्वा

ल्यप्
॰उछ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria