तिङन्तावली ?उब्ज्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उब्जति
उब्जतः
उब्जन्ति
मध्यम
उब्जसि
उब्जथः
उब्जथ
उत्तम
उब्जामि
उब्जावः
उब्जामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
उब्जते
उब्जेते
उब्जन्ते
मध्यम
उब्जसे
उब्जेथे
उब्जध्वे
उत्तम
उब्जे
उब्जावहे
उब्जामहे
कर्मणि
एक
द्वि
बहु
प्रथम
उब्ज्यते
उब्ज्येते
उब्ज्यन्ते
मध्यम
उब्ज्यसे
उब्ज्येथे
उब्ज्यध्वे
उत्तम
उब्ज्ये
उब्ज्यावहे
उब्ज्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
औब्जत्
औब्जताम्
औब्जन्
मध्यम
औब्जः
औब्जतम्
औब्जत
उत्तम
औब्जम्
औब्जाव
औब्जाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
औब्जत
औब्जेताम्
औब्जन्त
मध्यम
औब्जथाः
औब्जेथाम्
औब्जध्वम्
उत्तम
औब्जे
औब्जावहि
औब्जामहि
कर्मणि
एक
द्वि
बहु
प्रथम
औब्ज्यत
औब्ज्येताम्
औब्ज्यन्त
मध्यम
औब्ज्यथाः
औब्ज्येथाम्
औब्ज्यध्वम्
उत्तम
औब्ज्ये
औब्ज्यावहि
औब्ज्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उब्जेत्
उब्जेताम्
उब्जेयुः
मध्यम
उब्जेः
उब्जेतम्
उब्जेत
उत्तम
उब्जेयम्
उब्जेव
उब्जेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
उब्जेत
उब्जेयाताम्
उब्जेरन्
मध्यम
उब्जेथाः
उब्जेयाथाम्
उब्जेध्वम्
उत्तम
उब्जेय
उब्जेवहि
उब्जेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
उब्ज्येत
उब्ज्येयाताम्
उब्ज्येरन्
मध्यम
उब्ज्येथाः
उब्ज्येयाथाम्
उब्ज्येध्वम्
उत्तम
उब्ज्येय
उब्ज्येवहि
उब्ज्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उब्जतु
उब्जताम्
उब्जन्तु
मध्यम
उब्ज
उब्जतम्
उब्जत
उत्तम
उब्जानि
उब्जाव
उब्जाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
उब्जताम्
उब्जेताम्
उब्जन्ताम्
मध्यम
उब्जस्व
उब्जेथाम्
उब्जध्वम्
उत्तम
उब्जै
उब्जावहै
उब्जामहै
कर्मणि
एक
द्वि
बहु
प्रथम
उब्ज्यताम्
उब्ज्येताम्
उब्ज्यन्ताम्
मध्यम
उब्ज्यस्व
उब्ज्येथाम्
उब्ज्यध्वम्
उत्तम
उब्ज्यै
उब्ज्यावहै
उब्ज्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उब्जिष्यति
उब्जिष्यतः
उब्जिष्यन्ति
मध्यम
उब्जिष्यसि
उब्जिष्यथः
उब्जिष्यथ
उत्तम
उब्जिष्यामि
उब्जिष्यावः
उब्जिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
उब्जिष्यते
उब्जिष्येते
उब्जिष्यन्ते
मध्यम
उब्जिष्यसे
उब्जिष्येथे
उब्जिष्यध्वे
उत्तम
उब्जिष्ये
उब्जिष्यावहे
उब्जिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उब्जिता
उब्जितारौ
उब्जितारः
मध्यम
उब्जितासि
उब्जितास्थः
उब्जितास्थ
उत्तम
उब्जितास्मि
उब्जितास्वः
उब्जितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उवोब्ज
ऊब्जतुः
ऊब्जुः
मध्यम
उवोब्जिथ
ऊब्जथुः
ऊब्ज
उत्तम
उवोब्ज
ऊब्जिव
ऊब्जिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ऊब्जे
ऊब्जाते
ऊब्जिरे
मध्यम
ऊब्जिषे
ऊब्जाथे
ऊब्जिध्वे
उत्तम
ऊब्जे
ऊब्जिवहे
ऊब्जिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उब्ज्यात्
उब्ज्यास्ताम्
उब्ज्यासुः
मध्यम
उब्ज्याः
उब्ज्यास्तम्
उब्ज्यास्त
उत्तम
उब्ज्यासम्
उब्ज्यास्व
उब्ज्यास्म
कृदन्त
क्त
उब्जित
m.
n.
उब्जिता
f.
क्तवतु
उब्जितवत्
m.
n.
उब्जितवती
f.
शतृ
उब्जत्
m.
n.
उब्जन्ती
f.
शानच्
उब्जमान
m.
n.
उब्जमाना
f.
शानच् कर्मणि
उब्ज्यमान
m.
n.
उब्ज्यमाना
f.
लुडादेश पर
उब्जिष्यत्
m.
n.
उब्जिष्यन्ती
f.
लुडादेश आत्म
उब्जिष्यमाण
m.
n.
उब्जिष्यमाणा
f.
तव्य
उब्जितव्य
m.
n.
उब्जितव्या
f.
यत्
उब्ग्य
m.
n.
उब्ग्या
f.
अनीयर्
उब्जनीय
m.
n.
उब्जनीया
f.
लिडादेश पर
ऊब्जिवस्
m.
n.
ऊब्जुषी
f.
लिडादेश आत्म
ऊब्जान
m.
n.
ऊब्जाना
f.
अव्यय
तुमुन्
उब्जितुम्
क्त्वा
उब्जित्वा
ल्यप्
॰उब्ज्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025