तिङन्तावली त्वर्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमत्वरते त्वरेते त्वरन्ते
मध्यमत्वरसे त्वरेथे त्वरध्वे
उत्तमत्वरे त्वरावहे त्वरामहे


कर्मणिएकद्विबहु
प्रथमत्वर्यते त्वर्येते त्वर्यन्ते
मध्यमत्वर्यसे त्वर्येथे त्वर्यध्वे
उत्तमत्वर्ये त्वर्यावहे त्वर्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअत्वरत अत्वरेताम् अत्वरन्त
मध्यमअत्वरथाः अत्वरेथाम् अत्वरध्वम्
उत्तमअत्वरे अत्वरावहि अत्वरामहि


कर्मणिएकद्विबहु
प्रथमअत्वर्यत अत्वर्येताम् अत्वर्यन्त
मध्यमअत्वर्यथाः अत्वर्येथाम् अत्वर्यध्वम्
उत्तमअत्वर्ये अत्वर्यावहि अत्वर्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमत्वरेत त्वरेयाताम् त्वरेरन्
मध्यमत्वरेथाः त्वरेयाथाम् त्वरेध्वम्
उत्तमत्वरेय त्वरेवहि त्वरेमहि


कर्मणिएकद्विबहु
प्रथमत्वर्येत त्वर्येयाताम् त्वर्येरन्
मध्यमत्वर्येथाः त्वर्येयाथाम् त्वर्येध्वम्
उत्तमत्वर्येय त्वर्येवहि त्वर्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमत्वरताम् त्वरेताम् त्वरन्ताम्
मध्यमत्वरस्व त्वरेथाम् त्वरध्वम्
उत्तमत्वरै त्वरावहै त्वरामहै


कर्मणिएकद्विबहु
प्रथमत्वर्यताम् त्वर्येताम् त्वर्यन्ताम्
मध्यमत्वर्यस्व त्वर्येथाम् त्वर्यध्वम्
उत्तमत्वर्यै त्वर्यावहै त्वर्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमत्वरिष्यते त्वरिष्येते त्वरिष्यन्ते
मध्यमत्वरिष्यसे त्वरिष्येथे त्वरिष्यध्वे
उत्तमत्वरिष्ये त्वरिष्यावहे त्वरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्वरिता त्वरितारौ त्वरितारः
मध्यमत्वरितासि त्वरितास्थः त्वरितास्थ
उत्तमत्वरितास्मि त्वरितास्वः त्वरितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमतत्वरे तत्वराते तत्वरिरे
मध्यमतत्वरिषे तत्वराथे तत्वरिध्वे
उत्तमतत्वरे तत्वरिवहे तत्वरिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअतित्वरत् अतित्वरताम् अतित्वरन्
मध्यमअतित्वरः अतित्वरतम् अतित्वरत
उत्तमअतित्वरम् अतित्वराव अतित्वराम


आत्मनेपदेएकद्विबहु
प्रथमअतित्वरत अतित्वरेताम् अतित्वरन्त
मध्यमअतित्वरथाः अतित्वरेथाम् अतित्वरध्वम्
उत्तमअतित्वरे अतित्वरावहि अतित्वरामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमत्वर्यात् त्वर्यास्ताम् त्वर्यासुः
मध्यमत्वर्याः त्वर्यास्तम् त्वर्यास्त
उत्तमत्वर्यासम् त्वर्यास्व त्वर्यास्म

कृदन्त

क्त
त्वरित m. n. त्वरिता f.

क्त
त्वर्त m. n. त्वर्ता f.

क्त
तूर्ण m. n. तूर्णा f.

क्तवतु
तूर्णवत् m. n. तूर्णवती f.

क्तवतु
त्वर्तवत् m. n. त्वर्तवती f.

क्तवतु
त्वरितवत् m. n. त्वरितवती f.

शानच्
त्वरमाण m. n. त्वरमाणा f.

शानच् कर्मणि
त्वर्यमाण m. n. त्वर्यमाणा f.

लुडादेश आत्म
त्वरिष्यमाण m. n. त्वरिष्यमाणा f.

तव्य
त्वरितव्य m. n. त्वरितव्या f.

यत्
त्वार्य m. n. त्वार्या f.

अनीयर्
त्वरणीय m. n. त्वरणीया f.

लिडादेश आत्म
तत्वराण m. n. तत्वराणा f.

अव्यय

तुमुन्
त्वरितुम्

क्त्वा
त्वरित्वा

क्त्वा
तूर्त्वा

ल्यप्
॰त्वर्य

ल्यप्
॰तूर्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमत्वरयति त्वरयतः त्वरयन्ति
मध्यमत्वरयसि त्वरयथः त्वरयथ
उत्तमत्वरयामि त्वरयावः त्वरयामः


आत्मनेपदेएकद्विबहु
प्रथमत्वरयते त्वरयेते त्वरयन्ते
मध्यमत्वरयसे त्वरयेथे त्वरयध्वे
उत्तमत्वरये त्वरयावहे त्वरयामहे


कर्मणिएकद्विबहु
प्रथमत्वर्यते त्वर्येते त्वर्यन्ते
मध्यमत्वर्यसे त्वर्येथे त्वर्यध्वे
उत्तमत्वर्ये त्वर्यावहे त्वर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्वरयत् अत्वरयताम् अत्वरयन्
मध्यमअत्वरयः अत्वरयतम् अत्वरयत
उत्तमअत्वरयम् अत्वरयाव अत्वरयाम


आत्मनेपदेएकद्विबहु
प्रथमअत्वरयत अत्वरयेताम् अत्वरयन्त
मध्यमअत्वरयथाः अत्वरयेथाम् अत्वरयध्वम्
उत्तमअत्वरये अत्वरयावहि अत्वरयामहि


कर्मणिएकद्विबहु
प्रथमअत्वर्यत अत्वर्येताम् अत्वर्यन्त
मध्यमअत्वर्यथाः अत्वर्येथाम् अत्वर्यध्वम्
उत्तमअत्वर्ये अत्वर्यावहि अत्वर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्वरयेत् त्वरयेताम् त्वरयेयुः
मध्यमत्वरयेः त्वरयेतम् त्वरयेत
उत्तमत्वरयेयम् त्वरयेव त्वरयेम


आत्मनेपदेएकद्विबहु
प्रथमत्वरयेत त्वरयेयाताम् त्वरयेरन्
मध्यमत्वरयेथाः त्वरयेयाथाम् त्वरयेध्वम्
उत्तमत्वरयेय त्वरयेवहि त्वरयेमहि


कर्मणिएकद्विबहु
प्रथमत्वर्येत त्वर्येयाताम् त्वर्येरन्
मध्यमत्वर्येथाः त्वर्येयाथाम् त्वर्येध्वम्
उत्तमत्वर्येय त्वर्येवहि त्वर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्वरयतु त्वरयताम् त्वरयन्तु
मध्यमत्वरय त्वरयतम् त्वरयत
उत्तमत्वरयाणि त्वरयाव त्वरयाम


आत्मनेपदेएकद्विबहु
प्रथमत्वरयताम् त्वरयेताम् त्वरयन्ताम्
मध्यमत्वरयस्व त्वरयेथाम् त्वरयध्वम्
उत्तमत्वरयै त्वरयावहै त्वरयामहै


कर्मणिएकद्विबहु
प्रथमत्वर्यताम् त्वर्येताम् त्वर्यन्ताम्
मध्यमत्वर्यस्व त्वर्येथाम् त्वर्यध्वम्
उत्तमत्वर्यै त्वर्यावहै त्वर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्वरयिष्यति त्वरयिष्यतः त्वरयिष्यन्ति
मध्यमत्वरयिष्यसि त्वरयिष्यथः त्वरयिष्यथ
उत्तमत्वरयिष्यामि त्वरयिष्यावः त्वरयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमत्वरयिष्यते त्वरयिष्येते त्वरयिष्यन्ते
मध्यमत्वरयिष्यसे त्वरयिष्येथे त्वरयिष्यध्वे
उत्तमत्वरयिष्ये त्वरयिष्यावहे त्वरयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्वरयिता त्वरयितारौ त्वरयितारः
मध्यमत्वरयितासि त्वरयितास्थः त्वरयितास्थ
उत्तमत्वरयितास्मि त्वरयितास्वः त्वरयितास्मः

कृदन्त

क्त
त्वरित m. n. त्वरिता f.

क्तवतु
त्वरितवत् m. n. त्वरितवती f.

शतृ
त्वरयत् m. n. त्वरयन्ती f.

शानच्
त्वरयमाण m. n. त्वरयमाणा f.

शानच् कर्मणि
त्वर्यमाण m. n. त्वर्यमाणा f.

लुडादेश पर
त्वरयिष्यत् m. n. त्वरयिष्यन्ती f.

लुडादेश आत्म
त्वरयिष्यमाण m. n. त्वरयिष्यमाणा f.

यत्
त्वर्य m. n. त्वर्या f.

अनीयर्
त्वरणीय m. n. त्वरणीया f.

तव्य
त्वरयितव्य m. n. त्वरयितव्या f.

अव्यय

तुमुन्
त्वरयितुम्

क्त्वा
त्वरयित्वा

ल्यप्
॰त्वर्य

लिट्
त्वरयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria