तिङन्तावली त्वक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमत्वक्षति त्वक्षतः त्वक्षन्ति
मध्यमत्वक्षसि त्वक्षथः त्वक्षथ
उत्तमत्वक्षामि त्वक्षावः त्वक्षामः


कर्मणिएकद्विबहु
प्रथमत्वक्ष्यते त्वक्ष्येते त्वक्ष्यन्ते
मध्यमत्वक्ष्यसे त्वक्ष्येथे त्वक्ष्यध्वे
उत्तमत्वक्ष्ये त्वक्ष्यावहे त्वक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्वक्षत् अत्वक्षताम् अत्वक्षन्
मध्यमअत्वक्षः अत्वक्षतम् अत्वक्षत
उत्तमअत्वक्षम् अत्वक्षाव अत्वक्षाम


कर्मणिएकद्विबहु
प्रथमअत्वक्ष्यत अत्वक्ष्येताम् अत्वक्ष्यन्त
मध्यमअत्वक्ष्यथाः अत्वक्ष्येथाम् अत्वक्ष्यध्वम्
उत्तमअत्वक्ष्ये अत्वक्ष्यावहि अत्वक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्वक्षेत् त्वक्षेताम् त्वक्षेयुः
मध्यमत्वक्षेः त्वक्षेतम् त्वक्षेत
उत्तमत्वक्षेयम् त्वक्षेव त्वक्षेम


कर्मणिएकद्विबहु
प्रथमत्वक्ष्येत त्वक्ष्येयाताम् त्वक्ष्येरन्
मध्यमत्वक्ष्येथाः त्वक्ष्येयाथाम् त्वक्ष्येध्वम्
उत्तमत्वक्ष्येय त्वक्ष्येवहि त्वक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्वक्षतु त्वक्षताम् त्वक्षन्तु
मध्यमत्वक्ष त्वक्षतम् त्वक्षत
उत्तमत्वक्षाणि त्वक्षाव त्वक्षाम


कर्मणिएकद्विबहु
प्रथमत्वक्ष्यताम् त्वक्ष्येताम् त्वक्ष्यन्ताम्
मध्यमत्वक्ष्यस्व त्वक्ष्येथाम् त्वक्ष्यध्वम्
उत्तमत्वक्ष्यै त्वक्ष्यावहै त्वक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्वक्षिष्यति त्वक्षिष्यतः त्वक्षिष्यन्ति
मध्यमत्वक्षिष्यसि त्वक्षिष्यथः त्वक्षिष्यथ
उत्तमत्वक्षिष्यामि त्वक्षिष्यावः त्वक्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्वक्षिता त्वक्षितारौ त्वक्षितारः
मध्यमत्वक्षितासि त्वक्षितास्थः त्वक्षितास्थ
उत्तमत्वक्षितास्मि त्वक्षितास्वः त्वक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतत्वक्ष तत्वक्षतुः तत्वक्षुः
मध्यमतत्वक्षिथ तत्वक्षथुः तत्वक्ष
उत्तमतत्वक्ष तत्वक्षिव तत्वक्षिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमत्वक्ष्यात् त्वक्ष्यास्ताम् त्वक्ष्यासुः
मध्यमत्वक्ष्याः त्वक्ष्यास्तम् त्वक्ष्यास्त
उत्तमत्वक्ष्यासम् त्वक्ष्यास्व त्वक्ष्यास्म

कृदन्त

क्त
त्वष्ट m. n. त्वष्टा f.

क्तवतु
त्वष्टवत् m. n. त्वष्टवती f.

शतृ
त्वक्षत् m. n. त्वक्षन्ती f.

शानच् कर्मणि
त्वक्ष्यमाण m. n. त्वक्ष्यमाणा f.

लुडादेश पर
त्वक्षिष्यत् m. n. त्वक्षिष्यन्ती f.

तव्य
त्वक्षितव्य m. n. त्वक्षितव्या f.

यत्
त्वक्ष्य m. n. त्वक्ष्या f.

अनीयर्
त्वक्षणीय m. n. त्वक्षणीया f.

लिडादेश पर
तत्वक्ष्वस् m. n. तत्वक्षुषी f.

अव्यय

तुमुन्
त्वक्षितुम्

क्त्वा
त्वष्ट्वा

क्त्वा
त्वक्षित्वा

ल्यप्
॰त्वक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria