तिङन्तावली ?तुफ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतोफति तोफतः तोफन्ति
मध्यमतोफसि तोफथः तोफथ
उत्तमतोफामि तोफावः तोफामः


आत्मनेपदेएकद्विबहु
प्रथमतोफते तोफेते तोफन्ते
मध्यमतोफसे तोफेथे तोफध्वे
उत्तमतोफे तोफावहे तोफामहे


कर्मणिएकद्विबहु
प्रथमतुफ्यते तुफ्येते तुफ्यन्ते
मध्यमतुफ्यसे तुफ्येथे तुफ्यध्वे
उत्तमतुफ्ये तुफ्यावहे तुफ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतोफत् अतोफताम् अतोफन्
मध्यमअतोफः अतोफतम् अतोफत
उत्तमअतोफम् अतोफाव अतोफाम


आत्मनेपदेएकद्विबहु
प्रथमअतोफत अतोफेताम् अतोफन्त
मध्यमअतोफथाः अतोफेथाम् अतोफध्वम्
उत्तमअतोफे अतोफावहि अतोफामहि


कर्मणिएकद्विबहु
प्रथमअतुफ्यत अतुफ्येताम् अतुफ्यन्त
मध्यमअतुफ्यथाः अतुफ्येथाम् अतुफ्यध्वम्
उत्तमअतुफ्ये अतुफ्यावहि अतुफ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतोफेत् तोफेताम् तोफेयुः
मध्यमतोफेः तोफेतम् तोफेत
उत्तमतोफेयम् तोफेव तोफेम


आत्मनेपदेएकद्विबहु
प्रथमतोफेत तोफेयाताम् तोफेरन्
मध्यमतोफेथाः तोफेयाथाम् तोफेध्वम्
उत्तमतोफेय तोफेवहि तोफेमहि


कर्मणिएकद्विबहु
प्रथमतुफ्येत तुफ्येयाताम् तुफ्येरन्
मध्यमतुफ्येथाः तुफ्येयाथाम् तुफ्येध्वम्
उत्तमतुफ्येय तुफ्येवहि तुफ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतोफतु तोफताम् तोफन्तु
मध्यमतोफ तोफतम् तोफत
उत्तमतोफानि तोफाव तोफाम


आत्मनेपदेएकद्विबहु
प्रथमतोफताम् तोफेताम् तोफन्ताम्
मध्यमतोफस्व तोफेथाम् तोफध्वम्
उत्तमतोफै तोफावहै तोफामहै


कर्मणिएकद्विबहु
प्रथमतुफ्यताम् तुफ्येताम् तुफ्यन्ताम्
मध्यमतुफ्यस्व तुफ्येथाम् तुफ्यध्वम्
उत्तमतुफ्यै तुफ्यावहै तुफ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतोफिष्यति तोफिष्यतः तोफिष्यन्ति
मध्यमतोफिष्यसि तोफिष्यथः तोफिष्यथ
उत्तमतोफिष्यामि तोफिष्यावः तोफिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतोफिष्यते तोफिष्येते तोफिष्यन्ते
मध्यमतोफिष्यसे तोफिष्येथे तोफिष्यध्वे
उत्तमतोफिष्ये तोफिष्यावहे तोफिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतोफिता तोफितारौ तोफितारः
मध्यमतोफितासि तोफितास्थः तोफितास्थ
उत्तमतोफितास्मि तोफितास्वः तोफितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतुतोफ तुतुफतुः तुतुफुः
मध्यमतुतोफिथ तुतुफथुः तुतुफ
उत्तमतुतोफ तुतुफिव तुतुफिम


आत्मनेपदेएकद्विबहु
प्रथमतुतुफे तुतुफाते तुतुफिरे
मध्यमतुतुफिषे तुतुफाथे तुतुफिध्वे
उत्तमतुतुफे तुतुफिवहे तुतुफिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतुफ्यात् तुफ्यास्ताम् तुफ्यासुः
मध्यमतुफ्याः तुफ्यास्तम् तुफ्यास्त
उत्तमतुफ्यासम् तुफ्यास्व तुफ्यास्म

कृदन्त

क्त
तुप्थ m. n. तुप्था f.

क्तवतु
तुप्थवत् m. n. तुप्थवती f.

शतृ
तोफत् m. n. तोफन्ती f.

शानच्
तोफमान m. n. तोफमाना f.

शानच् कर्मणि
तुफ्यमान m. n. तुफ्यमाना f.

लुडादेश पर
तोफिष्यत् m. n. तोफिष्यन्ती f.

लुडादेश आत्म
तोफिष्यमाण m. n. तोफिष्यमाणा f.

तव्य
तोफितव्य m. n. तोफितव्या f.

यत्
तोफ्य m. n. तोफ्या f.

अनीयर्
तोफनीय m. n. तोफनीया f.

लिडादेश पर
तुतुफ्वस् m. n. तुतुफुषी f.

लिडादेश आत्म
तुतुफान m. n. तुतुफाना f.

अव्यय

तुमुन्
तोफितुम्

क्त्वा
तुप्थ्वा

ल्यप्
॰तुफ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria