तिङन्तावली
तुप्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुपति
तुपतः
तुपन्ति
मध्यम
तुपसि
तुपथः
तुपथ
उत्तम
तुपामि
तुपावः
तुपामः
कर्मणि
एक
द्वि
बहु
प्रथम
तुप्यते
तुप्येते
तुप्यन्ते
मध्यम
तुप्यसे
तुप्येथे
तुप्यध्वे
उत्तम
तुप्ये
तुप्यावहे
तुप्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतुपत्
अतुपताम्
अतुपन्
मध्यम
अतुपः
अतुपतम्
अतुपत
उत्तम
अतुपम्
अतुपाव
अतुपाम
कर्मणि
एक
द्वि
बहु
प्रथम
अतुप्यत
अतुप्येताम्
अतुप्यन्त
मध्यम
अतुप्यथाः
अतुप्येथाम्
अतुप्यध्वम्
उत्तम
अतुप्ये
अतुप्यावहि
अतुप्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुपेत्
तुपेताम्
तुपेयुः
मध्यम
तुपेः
तुपेतम्
तुपेत
उत्तम
तुपेयम्
तुपेव
तुपेम
कर्मणि
एक
द्वि
बहु
प्रथम
तुप्येत
तुप्येयाताम्
तुप्येरन्
मध्यम
तुप्येथाः
तुप्येयाथाम्
तुप्येध्वम्
उत्तम
तुप्येय
तुप्येवहि
तुप्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुपतु
तुपताम्
तुपन्तु
मध्यम
तुप
तुपतम्
तुपत
उत्तम
तुपानि
तुपाव
तुपाम
कर्मणि
एक
द्वि
बहु
प्रथम
तुप्यताम्
तुप्येताम्
तुप्यन्ताम्
मध्यम
तुप्यस्व
तुप्येथाम्
तुप्यध्वम्
उत्तम
तुप्यै
तुप्यावहै
तुप्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोपिष्यति
तोपिष्यतः
तोपिष्यन्ति
मध्यम
तोपिष्यसि
तोपिष्यथः
तोपिष्यथ
उत्तम
तोपिष्यामि
तोपिष्यावः
तोपिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तोपिता
तोपितारौ
तोपितारः
मध्यम
तोपितासि
तोपितास्थः
तोपितास्थ
उत्तम
तोपितास्मि
तोपितास्वः
तोपितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुतोप
तुतुपतुः
तुतुपुः
मध्यम
तुतोपिथ
तुतुपथुः
तुतुप
उत्तम
तुतोप
तुतुपिव
तुतुपिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुप्यात्
तुप्यास्ताम्
तुप्यासुः
मध्यम
तुप्याः
तुप्यास्तम्
तुप्यास्त
उत्तम
तुप्यासम्
तुप्यास्व
तुप्यास्म
कृदन्त
क्त
तुप्त
m.
n.
तुप्ता
f.
क्तवतु
तुप्तवत्
m.
n.
तुप्तवती
f.
शतृ
तुपत्
m.
n.
तुपन्ती
f.
शानच् कर्मणि
तुप्यमान
m.
n.
तुप्यमाना
f.
लुडादेश पर
तोपिष्यत्
m.
n.
तोपिष्यन्ती
f.
तव्य
तोपितव्य
m.
n.
तोपितव्या
f.
यत्
तोप्य
m.
n.
तोप्या
f.
अनीयर्
तोपनीय
m.
n.
तोपनीया
f.
लिडादेश पर
तुतुप्वस्
m.
n.
तुतुपुषी
f.
अव्यय
तुमुन्
तोपितुम्
क्त्वा
तुप्त्वा
ल्यप्
॰तुप्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024