तिङन्तावली ?तुम्फ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्फति
तुम्फतः
तुम्फन्ति
मध्यम
तुम्फसि
तुम्फथः
तुम्फथ
उत्तम
तुम्फामि
तुम्फावः
तुम्फामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुम्फते
तुम्फेते
तुम्फन्ते
मध्यम
तुम्फसे
तुम्फेथे
तुम्फध्वे
उत्तम
तुम्फे
तुम्फावहे
तुम्फामहे
कर्मणि
एक
द्वि
बहु
प्रथम
तुम्फ्यते
तुम्फ्येते
तुम्फ्यन्ते
मध्यम
तुम्फ्यसे
तुम्फ्येथे
तुम्फ्यध्वे
उत्तम
तुम्फ्ये
तुम्फ्यावहे
तुम्फ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतुम्फत्
अतुम्फताम्
अतुम्फन्
मध्यम
अतुम्फः
अतुम्फतम्
अतुम्फत
उत्तम
अतुम्फम्
अतुम्फाव
अतुम्फाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतुम्फत
अतुम्फेताम्
अतुम्फन्त
मध्यम
अतुम्फथाः
अतुम्फेथाम्
अतुम्फध्वम्
उत्तम
अतुम्फे
अतुम्फावहि
अतुम्फामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतुम्फ्यत
अतुम्फ्येताम्
अतुम्फ्यन्त
मध्यम
अतुम्फ्यथाः
अतुम्फ्येथाम्
अतुम्फ्यध्वम्
उत्तम
अतुम्फ्ये
अतुम्फ्यावहि
अतुम्फ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्फेत्
तुम्फेताम्
तुम्फेयुः
मध्यम
तुम्फेः
तुम्फेतम्
तुम्फेत
उत्तम
तुम्फेयम्
तुम्फेव
तुम्फेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुम्फेत
तुम्फेयाताम्
तुम्फेरन्
मध्यम
तुम्फेथाः
तुम्फेयाथाम्
तुम्फेध्वम्
उत्तम
तुम्फेय
तुम्फेवहि
तुम्फेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तुम्फ्येत
तुम्फ्येयाताम्
तुम्फ्येरन्
मध्यम
तुम्फ्येथाः
तुम्फ्येयाथाम्
तुम्फ्येध्वम्
उत्तम
तुम्फ्येय
तुम्फ्येवहि
तुम्फ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्फतु
तुम्फताम्
तुम्फन्तु
मध्यम
तुम्फ
तुम्फतम्
तुम्फत
उत्तम
तुम्फानि
तुम्फाव
तुम्फाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुम्फताम्
तुम्फेताम्
तुम्फन्ताम्
मध्यम
तुम्फस्व
तुम्फेथाम्
तुम्फध्वम्
उत्तम
तुम्फै
तुम्फावहै
तुम्फामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तुम्फ्यताम्
तुम्फ्येताम्
तुम्फ्यन्ताम्
मध्यम
तुम्फ्यस्व
तुम्फ्येथाम्
तुम्फ्यध्वम्
उत्तम
तुम्फ्यै
तुम्फ्यावहै
तुम्फ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्फिष्यति
तुम्फिष्यतः
तुम्फिष्यन्ति
मध्यम
तुम्फिष्यसि
तुम्फिष्यथः
तुम्फिष्यथ
उत्तम
तुम्फिष्यामि
तुम्फिष्यावः
तुम्फिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुम्फिष्यते
तुम्फिष्येते
तुम्फिष्यन्ते
मध्यम
तुम्फिष्यसे
तुम्फिष्येथे
तुम्फिष्यध्वे
उत्तम
तुम्फिष्ये
तुम्फिष्यावहे
तुम्फिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्फिता
तुम्फितारौ
तुम्फितारः
मध्यम
तुम्फितासि
तुम्फितास्थः
तुम्फितास्थ
उत्तम
तुम्फितास्मि
तुम्फितास्वः
तुम्फितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुतुम्फ
तुतुम्फतुः
तुतुम्फुः
मध्यम
तुतुम्फिथ
तुतुम्फथुः
तुतुम्फ
उत्तम
तुतुम्फ
तुतुम्फिव
तुतुम्फिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुतुम्फे
तुतुम्फाते
तुतुम्फिरे
मध्यम
तुतुम्फिषे
तुतुम्फाथे
तुतुम्फिध्वे
उत्तम
तुतुम्फे
तुतुम्फिवहे
तुतुम्फिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्फ्यात्
तुम्फ्यास्ताम्
तुम्फ्यासुः
मध्यम
तुम्फ्याः
तुम्फ्यास्तम्
तुम्फ्यास्त
उत्तम
तुम्फ्यासम्
तुम्फ्यास्व
तुम्फ्यास्म
कृदन्त
क्त
तुम्फित
m.
n.
तुम्फिता
f.
क्तवतु
तुम्फितवत्
m.
n.
तुम्फितवती
f.
शतृ
तुम्फत्
m.
n.
तुम्फन्ती
f.
शानच्
तुम्फमान
m.
n.
तुम्फमाना
f.
शानच् कर्मणि
तुम्फ्यमान
m.
n.
तुम्फ्यमाना
f.
लुडादेश पर
तुम्फिष्यत्
m.
n.
तुम्फिष्यन्ती
f.
लुडादेश आत्म
तुम्फिष्यमाण
m.
n.
तुम्फिष्यमाणा
f.
तव्य
तुम्फितव्य
m.
n.
तुम्फितव्या
f.
यत्
तुम्फ्य
m.
n.
तुम्फ्या
f.
अनीयर्
तुम्फनीय
m.
n.
तुम्फनीया
f.
लिडादेश पर
तुतुम्फ्वस्
m.
n.
तुतुम्फुषी
f.
लिडादेश आत्म
तुतुम्फान
m.
n.
तुतुम्फाना
f.
अव्यय
तुमुन्
तुम्फितुम्
क्त्वा
तुम्फित्वा
ल्यप्
॰तुम्फ्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024