तिङन्तावली ?तुम्ब्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्बति
तुम्बतः
तुम्बन्ति
मध्यम
तुम्बसि
तुम्बथः
तुम्बथ
उत्तम
तुम्बामि
तुम्बावः
तुम्बामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुम्बते
तुम्बेते
तुम्बन्ते
मध्यम
तुम्बसे
तुम्बेथे
तुम्बध्वे
उत्तम
तुम्बे
तुम्बावहे
तुम्बामहे
कर्मणि
एक
द्वि
बहु
प्रथम
तुम्ब्यते
तुम्ब्येते
तुम्ब्यन्ते
मध्यम
तुम्ब्यसे
तुम्ब्येथे
तुम्ब्यध्वे
उत्तम
तुम्ब्ये
तुम्ब्यावहे
तुम्ब्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अतुम्बत्
अतुम्बताम्
अतुम्बन्
मध्यम
अतुम्बः
अतुम्बतम्
अतुम्बत
उत्तम
अतुम्बम्
अतुम्बाव
अतुम्बाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अतुम्बत
अतुम्बेताम्
अतुम्बन्त
मध्यम
अतुम्बथाः
अतुम्बेथाम्
अतुम्बध्वम्
उत्तम
अतुम्बे
अतुम्बावहि
अतुम्बामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अतुम्ब्यत
अतुम्ब्येताम्
अतुम्ब्यन्त
मध्यम
अतुम्ब्यथाः
अतुम्ब्येथाम्
अतुम्ब्यध्वम्
उत्तम
अतुम्ब्ये
अतुम्ब्यावहि
अतुम्ब्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्बेत्
तुम्बेताम्
तुम्बेयुः
मध्यम
तुम्बेः
तुम्बेतम्
तुम्बेत
उत्तम
तुम्बेयम्
तुम्बेव
तुम्बेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुम्बेत
तुम्बेयाताम्
तुम्बेरन्
मध्यम
तुम्बेथाः
तुम्बेयाथाम्
तुम्बेध्वम्
उत्तम
तुम्बेय
तुम्बेवहि
तुम्बेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
तुम्ब्येत
तुम्ब्येयाताम्
तुम्ब्येरन्
मध्यम
तुम्ब्येथाः
तुम्ब्येयाथाम्
तुम्ब्येध्वम्
उत्तम
तुम्ब्येय
तुम्ब्येवहि
तुम्ब्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्बतु
तुम्बताम्
तुम्बन्तु
मध्यम
तुम्ब
तुम्बतम्
तुम्बत
उत्तम
तुम्बानि
तुम्बाव
तुम्बाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुम्बताम्
तुम्बेताम्
तुम्बन्ताम्
मध्यम
तुम्बस्व
तुम्बेथाम्
तुम्बध्वम्
उत्तम
तुम्बै
तुम्बावहै
तुम्बामहै
कर्मणि
एक
द्वि
बहु
प्रथम
तुम्ब्यताम्
तुम्ब्येताम्
तुम्ब्यन्ताम्
मध्यम
तुम्ब्यस्व
तुम्ब्येथाम्
तुम्ब्यध्वम्
उत्तम
तुम्ब्यै
तुम्ब्यावहै
तुम्ब्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्बिष्यति
तुम्बिष्यतः
तुम्बिष्यन्ति
मध्यम
तुम्बिष्यसि
तुम्बिष्यथः
तुम्बिष्यथ
उत्तम
तुम्बिष्यामि
तुम्बिष्यावः
तुम्बिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुम्बिष्यते
तुम्बिष्येते
तुम्बिष्यन्ते
मध्यम
तुम्बिष्यसे
तुम्बिष्येथे
तुम्बिष्यध्वे
उत्तम
तुम्बिष्ये
तुम्बिष्यावहे
तुम्बिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्बिता
तुम्बितारौ
तुम्बितारः
मध्यम
तुम्बितासि
तुम्बितास्थः
तुम्बितास्थ
उत्तम
तुम्बितास्मि
तुम्बितास्वः
तुम्बितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुतुम्ब
तुतुम्बतुः
तुतुम्बुः
मध्यम
तुतुम्बिथ
तुतुम्बथुः
तुतुम्ब
उत्तम
तुतुम्ब
तुतुम्बिव
तुतुम्बिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
तुतुम्बे
तुतुम्बाते
तुतुम्बिरे
मध्यम
तुतुम्बिषे
तुतुम्बाथे
तुतुम्बिध्वे
उत्तम
तुतुम्बे
तुतुम्बिवहे
तुतुम्बिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
तुम्ब्यात्
तुम्ब्यास्ताम्
तुम्ब्यासुः
मध्यम
तुम्ब्याः
तुम्ब्यास्तम्
तुम्ब्यास्त
उत्तम
तुम्ब्यासम्
तुम्ब्यास्व
तुम्ब्यास्म
कृदन्त
क्त
तुम्बित
m.
n.
तुम्बिता
f.
क्तवतु
तुम्बितवत्
m.
n.
तुम्बितवती
f.
शतृ
तुम्बत्
m.
n.
तुम्बन्ती
f.
शानच्
तुम्बमान
m.
n.
तुम्बमाना
f.
शानच् कर्मणि
तुम्ब्यमान
m.
n.
तुम्ब्यमाना
f.
लुडादेश पर
तुम्बिष्यत्
m.
n.
तुम्बिष्यन्ती
f.
लुडादेश आत्म
तुम्बिष्यमाण
m.
n.
तुम्बिष्यमाणा
f.
तव्य
तुम्बितव्य
m.
n.
तुम्बितव्या
f.
यत्
तुम्ब्य
m.
n.
तुम्ब्या
f.
अनीयर्
तुम्बनीय
m.
n.
तुम्बनीया
f.
लिडादेश पर
तुतुम्ब्वस्
m.
n.
तुतुम्बुषी
f.
लिडादेश आत्म
तुतुम्बान
m.
n.
तुतुम्बाना
f.
अव्यय
तुमुन्
तुम्बितुम्
क्त्वा
तुम्बित्वा
ल्यप्
॰तुम्ब्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024