तिङन्तावली ?तुम्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतुम्बयति तुम्बयतः तुम्बयन्ति
मध्यमतुम्बयसि तुम्बयथः तुम्बयथ
उत्तमतुम्बयामि तुम्बयावः तुम्बयामः


आत्मनेपदेएकद्विबहु
प्रथमतुम्बयते तुम्बयेते तुम्बयन्ते
मध्यमतुम्बयसे तुम्बयेथे तुम्बयध्वे
उत्तमतुम्बये तुम्बयावहे तुम्बयामहे


कर्मणिएकद्विबहु
प्रथमतुम्ब्यते तुम्ब्येते तुम्ब्यन्ते
मध्यमतुम्ब्यसे तुम्ब्येथे तुम्ब्यध्वे
उत्तमतुम्ब्ये तुम्ब्यावहे तुम्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतुम्बयत् अतुम्बयताम् अतुम्बयन्
मध्यमअतुम्बयः अतुम्बयतम् अतुम्बयत
उत्तमअतुम्बयम् अतुम्बयाव अतुम्बयाम


आत्मनेपदेएकद्विबहु
प्रथमअतुम्बयत अतुम्बयेताम् अतुम्बयन्त
मध्यमअतुम्बयथाः अतुम्बयेथाम् अतुम्बयध्वम्
उत्तमअतुम्बये अतुम्बयावहि अतुम्बयामहि


कर्मणिएकद्विबहु
प्रथमअतुम्ब्यत अतुम्ब्येताम् अतुम्ब्यन्त
मध्यमअतुम्ब्यथाः अतुम्ब्येथाम् अतुम्ब्यध्वम्
उत्तमअतुम्ब्ये अतुम्ब्यावहि अतुम्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतुम्बयेत् तुम्बयेताम् तुम्बयेयुः
मध्यमतुम्बयेः तुम्बयेतम् तुम्बयेत
उत्तमतुम्बयेयम् तुम्बयेव तुम्बयेम


आत्मनेपदेएकद्विबहु
प्रथमतुम्बयेत तुम्बयेयाताम् तुम्बयेरन्
मध्यमतुम्बयेथाः तुम्बयेयाथाम् तुम्बयेध्वम्
उत्तमतुम्बयेय तुम्बयेवहि तुम्बयेमहि


कर्मणिएकद्विबहु
प्रथमतुम्ब्येत तुम्ब्येयाताम् तुम्ब्येरन्
मध्यमतुम्ब्येथाः तुम्ब्येयाथाम् तुम्ब्येध्वम्
उत्तमतुम्ब्येय तुम्ब्येवहि तुम्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतुम्बयतु तुम्बयताम् तुम्बयन्तु
मध्यमतुम्बय तुम्बयतम् तुम्बयत
उत्तमतुम्बयानि तुम्बयाव तुम्बयाम


आत्मनेपदेएकद्विबहु
प्रथमतुम्बयताम् तुम्बयेताम् तुम्बयन्ताम्
मध्यमतुम्बयस्व तुम्बयेथाम् तुम्बयध्वम्
उत्तमतुम्बयै तुम्बयावहै तुम्बयामहै


कर्मणिएकद्विबहु
प्रथमतुम्ब्यताम् तुम्ब्येताम् तुम्ब्यन्ताम्
मध्यमतुम्ब्यस्व तुम्ब्येथाम् तुम्ब्यध्वम्
उत्तमतुम्ब्यै तुम्ब्यावहै तुम्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतुम्बयिष्यति तुम्बयिष्यतः तुम्बयिष्यन्ति
मध्यमतुम्बयिष्यसि तुम्बयिष्यथः तुम्बयिष्यथ
उत्तमतुम्बयिष्यामि तुम्बयिष्यावः तुम्बयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमतुम्बयिष्यते तुम्बयिष्येते तुम्बयिष्यन्ते
मध्यमतुम्बयिष्यसे तुम्बयिष्येथे तुम्बयिष्यध्वे
उत्तमतुम्बयिष्ये तुम्बयिष्यावहे तुम्बयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमतुम्बयिता तुम्बयितारौ तुम्बयितारः
मध्यमतुम्बयितासि तुम्बयितास्थः तुम्बयितास्थ
उत्तमतुम्बयितास्मि तुम्बयितास्वः तुम्बयितास्मः

कृदन्त

क्त
तुम्बित m. n. तुम्बिता f.

क्तवतु
तुम्बितवत् m. n. तुम्बितवती f.

शतृ
तुम्बयत् m. n. तुम्बयन्ती f.

शानच्
तुम्बयमान m. n. तुम्बयमाना f.

शानच् कर्मणि
तुम्ब्यमान m. n. तुम्ब्यमाना f.

लुडादेश पर
तुम्बयिष्यत् m. n. तुम्बयिष्यन्ती f.

लुडादेश आत्म
तुम्बयिष्यमाण m. n. तुम्बयिष्यमाणा f.

तव्य
तुम्बयितव्य m. n. तुम्बयितव्या f.

यत्
तुम्ब्य m. n. तुम्ब्या f.

अनीयर्
तुम्बनीय m. n. तुम्बनीया f.

अव्यय

तुमुन्
तुम्बयितुम्

क्त्वा
तुम्बयित्वा

ल्यप्
॰तुम्ब्य

लिट्
तुम्बयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria